स्कन्दपुराणम्/खण्डः ८ (अम्बिकाखण्डः)/०७

विकिस्रोतः तः

पूर्ववर्ती पृष्ठः (अध्यायाः ५१-६०) आगामी पृष्ठः (अध्यायाः ८१- ९०)

सनत्कुमार उवाच

अथ दानवमुख्यानां लोकनाशाय निर्ययौ ।

मत्तवारणसम्बाधं१ रथाश्ववलितं बलम्२ ।। १ ।।

तत्तदा३ दानवानीकं विससार दिशो दिशः४।

प्रलये मारुतोद्धूतमौदन्वतमिवोदकम् ।। २ । ।

निजघ्नुर्ब्राह्मणान् केचित् केचिन्निष्पिपिषुर्विशः५ ।

तुस्तुभुः क्षत्रियानन्ये शूद्रानन्ये बभक्षिरे६ । । ३ । ।

जग्लसु७र्ल्लिलिहुर्न्नेदुर्बभञ्जुश्च समन्ततः ।

यज्ञेष्वन्नं हविर्नादान्८ यूपाँश्चामरविद्विषः । ।४। ।'

स्वधीतवेदाध्ययनाभिनादितान् मुनिप्रवेकाचितगुल्मपादपान् ।

प्रभूतचीराजिनदर्भसंचयान् निकामपर्यन्तहिमाम्बुनिर्झरान् । । ५।। उपान्तनीवारगवेधुकाचितान्९ प्रसुप्तविश्वस्तमृगर्क्षवानरान् ।

हबिर्भुजो१० धूमवितानसंकुलान् विसृत्य चान्ये प्रविजघ्नुराश्रमान्११ ।।६।।

केचिन्मुनीनामसुरा जीर्णोरगसमत्विषः१२ ।

जटाः संगृह्य लुलुचुः क्षालितास्तीर्थवारिणा । ।७ । ।

 

११०.... त्तमाङ्गो ( ?

१ मत्तैरावणसम्बाध - घ । २.. कलितं बलम् - घ । ३ तत्तथा - . । ४ दश - घ । ५ च्चिक्षिपुश्च दिशो दश - - । ६ बभञ्जिरे (?) । ७ जग्रसु - घ । ८ बहिर्दानान् - क । ९ उपात्तनीवारगवेधुकाचितान् - ख । १० हविर्भुजां (? । ११ परिजघ्नुराश्रमान् - ख । १२.. मिव द्विप ( ). - ख ।

 

349

पातयित्वासुराः१३ केचिच्चरणैः पिपिषुः क्षितौ ।

ऋषीनात्मविनाशाय हुताशान् ज्वलितानिव१४ ।।८।।

शिरांसि मुनिपत्नीनां करैः केचित् तलैस्तथा१५ ।

पूतानि१६ वारिभिः पुण्यैः पस्पृशुर्दानवाधमाः ।।९। ।

अथ ते जगृहुर्यात्रां१७ ज्ञात्वाभ्युदयमात्मनः ।

विक्षिप्तं१८ लोकनाशाय बलमाहूय सर्वशः ।।8.61.१ ० । ।

प्रशस्तेहनि नक्षत्रे मुहूर्त्ते च जयान्विते१९ ।

सन्नाहभेरीराहत्य क्रियाश्चक्रुर्जयावहाः ।। ११ ।।

सन्नाह्यान् बलिनो सत्तानानाय्य वरवारणान् ।

सम्यगभ्यर्च्य वर्माणि बबन्धुर्विधिनासुराः ।। १ २।।

यन्त्राणि धौतैर्नाराचैः पूर्णान्यासनपार्श्वयोः ।

बबन्धुः शक्तिपूर्णाँश्च वेणून् तिर्यगवस्थितान् ।।१ ३ ।।

तोमरान् कणपान्२० शंकून् शूलचक्रपरश्वधान् ।

आबबन्धुर्नियुक्ताश्च मध्यमासनपार्श्वयोः । । १४।।

सज्जानि परमास्त्राणि बालधीँश्च सुसंस्कृतान् ।

संपूर्णान् गन्धवासोभिर्निशिताग्रैः शिलीमुखैः ।।१ ५।।

सन्नाह्यानकुशाँल्लौहान् बालेन्दुसदृशद्युतीन् ।

ग्रैवेयेषु सिताँश्चक्रुर्मध्ये मस्तकपिण्डयोः । ।१ ६ ।।

क्षुरप्रमालां२१ संयस्तां शातकुम्भमयीं शुभाम् ।

आबबन्धुश्च कुम्भेषु गजानां गजसादिनः२२ ।।१७।।

वैजयन्तीपताकाश्च विचित्राः स्वभिलक्षिताः ।

उच्छ्रयामासुरायत्ता दन्त्यनीकस्य दानवाः ।।१८।।

घण्टा वारणमुख्यानामाससज्जु२३ र्महास्वनाः ।

चामराणि सुदीर्घाणि हंसांशुरुचिराणि२४ च । ।१ ९। ।

 

१३ पाटयित्यासुराः - घ । १४ हुतानाञ्जिलतानिव - . । १५ चलैस्तथा - . . । १६ युतानि - . । १७... र्गोत्रां - , र्यज्ञं - . । १८ विक्षिप्ता - . । १९ विजयान्विते - . । २०... यान् - . । २१ क्षुरप्रमाणाः-. । २२.. सादिभिः - . । २३,. मानसंजु-,. माससर्ज ( र्जु) -. । २४ हंसांगरूचिराणि घ.

 

350

एकैकस्य चतस्रश्च करेण्वश्चारुदर्शनाः ।

स्थापिताः पुरतो दैत्यैः परवारणवारणाः । ।8.61.२ ० ।।

यूनो युवभिरारूढान् शिक्षितानस्त्रकोविदैः२५ ।

चक्रुरग्रेसरानश्वान् वर्मिणो लोहजालिनः ।।२१ ।।

वर्मिणो बद्धकवचाञ्छितनिस्त्रिंशधारिणः ।

तेषां पुरस्सरान् पत्तीननुयाताँश्च धन्विभिः ।। २२। ।

दैत्ययोधास्ततश्चान्ये२६ वर्मिणो लोहजालिनः ।

आरूढा बद्धनिस्त्रिंशाः स्नातपीताँस्तुरङ्गःमान्२७ । ।२३ ।।

केचिद्विनीतैर्युवभिः स्नपितैः२८  कृतमङ्गलैः ।

रथान् संयोजयामासुरश्वैरग्रजवैस्तदा२९ । ।२४।।

आयुधान् सपताकाँश्च किंकिणीजालनादितान् ।

अधितस्थुस्तदा केचिद् रथान् हाटकसंस्कृतान् ।।२५ । ।

एवं तत् कल्पितं श्रुत्वा सैन्यं सैन्यनमस्कृतः ।

सुन्दो दानवशार्दूलो निर्ययौ कृतमङ्गलः । । २६ । ।

स्वीषं सुकूबरं३० स्वक्षं शातकुम्भमयं वरम् ।

नानामणिमयैश्चित्रैर्भक्तिपुष्पमृगद्विजैः३१ । । २७। ।

युक्तं परमसंहृष्टैर्मनोवेगैस्तुरङ्गमैः ।

आरुह्याथ रथं दिव्यं पताकाध्वजशोभितम् ।।२८।।

कवची बद्धनिस्त्रिंशो विधूतसितचामरः३२ ।

अभितः स्तूयमानश्च सूतमागधबन्दिभिः ।।२९ ।।

निसुन्दोपि३३ मदश्यामकपोलालीनषट्पदम्३४ ।

आरुह्य निर्जगामाशु सांग्रामिकमनेकपम्३५ ।। 8.61.३० । ।

अन्ये च दानवास्तत्र रथैरश्वैर्मतङ्गजैः ।

निर्ययुः परमप्रीता३६ युद्धशौण्डाः सुदंशिताः ।।३ १ । ।

 

२५ वासितामस्त्रकोविदैः - . । २६ स्तथा चान्ये - घ । २७ स्नातपीतास्तुरङ्गमाः - . । २८ स्नापितैः - . . । २९... स्तथा - . । ३० सुकुरवं - . । ३१ भक्तापुष्पसुगंधिजैः - घ । ३२ बद्धनिस्त्रिंश उद्धूतशितचामरः - . । ३३ उपसुन्दो - . । ३४ नीरदश्यामकपालानीलषट्पदम् - . । ३६ संग्रामिकमनीकपम् - ., महाद्विपं - ख । ३६ परमप्रीत्या - क घ.

 

 

351

बलस्याग्रेसरं कृत्वा तारकाक्षं३७ महासुरम् ।

सहितं बहुभिः शूरै रथनागाश्वपत्तिभिः । । ३ २।।

पृष्ठतः संविधायाशु बलोन्मत्तं महासुरम् ।

बलेन चतुरङ्गेण३८ महिषं पार्ष्णिरक्षिणम्३९ । ।३ ३ । ।

पार्श्वयोरुभयोर्न्यस्य४० मेघस्वनमहास्वनौ ।

सैन्येन महता दृप्तौ४१ दानवावरिसूदनौ ।।३४। ।

मध्ये सुन्दो निसुन्दश्च मयः शम्भुः खरो मुरः ।

सन्नद्धा बलिनः शूरा परसैन्यविदारणाः४२ । ।३ ५। ।

प्रतस्थिरे सुसंयत्ता दिवं दानवसत्तमाः ।

प्रलये मारुतोद्धूता घनाः संवर्त्तका इव । ।३ ६। ।

तेषामागमनं ज्ञात्वा सह स्वर्लोकवासिभिः ।

अपसृत्य जगामाशु जनस्थानं शतक्रतुः । । ३७। ।

मेरो शिखरमारुह्य सर्वेथ सहितास्तदा ।

सेना निवेशयामासुर्नन्दने ते सुरद्विषः४३ ।। ३८।।

अथ सैन्यस्य दैत्येन्द्रा४४ रक्षामाधाय सर्वशः४५ ।

प्रविभक्तानसंबाधानावासान्४६ जगृहुस्ततः ।।३ ९ ।।

दत्तानुज्ञास्ततः सर्वे दानवा दानवोत्तमैः ।

सन्नाह्यमपनिन्युस्ते सर्वोपकरणं तदा ।।8.61.४० ।।

आरूढा गजकन्यासु४७ वर्माणि मुमुचुः शनैः ।

आयुधान्यपनीयाशु४८ सैनिका मत्तदन्तिनाम् ।।४१ ।।

सन्नाहानपनिन्युश्च४९ मुमुचुः कवचानि च ।

तनुत्राणि च चित्राणि५० तदा दानवसैनिकाः । ।४२।।

 

३७ तारकाख्यं - . । ३८ बलेन च तुरङ्गेण - . . । ३९ पारिरक्षिणम् - ., परिरक्षिणम् - . . । ४०... स्तस्य - . । ४१ गुप्तौ - . . । ४२.. निवारणा - क ख. । ४३ निर्जरद्विजः - (षः) - . । ४४ दैत्यास्ते - . । ४५ सर्वतः - . . । ४६... वासं - . ., वासास्ते - . । ४७... जगकन्यासु - . । ४८.. .न्युपनीतानि - . । ४९ परिनिन्युश्च - . । ५० विचित्राणि - . घ ।

 

352

अपेत कक्षान्५१ मातङ्गान्५२ स्नातपीतान् गतक्लमान्५३ ।

बबन्धुः कल्पवृक्षेषु५४ केचिद्दानवसैनिकाः । ।४३ ।।

केचित् कल्पद्रुमान्नागा मदसंलीनषटपदाः५५ ।

बभंजुर्बलिनस्त्रस्तमत्तोद्भ्रान्तविहङ्गमान् ।।४४।।

चुक्रशुर्बलिनः केचिन्मदश्यामान्५६ मतङ्गजाः ।

कपोलान् कल्पवृक्षेषु पुष्पालीनालिपंक्तिषु ।।४५।।

नागा जगाहिरे केचिन्मत्ता मन्दाकिनीं नदीम् ।

हैमवारिजकिञ्जल्कपिञ्जरोपान्तरोधसम् ।।४६।।

विमुक्तसाङ्ग्रामिकवर्मजालान्५७ प्रसन्नचित्तान् परिघृष्टकायान् ।

निपीततोयानपनीतखेदान् बबन्धुरश्वान्पृथगश्वबन्धाः ।।४७।।

अथ सूक्ष्माणि वासांसि चित्राश्च परमाःस्रजः५८ ।

आनिन्युः कल्पवृक्षेभ्यः फलानि मधुराणि च५९ ।।४८।।

हैमानि केचित् पद्मानि तद्रजोरुणमूर्त्तयः६०।

बभञ्जुर्दानवा हृष्टा गता मन्दाकिनीं नदीम् । ।४९।।

आनिन्युः सैनिकाः केचिन्मन्दारकुसुमोत्करान् ।

फलान्याजह्रिरे केचित् स्वादूनि च बहूनि च ।।8.61.५० ।।

तत्रोष्य रजनीमेकां भेरीराहत्य दानवाः ।

तेनैव विधिना यत्ताः प्रजग्मुरमरावतीम् ।।५१ ।।

ततस्तूर्यनिनादेन गजानां बृंहितेन च ।

सिंहनादैश्च दैत्यानां चचालेवामरावती ।।५२।।

अथ शून्यां समुद्वीक्ष्य पुरीं दानवसत्तमाः ।

इत्थमूचुः सुसंहृष्टा६१ नदन्तो भैरवस्वनम्६२ ।।५३ । ।

 

५१ अपेतभक्ष्यान् - . । ५२ अपेतकक्षास्तान्नागान् - . । ५३ स्नपितान्विगतक्लमान् - . । ५४ वृक्षकल्पेषु - . । ५५... षट्पदान् - ख । ५६ मदश्यानान् - (?) । ५७... सङ्ग्रामिकवर्मजालान् - . । ५८ विचिक्नुयिरय... - . . । ५९ मुमुचासुराः-- - . . । ६० भद्राणि रणमूर्धनि - . । ६१ संप्रहृष्टा - . । ६२ भैरवं रवं (?)

 

353

जयति विबुधशत्रुः सुन्ददैत्येन्द्रसिंहः

कठिनरुचिरबाहुः पीनविस्तीर्णवक्षाः ।

शतमखपुरजेता चारुपृथ्वायताक्षः

सजलघननिनादो मत्तनागेन्द्रगामी ।।५४।।

तदनु जयति चारुप्रान्तरक्तायताक्षो

मृगपतिगतिलीलः संयुगेष्वप्रधृष्यः ।

त्रिदशवरविजेता दानवेन्द्रो निसुन्दः

प्रहतमुरजनादः पीनदीर्घोरुबाहुः । ।५५।।

इति स्कन्दपुराणे अमरावतीप्रवेशो नाम एकषष्टितमोध्यायः

 

सनत्कुमार उवाच

अथ निर्जित्य दैत्येन्द्रौ दिवं१ विक्रमशालिनौ ।

जग्मतुः सहितौ दैत्यैर्विन्ध्यं तुङ्गशिलोच्चयम् ।।१ ।।

संपूज्य विधिवद्दैत्यान् प्रस्थाप्य भ्रातरौ तदा ।

रेमाते विन्ध्यपादेषु फुल्लपादपसानुषु ।।२।।

दैत्याभ्यामथ विज्ञाय ब्रह्मा सुरपराभवम् ।

विचिन्त्यैकमनाः सम्यग् वधोपायं तयोस्तदा ।।३ ।।

तिलं तिलं समादाय रत्नेभ्यश्चारुदर्शनाम् ।

ससर्ज कमनीयाङ्गीमङ्गनां वल्गुनिस्वनाम् ।।४।।

तिलोत्तमेति तस्याश्च नाम चक्रे पितामहः ।

दिव्यानामपि सा स्त्रीणामुपमेव३ तदा बभौ ।।५।।

अतिसंपूर्णवक्त्रां४ तामतींदीवरलोचनाम् ।

अतिहंसस्वनालापामतिमत्तेभगामिनीम् ।।६।।

लक्ष्मीर्निरीक्ष्य सव्रीडा पङ्कजेनावृणोन्मुखम् ।

वपुर्भिश्चैव चार्वङ्ग्यास्त्रेपुरुद्यानदेवताः ।।७।।

 

१ देवान् - . । २... मनङ्गां - . । ३... मतिरूपा : - . । ४ सिन्दूरवक्त्रां - . । ५. स्स्वैश्च - क ख.

 

354

तामुत्पाद्य ततो धाता६ पाकशासनमब्रवीत् ।

शम्भुना मदनः पूर्वं निर्दग्धो लोचनाग्निना७ । ।८।।

तस्य प्रोद्भूतये८ याम सर्वे९ पार्श्व पिनाकिनः ।

तमाराध्य ततः१० कुर्म्मो यथा स्यान्मदनः पुनः । ।९।।

अथ ते ब्रह्मणा सार्धं तया चासुरविद्विषः ।

जग्मुर्विन्ध्यगिरेः शृङ्गं यत्रास्ते भगवान् हरः ।।8.62.१० ।।

तत्र शर्वमपश्यन्तो दध्युस्ते सुरसत्तमाः ।

गृणन्तः प्रणवं सर्वे शिवसन्यस्तचेतसः ।। ११ ।।

अथ लिङ्गं समुत्तस्थौ तेषां मध्ये दिवौकसाम् ।

सुसंहतं११ सुसंश्लिष्टं समूहस्तेजसामिव । ।१२। ।

उच्चचार तदा तस्मादुच्चैर्वाग्१२ विशदाक्षरा ।

निर्दग्धोयं मया पापस्तपस्विजनकण्टकः ।। १३ । ।

युष्मदर्थे विमोक्ष्यामि कार्यं वोयं१३ करिष्यति ।

करोतु परितश्चेयं मां प्रदक्षिणमङ्गना ।। १४।।

एवमुक्ता महेशेन सा चकार प्रदक्षिणाम्१४ ।

सन्निधायाञ्जलिं मूर्ध्नि रक्तेन्दीवरकोमलम्१५ ।।१५।।

नेमे१६ मूर्तिं तदा पूर्वां निस्ससार ततो मुखम्१७ ।

त्र्यक्षं प्रसन्नबिम्बोष्ठममितद्युति कान्तिमत् । । १ ६। ।

अथ तेजो विनिःसृत्य१८ वदनेन्दोः पिनाकिनः ।

तां विवेशाङ्गनामाशु१९ शरद्भास्करभास्वरम् । ।१७।।

अथ सा दक्षिणां मूर्त्तिं प्रणेमे चारुदर्शना ।

निर्जगाम तदा दीप्तं मुखं सुरगुरोस्ततः । ।१ ८।।

वारिभारालसाम्भोदरुचिमद्२० भीमनिस्वनम् ।

करालदशशनोद्भासि दीप्तरक्तान्तलोचनम् ।। १९ ।।

 

६ तां समुत्पाद्य धाता तु - . । ७ नेत्रवह्निना - घ । ८ प्रोद्धृतये - घ । ९ यामस्सर्वे - . . । १० तथा - . ख । ११ सुसंघातं - क ख, । १२ दुर्बोध... - ख । १३ यः - . . । १४ प्रदक्षिणं - क घ. । १५... लोचनं - . । १६ रेमे - . । १७ तदा - . ख । १८.. .भिनिःसृत्य - . । १९ आविवेशाङ्गनामाशु - . । २०... धारालसाम्मोदरुचिरं - .

 

355

अत्यादित्यं ततस्तेजो मुखान्निःसृत्य दक्षिणात् ।

दृश्यमानं सुरैस्सर्वैर्विवेश प्रमदोत्तमाम् । । 8.62.२० । ।

प्रणेमे सा ततस्तस्य पश्चिमां मूर्त्तिमञ्जसा ।।

निश्चक्राम ततस्तस्या२१ मुखं त्र्यक्षमनुत्तमम् ।। २१ ।।

ततस्तेजो विनिःसृत्य मुखेन्दोर्मदनद्विषः२२ ।

दीप्यमानं विवेशाशु तामेव प्रमदोत्तमाम् । ।२२ । ।

उत्तरां मूतिमागत्य प्रणेमे सा कृताञ्जलिः ।

तस्या२३ मुखं सुसंपूर्णं सुप्रसन्नं विनिर्ययौ ।।२ ३ । ।

तस्मात्तेजो विनिःसृत्य सूर्यदीप्तानलप्रभम्३४।

विवेश प्रमदामाशु तामेव वरवर्णिनीम् ।।२४। ।

मुखानि देवदेवस्य सुराणामर्थसिद्धये ।

चत्वारि निर्ययुर्दिक्षु न तस्या रूपविस्मयात् । ।२५।।

आत्मसंस्थं पुरा तेजो दग्ध्वा यन्मदनं कृतम् ।

अनुजग्राह देवेशस्तेन तां प्रमदोत्तमाम् ।।३ ६।।

अब्रवीच्च सुरान् सर्वाँस्तत्रेदं वचनं शिवः ।

यस्मादियं मां युष्मांश्च मण्डलेन प्रदक्षिणम् । ।२७। ।

चक्रे सर्वान् सुरश्रेष्ठाः स्थानं तस्मादिदं मम ।

भविष्यति गिरौ विन्ध्ये मण्डलेश्वरसंज्ञितम् । । २८ ।।

मंडलेश्वरमेतच्च यः करोति प्रदाक्षिणम् ।

प्रदक्षिणीकृता तेन सप्तद्वीपा मही भवेत्२५ ।

सान्निध्यं सर्वदा ह्यस्मिन् करिष्यामि वरप्रदः२६ ।।२९। ।

मण्डलेश्वरमीशानं दृष्टवा तु प्रयतो नरः ।

अश्वमेधफलं प्राप्य मम लोकमवाप्स्यति । ।8.62.३ ० । ।

नैकसिद्धसमाकीर्णं किन्नरोरगसेवितम् ।

युष्माभिः सर्वदा युक्तं भविष्यति मम प्रियम् ।। ३१ ।।

 

२१ ततस्तस्मान्मुखं - . । २२... र्वदनत्विषः - . । २३ तस्मान् - . । २४ सूर्यानलप्रभामिव - . । २५ इति पद्यं दृश्यते घ. पुस्तके, न तु मण्लेश्वरमीशानमिति । २६ वरप्रदम् - .

 

356

एषा तिलोत्तमा चैव यदर्थं सुरसत्तमाः ।

सृष्टा युष्माभिरव्यग्रा तद्वः कार्यं करिष्यति । ।३ २ । ।

एतामवेक्ष्य तौ दैत्यौ मोहितौ मदनार्दितौ ।

अन्योन्यं यास्यतो नाशमेषा चैव भविष्यति । ।३ ३ ।।

अजरा चामरा२७ चैव सर्वाप्सरवरा शुभा ।

पूज्या चेह सदा स्थाने वन्द्या चैव भविष्यति ।।३४। ।

सनत्कुमार उवाच

एवमुक्ते२८ महेशेन सुराः सुप्रीतचेतसः ।

तां स्त्रियं प्रेषयामासु२९र्वधार्थं दैत्ययोस्तदा ।। ३५।।

सहायान् प्रददौ चास्यै ब्रह्मा कमलवाहनः ।

क्रोधं दर्पमृतूत्सर्वान्३० मात्सर्यं मदमेव चः३१ । ।३ ६।।

कालं मृत्युं च मोहञ्च विषादञ्चामितद्युतिः ।

अथ संप्रेषयित्वा तु देवतास्तां तिलोत्तमाम् ।।३७। ।

आत्मानं पिण्डयामासुर्देवास्ते सर्व एव हि ।

कः कः कतम आयात इहाद्येति सुरर्षभाः । । ३८।।

ततो मध्ये स्थितं नत्वा भूयस्ते परमेश्वरम् ।

पिण्ड्यमानेषु देवेषु यस्मान्मध्ये समास्थितः । ।३ ९। ।

पिण्डारेश्वर इत्येव तत्रासावभवत्ततः३२ ।

पिण्डारेश्वरमीशानं दृष्ट्वा भक्त्या तु३३ मानवः । ।8.62.४० ।।

सर्वाशुभविनिर्मुक्तो३४ देहभेदे गणो भवेत् ।

पृथिव्यां यानि लिङ्गानि३५ चतुर्मुखायतनानि च३६ । ।४१ । ।

 

२७ ह्यमरा - घ । २८ एवमुक्ता - घ । २९ शंसयामासु - . । ३० क्रोधदर्पादिकान् सर्वान् - . । ३१ रागं मदनमेव च - . ख । ३२ तदा - . । ३३ च - . । ३४ शुभाशुभविनिर्मुक्तो - . । ३५ सर्वाणि - . ख । ३६ चतुर्मुखानि मे सुराः - घ ।

 

357

तानि सर्वाणि दृश्यानि इदं दृष्ट्वा भवन्ति हि ।

ततस्ता देवताः सर्वाः कृत्वा कार्यमतन्द्रिताः ।।४२।।

प्रणस्य(म्य) परमेशानं स्वानि सद्मानि भेजिरे ।

सापि चारुमुखापाङ्गी पीनोन्नतपयोधरा३७ ।।४३ ।।

आक्षिपन्तीव३८ चेतांसि सुराणां विभ्रमैस्तदा३९ ।

प्रतस्थे दक्षिणामाशामासाते यत्र दानवौ ।।४४।।

विन्ध्यपादेषु रम्येषु विहगोद्गीतसानुषु ।

भ्रमन्तावथ दैत्येन्द्रौ स्थितां ददृशतुस्तु ताम्४० ।।४५।।

अशोकशाखामुत्फुल्लामालम्ब्योन्मत्तषट्पदाम् ।

वसानामंशुकं चित्रमाबद्ध४१ मणिमेखलाम् ।।४६। ।

गायन्तीं मधुरं रक्तं समं कलमनाकुलम्४२ ।

तारमन्द्रातितारैश्च स्वरैः सम्यगलंकृतम् । ।४७।।

साक्षादिव तपःसिद्धिं श्रियं मूर्त्तिमतीमिव ।

प्राप्तामिव रतिं साक्षात् कान्तिं चान्द्रमसीमिव ।।४८। ।

ममैवेयं४३ ममैवेय४४ मिति तौ दानवोत्तमौ४५ ।

अभिसृत्य तु तौ४६ देवीं पाण्योर्जगृहतुः समम्४७ ।।४९।।

अथ दर्पमदक्रोधमात्सर्याविष्टचेतसौ ।

तौ चुक्रुधतुरत्यर्थमन्योन्यस्यासुरोत्तमौ ।। 8.62.५० । ।

तयोर्गदेन्तकः४८ कालो मृत्युश्चाविविशुर्द्रुतम् ।

प्रगृह्याथ गदे क्रुद्धावन्योन्यमभिजघ्नतुः । । ५१ ।।

अथैकैकेन४९ तौ तत्र प्रहारेणाभिताडितौ ।

विषण्णौ भिन्नसर्वाङ्गौ५० शिवशापविमोहितौ५१ ।।५२ ।।

 

३७ पीनोत्थितपयोधरा - . ख । ३८ आपिक्षन्ती च - . . । ३९ विद्रुमैस्तदा - घ । ४०... स्ततः - . । ४१.. मालम्ब्य (म्ब) - ,... मानस्या - घ । ४२ समदकगुण्या - . । ४३ ममैवैषा - . । ४४ ममैवेति - . । ४५ दानवौ रूपमोहितौ - , तौ तदा दानवोत्तमौ - . । ४६ च तां - ., शुभां - क । ४७ स्वयं - . । ४८ तयोर्दं (र्दे) हेन्तकः - घ । ४९ यथ त्वैकेन - . । ५० विषण्णास्धितसर्वाङ्गौ क., विसंज्ञौ - . । ५१ शिरसा परिमौहितौ - .

 

358

विसंज्ञौ पतितौ भूमौ छिन्नमूलाविव द्रुमौ ।

अथ निर्ययतुस्तत्र५२ कामोपहतचेतसौ ।।५३।।

आत्मानौ सह शुक्रेण तयोर्दानवमुख्ययोः ।

तौ तदा५३ निर्गतौ तत्र तयोर्जीवौ दुरात्मनोः ।।५४।।

बलिनौ चारुसर्वाङ्गौ बालावाशु बभूवतुः ।

एकस्तत्राब्रवीद्बालः शुंभोहं द्विषतामिति ।।५५।।

निशुंभोप्यहमन्यस्तु बालस्तत्रावदत्तदा ।

अथ विन्ध्यः५४ समासाद्य बालौ तावमितद्युती ।।५६।।

आदिदेशात्मनः पत्नीं पाहि त्वं बालकाविति ।

ववृधातेथ तौ तत्र दानवेन्द्रसुतावुभौ ।।५७।।

कृष्णपक्षक्षये यद्वद् युगपच्छशिसागरौ५५ ।

बुद्ध्वा तौ च तदा जन्म५६ दानवाभ्यामरिन्दमौ ।।५८।।

तपश्चेरतुरत्युग्रं५७ पर्णाम्बुपवनाशनौ ।

तपसाराधितस्ताभ्यां तत्रागत्याब्रवीत्प्रभुः ।।५९।।

तुष्टास्मि युवयोः पुत्रौ वरं किं'५८ वा ददान्यहम्५९ ।

वव्राते तौ वरं वीरावजय्या६० वध्यतां सदा ।।8.62.६०।।

प्रार्थनां तां तयोः श्रुत्वा प्रत्युवाच पितामहः ।

अवश्यं पुत्रयोरेष्यं मरणं येनकेनचित् ।।६१।।

सुरेभ्योन्यत्र दैत्येन्द्रावमरत्वं न विद्यते ।

इत्युक्तवन्तं ब्रह्माणं वव्राते दानवौ वरम् ।।६२।।

उभावपि६१ सुनिश्चित्य संप्रहृष्टतनूरुहौ ।

जगन्मातुश्च६२ या कन्या विना तस्याः पितामह ।।६३। ।

मा६३ भूतामावयोर्देव सदा मृत्युपराजयौ ।

एवमस्त्विति तौ प्रोच्य दैत्येन्द्रतनयावुभौ ।।६४।।

 

५२ निर्ववतुस्तत्र - . । ५३ ततस्तौ - घ । ५४ विन्ध्यं - ख घ । ५५. च्छणिभास्करौ - . .,  ... त्सिन्धुसागरौ - . । ५६ जग्मुर् - घ । ५७ तपश्चरतुरत्युग्रं - . । ५८ कं (?) । ५९ ददाम्यहं - . . । ६०... वजेया - ख । ६१ हतावपि - - । ६२ जगन्मातेव - ,... न्माते च - ., जगत्पते - . । ६३ न - .

 

359

विश्वस्य जगतः स्रष्टा तत्रैवान्तरधीयत ।

अथ तौ तपसस्तीव्राद्विरम्य कृतमङ्गलौ।।६५। ।

मौलिनौ६४ बद्धकवचौ६५ हाराङ्गदविभूषितौ ।

हरिचन्दनदिग्धाङ्गौ पीतकौशेयवाससौ ।।६६।।

विन्ध्यप्रस्थेषु रम्येषु चेरतु६६र्दानवोत्तमौ ।

पितामहाद् वरप्राप्तिं श्रुत्वा शुंभनिशुंभयोः ।।६७।।

आजग्मुर्दानवा हृष्टाः पातालतलवासिनः ।

शंभुर्मयो घनः केशिर्नरको नमुचिर्द्रुमः । ।६८ ।।

अन्ये च कोटिशो दृप्ता हतशेषाः सुरद्विषः ।

विन्ध्यप्रस्थे निषेदुस्ते समेताः सर्वदानवाः । ।६९।।

नानाद्रुमलतागुल्मविकीर्णकुसुमोत्करे६७ ।

धन्विनो बद्धनिस्त्रिंशाश्चित्राभरणभूषिताः ।।8.62.७० ।।

सेन्द्रचापास्तडित्वन्तो नभसीव बलाहकाः ।

अथोवाच मयस्तत्र दानवो दानवोत्तमौ ।।७१ ।।

पितृभ्यां युवयोर्भुक्तं त्रैलोक्यमखिलं पुरा ।

युवाभ्यामधुना दैत्यो कस्मान्नादीयते पुनः । ।७२।।

समेतानमरान्६८ सर्वान्निर्जित्य रणमूर्धनि ।

ये सहाया हि वां पित्रो६९ र्बभूवुः सुरविद्विषः ।।७३ ।।

त एवामी बलोन्मत्ताः सहाया युवयोर्युधि ।

इत्युक्तवति दैत्येन्द्रे मये शुम्भो महासुरः । ।७४। ।

निशुम्भस्य मुखं प्रेक्ष्य वाक्यमित्थं तदाब्रवीत् ।

भूर्लोकमखिलं दैत्या युष्माभिः सह सांप्रतम् । ।७५। ।

संविभज्य सुरान्सर्वाञ्जेष्यामो रणमूर्धनि ।

जम्बूद्वीपं स्वयं सोथ जग्राहासुरसत्तमः ।।७६ । ।

 

६४ भौमिनौ - . । ६५ बद्धकेयूरौ - . । ६६ चरतु..  - . । ६७..  कीर्णे विस्तीर्णकुसुमोत्करे - . । ६८ ... व्रमरान् - . । ६९ पुत्रौ - . .

 

360

शाकद्वीपं निशुम्भाय ददौ भ्रात्रे कनीयसे ।

शाल्मलिद्वीपगोमेदौ७० दानवेभ्यो ददौ प्रभुः । ।७७।।

क्रौञ्चद्वीपकुशद्वीपौ दैत्येभ्यः प्रददौ च सः ।

दैत्येन्द्रः पुष्करद्वीपं भार्गवाय न्यवेदयत् ।।७८। ।

एवं प्रतिविभज्याशु७१ भूर्लोकमखिलं तदा ।

इज्याञ्जलिनमस्कारान् यज्ञान् सर्वा७२श्च सत्क्रियाः७३ ।।७९।।

आच्छिद्य दैवतेभ्यस्ते जगृहुर्दैत्यदानवाः ।

बभूवाथ ततो यज्ञः कश्यपस्य७४ महात्मनः ।।8.62.८० । ।

आगत्य तं७५ तदा यज्ञं ममृदुः७६ सुरशत्रवः ।

आधिपत्यं हि नः कृत्स्ने७७ भूर्लोके कश्यपाधुना । ।८ १ । ।

सर्वावस्थासु यज्ञे७८स्मिन्नस्मान् त्वं यष्टुमर्हसि ।

एवमुक्तस्ततो दैत्यैर्मारीचः कश्यपस्तदा । ।८२। ।

गम्भीरमर्थवद्वाक्यमुवाचेत्थं स्मयन्निव ।

त्रैलोक्यमात्मनः७९ कृत्वा जित्वा सर्वामरान् रणे ।।८३ । ।

यज्ञभागाँस्ततो दैत्याः सर्वानादातुमर्हथ ।

एवमुक्तास्तदा तेन दैत्यदानवसत्तमाः । ।८४।।

बलं सर्वं समादाय८० कृत्वा साङग्रामिकीः८१ क्रियाः ।

प्रशस्तेषु कृताचारा मुहूर्त्त८२ र्क्षदिनेषु ते ।।८५। ।

रथैर्नागैस्तुरङ्गैश्च निर्ययुर्दैत्यदानवाः ।

पृष्ठतः पुरतः सम्यक् पार्श्वयोरुभयोरपि । ।८६। ।

विधाय रक्षो संयत्ता ययुर्देवान् जिगीषवः ।

तेषामागमनं ज्ञात्वा द्विषतां पाकशासनः । ।८७।।

संहतानां८३ सुसंयत्तो८४ युद्ध्वा नाकं जिगीषताम्८५ ।

विधिं विधाय स्वपुरे८६ समस्तं दौर्गकर्मिकम् । ।८८।।

 

७० शाल्मलिप्लक्षद्वीपौ च (?),... गोमेया (?) - . । । ७१ प्रतिविभज्याथ - . । ७२ सर्वां - . । ७३ सत्क्रियां - . । ७४ काश्यपस्य - क । ७५ तु - . । ७६ संगृह्य - - । ७७ कृत्स्नं - . . । ७८ तस्मात्त्वं दानवान् - घ । ७९ मन्विलं? - घ । ८० समानाय्य - . । ८१ संग्रामिकीः - . । ८२ मूहूर्ते - . .८ ३ संघातानां - . । ८४ दानवानां - घ । ८५ योधानां विजिगीषताम् - . । ८६ समरे - .

 

361

पुण्येषु८७ तिथिनक्षत्र८८ -मुहूर्त्त८९ करणेषु सः९० ।

मुनीन् विधिवदभ्यर्च्य नमस्कृत्वा पिनाकिने । ।८९।।

सार्धं सुरगणैः सर्वेर्निर्ययौ कृतमङ्गलः ।

हिमवच्छिखराकारं चतुर्दन्तमनेकपम् ।।8.62.९० ।।

आरुह्यैरावतं शश्वन्मदतोयौघवर्षिणम् ।

महताहैमदण्डेन९१ रत्नांशुपरिवेषिणा । ।९१ ।।

उच्छ्रितेनातपत्रेण ध्रियमाणेन भास्वता९२ ।

वीज्यमानः शरच्चन्द्रकिरणोत्करनिर्मलैः ।।९२।।

चामरै रत्नदण्डांशुसमूहखचितोदरैः ।

आशीर्भिर्जयशब्दैश्च मुनिभिः परिवर्द्धितः ।९३ ।।

अभितः स्तूयमानश्च सूतमागधबन्दिभिः ।

अथावकाशे विस्तीर्णे९३ समे पादपवर्जिते ।।९४।।

रचयामास देवानां पद्मव्यूहं९४ बृहस्पतिः ।

मरुद्भिः सहितं कृत्वा कणिकायां शतक्रतुम्र९५।।९५।।

पत्रेषु च वसून् रुद्रानादित्याँश्च न्यवेशयत् ।

केशरेषु यमं९६ कालं कुबेरवरुणावपि । ।९६ ।।

अनन्तं सहितं नागैर्नाले९७ गुरुरकल्पयत् ।

देवानन्यान् समेताँश्च रक्षोगन्धर्वसेनया ।।९७।।

पुनः सरः९८ स पद्मस्य परितः९९ पर्यकल्पयत् ।

अथ दानवतूर्याणां शब्दं श्रुत्वा दिवौकसः । ।९८।।

आजघ्नुर्मुदिता भेरीर्नेदुर्नादाँश्च संघशः ।

विमिश्रान्१०० तूर्यशब्देन श्रुत्वा नादान्१०१ दिवौकसाम् ।।९९।।

संयत्ताः१०२ सुतरां चक्रुः प्रयत्नं दानवेश्वराः ।

अथ ते दानवा दृष्ट्वा पद्मव्यूहं दिवौकसाम् ।।8.62.१ ० ०।।

 

८७ पुण्ये च - . । ८८ तिथिनक्षत्रे - ख । ८१ मूहूर्ते - . । ९० च सः - (?) । ९१ हेमदण्डेन - . . । ९२ मूर्धनि - . । ९३ - अथाकाशे सुविस्तीर्णे - घ । ९४ प्रतिव्यूह - . । ९५ शतक्रतुः - . . । ९६ मयं - क । ९७ नलि  ., नाले समुपकल्पयत् - . । ९८ पुरः सरान् - . ., पुरस्तात्स - . । ९९ सरितः - . । १०० विमिश्र - . । २०१ नादं घ. । १०२ संयतौ - घ ।

 

362

पप्रच्छुर्भार्गवं तत्र तद्भेदममितौजसः ।

स पृष्टो दानवश्रेष्ठैर्व्यूहभेदमनाकुलः१०३ । । १०१ । ।

विचिन्त्य भार्गवो धीमानीत्थमाहासुराँस्तदा ।

विकीर्णाः१०४ परितः१०५ सर्वे तुषारनिकरा इव१०६ । । १०२ । ।

पद्मव्यूहं सुरेन्द्राणां हत१०७ सम्यक् सुरद्विषः ।

एवमुक्तास्ततो१०८ दैत्या भार्गवेण महात्मना । । १०३ ।।

सिंहनादं१०९ विनद्याशु परितस्तेभिसंपतन्११० ।

ततो युद्धं समभवद् देवदानवसैन्ययोः । । १ ०४। ।

आयुधैर्विविधैस्तीक्ष्णैः परस्परमभिध्नतोः ।

सादिनः सादिभिः सार्धं नागा नागै रथा रथैः ।। १० ५। ।

पत्तयः पत्तिभिर्दृप्तैर्दृप्ता युयुधिरे१११ युधि ।

केचिद्विभिन्ना नाराचैश्छिन्नाः केचित् परश्वधैः ।। १० ६। ।

निपेतुर्व्यसवो११२ यौधाः सेनयोरुभयोरपि ।

छिन्धि भिन्धि सहेदानीं तिष्ठ मूढ क्व गच्छसि । । १०७ ।।

इति वाचः सुमुत्तस्थुर्युधि योधैरुदीरिताः११३ ।

वसारुधिरसंसिक्तं११४ तनुत्रावरणाचितम् । । १० ८। ।

हतनागाश्वकललं११५ तद्बभूव रणाजिरम् ।

अथ तैर्दानवैस्तत्र११६ पीड्यमाना दिवौकसः । । १०९ । ।

सव्रणा हतभूयिष्ठाः शक्रमेवाभिशिश्रियुः११७ ।

अनन्तं नागमुख्याश्च कुबेरं यक्षराक्षसाः । । 8.62.११० । ।

भिन्ने व्यूहेय देवानां प्रहृष्टा दैत्यदानवाः ।

सिंहनादान् विनद्योच्चै११८ स्तूर्याण्याहत्य भूयशः । । १११ । ।

अभ्यद्रवन्तः संयत्ताः समरे पाकशासनम् ।

अथोत्थाप्य गजं शक्रो वज्रेण शतपर्वणा । । ११२ । ।

 

१०३ मेनाकुलम् - ख । १०४ वीस्तींर्णाः  -ख। १०५ पततः  क। १०६ तुषारेण हिमागमे  ख। १०७ हतं - ., हता - ., हताः - क । १०८ स्तदा - . । १०९ सिंहनादान् - . । ११०.. भ्यपेत्य च - . । १११ संयुयुख । ११२ र्बहवो - . । प १३... रुदाहृताः - . । ११४ संसक्तं - ., ?- - - । । ११५    ?  । ११६ ते दानवैस्तत्र - . . । ११७ .संश्रयुः - ., संश्रिताः - . .   ११८ वदन्त्युच्चै -

 

363

चूर्णयामास संक्रुद्धो वेत्यदानववाहिनीम् ।

ददाह दानवामाकं परितः११९ पाकशासनः । । ११ ३ । ।

निदाघसमये दीप्तः शुष्ककक्षमिवानलः१२० ।

अथ शुम्भः समभेत्य समरे शक्रमब्रवीत् । ।१ १४।।

दृष्टोस्यद्य१२१ मया शक्र न१२२ जीवन् प्रतियास्यसि१२३ ।

अथागत्य तदा ब्रह्मा प्राहेत्थं सुरसत्तमान् । ।१ १५। ।

न योद्धव्यं सुरा दैत्यैरवध्या वः सुरद्विषः ।

न योद्धव्यं न योद्धव्यं सुरा दैत्यैर्महाबलैः । । ११ ६।।

पूर्वलब्धवरा ह्येते अवध्याश्च सुरद्विषः ।

अन्तर्दधुस्ततस्तस्य वाक्यं श्रुत्वा दिवौकसः ।

विहाय समरं सर्वे क्षिप्रं सबलवाहनाः । । ११७ ।।

अथ दैत्याः सुसंहृष्टास्तूर्याण्याहत्य भूयशः१२४ ।

नेदुरुच्चैर्वचश्चेदमूचुः समरशालिनः१२५ । । १ १८।।

तुरगखुरपुटान्तक्षुण्णरेण्वन्धकारे१२६

द्विरदरथनिनादत्रस्तपादातवृन्दे१२७ ।

विगतभयविषादः संयुगे शुंभसिंहो

जयति सुरविजेता वारिवाहोरुनादः । । १ १९। ।

तदनु जयति दीर्घपीनथुबाहुः पृथुरुचिरोन्नतसंहतोरुवक्षाः ।

मृगपतिगमनोम्बुवाहनादः समरवरे१२८ विजयी निशुंभसिंहः१२९ । ।8.62.१ २० ।।

इति स्कन्दपुराणे देवासुरसंग्रामे शुंभनिशुंभविजयो नाम१३० द्विषष्टितमोध्यायः

 

११९ पतितः - . । १२० शुष्ककाष्ठमिवानलः - घ । १२१ तुष्टोस्म्यद्य - घ । १२२ स - . । १२३ त्वं क्व यास्यसि - ख । १२४ सर्वशः - घ । १२५ समरपालिनः - क । १२६ क्षिप्तरेण्वन्धकारे - . । १२७.. .पादातिवृन्दे - . । १२ न सुरसमरे (?)

१२९ तदनु जयति दीर्घः पीनबाहूरुपादः पृथुरुचिरसुवक्षाश्चोन्नतांसः सुनेत्रः ।

मृगपतिसमगामी तोयदध्वाननादी सुरसमरविजेता दैत्यनाथो निशुम्भः । । इतिः ख. पुस्तकपाठ.

दनकुलभयहंता दैत्यनाथोसुरेन्द्रस्तदनु जयति धीमान् पीत ( ?) बाहूरुवक्षाः ।

मृगपतिगतिलीलो दीर्घनेत्रो विशालः पृथुऽरुचिरललाटो दैत्यनाथो निशुंभः । । इति  . पुस्तकपाठः । ।

१३० असुरविजयो नाम - .

 

364

अथ निर्जित्य समरे देवान् देवद्विषस्तदा१ ।

आजग्मुः सहिता विन्ध्यं शिखरालीनतोयदम्२ । । १ । ।

प्रस्थाप्य विधिवत् सर्वान् तौ तदा३ दैत्यदानवान् ।

रेमाते सहितौ विन्ध्ये किन्नरोद्गीतकन्दरे । २ । ।

आरक्षिकस्तयोस्तत्र मूको नाम महासुरः ।

अपश्यच्छिखरे देवीं४ ज्वलन्तीमिव५  तेजसा । ।३ । ।

पुण्यलक्षणसंपूर्णां पुण्याभरणभूषिताम्६ ।

आगतां तत्र तां सिद्धिं पुण्यानां कर्मणामिव । ।४।।

अथ मूकस्तदा देवीं विस्मयोत्फुल्ललोचनः ।

दृष्ट्वा जगाम मनसा शुंभं दानवसत्तमम् ।।५ । ।

यथेयं चारुसर्वाङ्गी प्रधाना सर्वयोषिताम् ।

तथा पुंसां प्रधानोसौ७ शुम्भो दैत्येन्द्रचन्द्रमाः । । ६। ।

विस्तीर्णवक्षसस्तस्य८ विशालजघनस्थला ।

अनुरूपा भवेत् पत्नी दीर्घाक्षस्यासितेक्षणा । ।७। ।

इति संचिन्त्य मनसा तामुवाच९ सुमध्यमाम् ।

का त्वं त्रस्त१० समुद्भ्रान्तसृगशाव११ विलोचने१२ । ।८। ।

कः पिता तेनवद्याङ्गि का वा१३ माता तवानघे ।

किमर्थं वा वसस्यत्र१४ गिरौ दानवसेविते ।।९। ।

एवमुक्ताश्च मूकेन महायोगा सुरेश्वरी ।

विज्ञाय मनसा कालं प्राप्तं शुंभनिशुंभयोः ।। 8.63.१० । ।

स्मितपूर्वमिदं प्राह वाक्यं वाक्यविशारदा ।

मानुषीं मां विजानीहि गिरावस्मिन् कृतालयाम् । । ११ ।।

आत्रेयः स्वर्गतो विद्वान् पिता चक्रचरो१५ मम ।

विहाय मां पुरो बालां माताप्यनुगता पतिम् ।। १२ । ।

 

.. स्सदा - घ । २ शिशिरे नीलतोयदम् - ., शिखरं नीलतोयदम् - . । ३ पुनः संस्थाप्य विधिवत् सर्वांस्ते- . । ४ रम्ये - क । ५ स्वेन । -   घ। । ६ दिव्याभरणभूषिताम् - ख । ७ प्रधानोयं - . । ८ वपुषस्तस्य - . । ९ तां वाचमिदमाह - . । १० त्वमत्र - . । ११ शावक - घ । १२ लोचना - . १३ का च - , माता वा कस्तव - . । १४ - किमर्थमागतास्यत्र - . । १५ चक्रधरो - घ ।

 

365

आज्ञप्तास्मि तदा मात्रा प्रदायास्त्राणि दानव ।

वस विन्ध्ये गिरौ रम्ये योगं१६ च कुरु सर्वदा । ।१ ३ । ।

साहं वचनमार्यायाः१७ पालयन्ती नगोत्तमे ।

वसामि सिंहशार्दूल मातङ्गमृगसेविते ।।१४। ।

इति देव्या वचः श्रुत्वा मूकः१८ संहृष्टमानसः ।

जगाम दानवश्रेष्ठं शुम्भं द्रष्टुं कृतत्वरः । । १ ५। ।

अथ शुंभं समासाद्य हर्षेणोत्फुल्ललोचनः ।

आचचक्ष इवाकारैरपूर्वं रत्नदर्शनम् । । १ ६।।

तं दृष्टवा विस्मयोत्फुल्लं रक्तायतविलोचनः१९ ।

मूकमाह तदा शुंभः कस्मात्तुष्टोसि दानव । । १७।।

एवमुक्तः स शुंभेन मूको वचनमब्रवीत् ।

अपूर्वमद्य दृष्टं मे स्त्रीरत्नं शिखरे गिरेः२० । ।१८।।

न तादृशी मनुष्येषु न देवेष्वपि२१ सुन्दरी ।

न रक्षस्सु२२ न यक्षेषु न गन्धर्वपुरेषु वा । । १ ९।।

न नागेषु न सिद्धेषु न दैत्यपतिवेश्मसु ।

दृष्टपूर्वा मया राजन् यादृशी सा२३ वरांगना । ।8.63.२ ०। ।

का त्वं कस्य किमर्थं वा वससीह गिराविति२४ । पृ

ष्टाब्रवीन्मया वाक्यमात्रेयदुहिता ह्यहम् । ।२ १ । ।

वसामि चात्र२५ विन्ध्यस्य शिखरे मातुराज्ञया ।

इति भर्त्तुः समाख्याय विरराम स दानवः२६ । । २२।।

अथ शुंभस्य हृदये मूकस्य वचसा सह ।

कामोवकाशमकरोद्विनाशाय सुरद्विषाम् ।।२ ३ । ।

ततः प्रोवाच दैत्येन्द्रः कामाकुलितमानसः२७ ।

गच्छ मूक मदर्थे तां२८ प्रलोभय सुमध्यमाम् । ।२४।।

 

१९ योग्यं - , योज्या - , द्यां  ख।  १७  माद्ययाः  घ। १८ ऋतः (दूतः?) - ख । १९ विस्मयोत्फुल्लरक्तान्तायतलोचनम - घ । : २० गिरौ - , ख । २१ देवेष्वस्ति - . । २२ राक्षसेषु - . । २३ यादृशा तादृशा - क ख. । २४ गिरावपि - क ख. । २५ चित्रे - . । २६ विरेमे मूकदानवः - . . घ । २७ समाकुलितमानसः - . । २८ त्वं - , - .

 

366

एवमुक्तः स शुंभेन द्रुतमुत्थाय दानवः ।

प्रययौ यत्र सा देवी प्रागनेनाभिलक्षिता ।।२५।।

तं दृष्टवा दानवं देवी कृताञ्जलिमुपस्थितम् ।

किमर्थमागतोसीति मूकं पृष्टवती तदा । ।२६।।

एवं पृष्टोथ कौशिक्या प्राहेत्थं मूकदानवः ।

आर्ये दूतोस्मि शुम्भस्य त्वत्समीपमुपागतः ।।२७।।

अथ देवी स्मितं कृत्वा प्रसन्नमभिवीक्ष्य तम् ।

इत्थमाहागतं दूतं२९ किं स आहा३० सुरेश्वरः ।।२८।।

इति पृष्टस्तदा देव्या प्राह मूकः कृताञ्जलिः ।

आर्ये दैत्येश्वरः शुंभः पत्नीत्वेन वृणोति ते ।।२९।।

तस्य दानवसिंहस्य जेतुः शक्रस्य संयुगे ।

भवाग्र्या सर्वपत्नीनां पत्नी मृगविलोचने ।।8.63.३ ० ।।

एवमुक्ता तदा तेन विहस्याहामरेश्वरी३१ ।

स्वबाहूनवलोक्येत्थं युद्धशुल्का३२ मवेहि माम् ।।३१। ।

मां विनिर्जित्य दैत्योसौ पत्नीं वै कर्तुमर्हति ।

मया वा निहतो३३ यातु काकगोमायुभक्ष्यताम्३४ ।।३२।।

एवमुक्तवतीं देवीमाह मूको हसन्निव ।

पत्या दानवदैत्यानां किं ते युद्धेन भामिनि । ।३३।।

क्रुद्धस्य यस्य३५ समरे न शशाक निरीक्षितुम् ।

मुखमैरावतस्कन्धगतोपि बलवृत्रहा ।।३४।।

श्रुत्वा तद् वचनं तस्य प्राह देवी स्मयन्निव३६ (?)

तृणानि मम दैत्येन्द्राः सर्वेपि रणमूर्धनि ।।३५। ।

निवेदयस्व शुंभस्य गच्छ त्वं दानवाधम ।

दौत्येनासि यतः प्राप्तो मयातो३७ न विहन्यसे ।।३६।।

 

२९ किम्मा... - . । ३० किमाहासौ - , दानवोसौ - . । ३१ महेश्वरा - .,... मरेश्वरा - . । ३२ स्वान् बाहूनवलोक्याहमवैहि - . । ३३ विनिहतो - . । ३८ भोज्यताम् - . ख । ३५ तस्य - . , । ३६ स्मयादिव (?) । ३७ त्वं - क ।

 

367

अथ प्रणम्य तां मूको ययौ पार्श्वं सुरद्विषः ।

अनुज्ञातश्च तेनासावाख्यातुमुपचक्रमे ।।३७।।

सा मया प्रार्थिता कन्या त्वदर्थे३८ दानवोत्तम ।

उवाच युद्धशुल्कास्मि जित्वा मां नेतुमर्हसि ।।३८।।

भूयश्चोक्तवती राजन् गर्वमालम्ब्य साङ्गना ।

तृणानि मम संग्रामे दैत्या इति सविस्मया । ।३९।।

तत्तदा वचनं तस्या मूकेनोक्तं निशाम्य सः ।

क्रोधाद्दर्पाच्च कामाच्च ममृषे नासुरोत्तमः३९ ।।8.63.४०।।

अथोत्थाय सभां रम्यामगच्छद्दानवाधिपः ।

स्फाटिकस्तम्भनिर्व्यूहां४० विचित्रमणितोरणाम्४१ ।।४१ ।।

तस्यां४२ सिंहासने हैमे स्वास्तीर्णे महति स्थिरे ।

निषसाद महाबाहुः सुखायां४३ वरुणो यथा ।।४२।।

अनु तस्य निशुंभोपि निषसाद वरासने ।

रत्नाङ्गदांशुनिवहच्छुरितोरःस्थलस्तदा ।।४३।।

तयोरनु महासत्वा विविशुर्दैत्यदानवाः ।

दरीं हिमवतो रम्यां वारिश्यामा४४ इवाम्बुदाः ।।४४।।

अथ तेषूपविष्टेषु दैत्यदानवराजसु ।

प्रोवाच वचनं शुम्भो घनस्तनितनिस्वनः ।।४५।।

आरक्षिको गिरो विन्ध्ये मदीयो मूकदानवः ।

विन्ध्यस्य शिखरे कन्यां दृष्टवान् चारुरूपिणीम् ।।४६।।

युद्धशुल्काहमित्याह न मदर्थेनेन४६ सार्थिता४७ ।

तृणानि मम दैत्येन्द्रा भूयश्चोक्तवती किल ।।४७।।

जित्वा तां प्रसभं कन्यां समरे गर्वशालिनीम् ।

विचेष्टमाना४८ मवशामद्यैवानेतुमुत्सहे ।।४८।।

 

३८ त्वदर्थं - . । ३९ क्रोधो दर्पश्च कामश्च समं सर्वे (र्वं) समुत्थितम् - . । ४० निर्व्यूहे - , निर्यूहे ख. । ४१... मणितोरणे - .,... णं - . । ४२ तस्मिन् - . । ४३ भूषितो - . । ४४ करिश्यामा - , सविद्युतः - ख । ४५ युद्धशौल्किकमित्याह - ख । ४६ मदर्थेनेह - . । ४७ श्राविता - ., सा वृता - . । ४८ विवेष्टमाना क, विवेष्ट्यमाना - .

 

368

अथ तस्य वचः श्रुत्वा शंभुर्नाम महासुरः ।

प्रहस्योच्चैर्महाबाहुरिदमाहासुरेश्वरम् । ।४९।।

वामप्रकृतयः सर्वाः स्वभावेन वराङ्गनाः ।

परिसान्त्व्या सकृद् राजन्४९ तां त्वमादातुमर्हसि ।।8.63.५०।।

श्रुत्वाथ वचनं शम्भोर्मयो दानवसत्तमः ।

प्रोवाचाभिनवोत्फुल्लनीलनीरजलोचनः ।।५१।।

आकारः कः पुनस्तस्याः का वा चेष्टा सुराधिप५० ।

पार्श्वस्थानि च कान्यस्याः सदोपकरणानि वा । ।५२।।

इत्युक्तवति दैत्येन्द्रे मये मत्तेभविक्रमे ।

अथ दैत्यपतिर्मूकं पार्श्वस्थं समचोदयत् । ।१३ । ।

यं प्रश्नं पृष्टवाँस्तत्र मयो मतिमतां वरः ।

मूकस्तु तं तदा सर्वमाख्यातुमुपचक्रमे ।।५४।।

सदा सुसंस्थिता व्यक्षा करालदशनानना ।

अष्टबाहुर्घनश्यामा सुनासा वल्गुनिस्वना५२ । ।५५।।

सार्श्वस्थानि सदा तस्याः सर्वप्रहरणानि५३ च ।

तनुत्राणि च मुख्यानि चित्राण्याभरणानि च ।।५६।।

अत्यादित्यं वपुस्तस्याः कान्तिश्चातिनिशाकरा५४ ।

इत्याख्याय तदा मूको विरेमे दैत्यसंसदि ।।५७।।

अथ दीर्घं विनिःश्वस्य तदा मय महासुरः ।

प्रोवाच सदसि५५ स्वन्तं वचो वचनकोविदः । ।५८।।

नूनमुत्पादिता देवैः कृत्या युधि पराजितैः ।

विन्ध्यं महीध्रमायाता विनाशाय सुरद्विषाम् ।।५९।।

तदलं ते तया राजन् सन्ति कन्याः सुमध्यमाः ।

दीर्घाक्ष्यश्चारुसर्वाङ्ग्यो दैत्यदानववेश्मसु ।।8.63.६० ।।

 

४९ गर्व - . । ५० वद मूक महामते - - । ५१ सुरया - . । ५२ वल्गुभाषिणी - . । ५३ सर्वप्रकरणानि - ., सदोपरकराणि - . । ४ निशाकर - क ख. । ५५ वचसि - . .

 

369

सम्यगाहृत्य ता राजन्ननुरूपाः कलस्वनाः ।

यथेष्टं क्रीड सततं प्रासादोदरसंस्थितः५६ ।।६१ ।।

एवमुक्ते तदा वाक्ये मयेनासुरसंसदि ।

प्राह वाक्यं तदा शुम्भो विहस्येत्थं महासुरः ।।६२।।

यदि सा दैवतैः५७ सृष्टा कृत्या५८ दानवशासने ।

अहत्वा दानवानाशु तदा सा न विरंस्यते५९ ।।६३।।

यावदेव न६० कृत्यास्मानभियुंक्ते कृतोद्यमा ।

तावदेव प्रसह्याशु तां वशे कर्तुमर्हथ ।।६४।।

ततोनुमेनिरे सर्वे दैत्यदानवसत्तमाः ।

वचनं दैत्यराजस्य कालेनाभिप्रचोदिताः ।।६५।।

अथ सदसि समस्तान् दैत्यसिंहाँस्तदानीं

त्रिदशपतिविजेता वाक्यमेतद् विहृत्य६१ ।

उदपतदवलम्बिस्वच्छशुभ्रोरुहारो

नवजलभरनम्रः प्रावृषीवाम्बुवाहः६२ ।।६६।।

इति स्कन्दपुराणे (महदर?) संवादे त्रिषष्टितमोध्यायः 

 

सनत्कुमार उवाच

आहत्य भेरीः सन्नह्य१ दितिजा दानवाश्च ते ।

तदा सन्नाहयामासू२ रथनागतुरङ्गमान् ।।१।।

गृहीततोयानानीय ततो दैत्या मतङ्गजान्३ ।

मदस्फातिकरान् दत्त्वा धूपाँश्च कवलानि च ।।२।।

तथा कक्षाश्च४ सन्नाह्या ग्रैवेयाँश्च सुसंस्कृतान् ।

अंकुशान् सर्वलोहाँश्च हेमरत्नपरिष्कृतान् ।।३।।

 

५६... संस्थिताः - .,.. संस्थितं - . । ५७ देवतैस्तदा - क ख । ५८ कन्या- . । ५९ सापि विरंस्यति - . । ६० न्न - . । ६१. .विजेतुर्वाक्यमेतद् विधृत्य - . । ६२ उदपतनविलम्ब्य स्वच्छशुभ्रोरुहारन्नवजलधरनम्रा प्रावृषेवाम्बुवाहः  - ., उदपतदथ शुंभः स्वच्छशुभ्रोरुहारो नवजलधरमत्तः - , प्रावृषीवाम्बुधारा - . । १ सन्नाह्याः - . । २ सन्नाहमायासू - . . । ३ दैत्येयान्मत्तदिग्गजां (न्) - . । ४ कक्ष्याश्च - .

 

370

करेणुषु समारूढाः समन्ताद् गजसादिनः ।

आबबन्धुर्विचित्राणि वर्माणि विधिवत्तदा । ।४।।

तिर्यगूर्ध्वमुखान् सस्यग्५ बबन्धुस्तोमरेषुधीन् ।

आयुधानि च सर्वाणि बबन्धुरुभयोरपि । ।५। ।

पार्श्वयोरासनानां तु त्रयाणामपि भागशः ।

वैजयन्तीपताकाश्च समुच्छिश्रियिरे ततः । ।६।।

तुरङ्गान् स्नातपीताँश्च वर्मिणो बद्धबालधीन् ।

आरूढा बद्धनिस्त्रिंशा७ दानवा लोहजालिनः । ।७।।

आरूढा रथिनः केचिद् रथान् युक्ततुरङ्गमान् ।

सायुधान्सपताकाँश्च प्रयस्तान् स्वक्षकूबरान् । ।८। ।

अथ शुंभो निशुंभश्च भ्रातरौ दानवेश्वरौ८ ।

आरुह्य बद्धकवचौ बलोन्मत्तौ महासुरौ । ।९ । ।

सांग्रामिकौ सुसंयत्तौ रथौ वल्गत्तुरङ्गमौ९ ।

सायुधौ सपताकौ च कार्त्तस्वरमयौ पृथक् । । 8.64.१० । ।

निर्जग्मतुर्महोरस्कौ प्रयुक्तजयमङ्गलौ ।

मागधैर्वन्दिभिः सूतैः स्तूयमानौ पुरःसरैः । । ११ । ।

ततो यातुं समारब्धास्तूर्याण्याहत्य संघशः ।

यत्रास्ते कौशिकी देवी तं शैलमभितोसुराः ।। १ २।।

अथ दानवसिंहानां ध्वजाः पेतुर्यियासताम् ।

अशिवञ्च शिवा नेदुर्दीप्तायां दिशि संस्थिताः ।। १३ । ।

पपात नभसो रेणुः कपोतोदरधूसरः ।

उपरिष्टाच्च सेनाया बभ्रमुर्गृध्रवायसाः ।। १४।।

प्रतीपञ्च ववौ तेषां रजोगर्भः समीरणः ।

ररास परुषं व्योम चचाल च वसुन्धरा । ।१ ५।।

 

५ मथो सम्यग् - . । ६ आरूढां (न्) - क । ७... शा (न्) - . । ८ देवकण्टकौ - . । ९ वल्गुतुरङ्गमौ - . .

 

371

पराजयनिमित्तानि बुध्यमानाः सुरद्विषः ।

अभिजग्मुः कृतान्तेन कृष्यमाणा इवावशाः ।।१६।।

आदिदेशाथ दैत्येन्द्रो मूकमारक्षिकं तदा ।

गृहाण शुल्कमिति तां ब्रूहि गत्वा सुमध्यमाम् । । १७।।

स गत्वा वचनात्तस्य प्रणम्योवाच कौशिकीम् ।

शुल्कं किल गृहाणार्ये दीयमानं सुरद्विषा ।। १८। ।

एवमस्त्विति सा प्रोच्य तं विसृज्य च दानवम् ।

व्यवर्धत महायोगा योगमास्थाय कौशिकी ।।१९।।

अथ तस्याः समुत्पेदु१० र्गात्रेभ्यः प्रमदोत्तमाः ।

बद्धगोधांगुलित्राणाः सायुधा भीमदर्शनाः । ।8.64.२० । ।

वायसी वायसास्यानां स्त्रीणां कोट्या११ समावृता१२ ।

उपका१३ कोकिला१४ स्याभिस्तावतीभिर्महाबला । ।२१ ।।

प्रचण्डा सिंहवक्त्राभिर्देवीभिरभिसंवृता ।

उग्रा१५ व्याघ्रमुखाभिश्च परितः परिरक्षिता ।।२२ ।।

जया च गजवक्त्राभिर्जयन्ती१६ च महाबला ।

देवीभिः शिखिवक्त्राभिरमेया१७ भिर्वृतानघा ।।२३ । ।

जयमाना१८श्ववक्त्राभिर्हंसास्याभिः प्रभावृता१९ ।

प्रभावती च चक्राह्ववदनाभिर्महाबला ।।२४। ।

शिवा गोमायुवक्त्राभिरशिवा विद्विषां रणे ।

सरमा श्वमुखीभिश्च२० वृता परमदुर्जया ।।२५।।

विजया श्येनवक्त्राभिः सर्वतः परिरक्षिता ।

कंकास्याभिर्वृता मृत्युर्हन्त्रीभिः समरे रिपून् ।।२६।।

नियतिर्मद्गुवक्त्राभि२१ र्दुर्जयाभिः परैर्युधि ।

अशनिः२२ कुक्कुटास्याभिर्बह्वीभिरभिनादिता२३ । । २७। ।

 

. समुत्पेतु... - . । ११ कोट्यः - ख । १२ समाश्रिताः - . । १३ उलूका (?) । १४ कौशिका... - . । १५ उषा - . । १६... र्महाबलः - . । १७ रामया - . । १८ जयमाला - ख । १९,?. स्समावृता - क । २० सुमुखीभिश्च - . । २१ नियती मद्गुवक्त्राभि - . । २२ शकुनिः - . । २३. .रभिपालिता - .

 

372

रेवती वृषदंशा च पूतना कटपूतना ।

आलम्बा२४ किन्नरी षष्ठी शकुनिर्मुखमण्डिका२५ । ।२८। ।

अलक्ष्मीरधृतिर्लक्ष्मीः पोतकी वानरी स्पृहा२६ ।

एताश्चान्याश्च कौशिक्याः संबभूवुर्महाबलाः । ।२९। ।

नानावेषधराभिश्च बह्वीभिः परितो वृता ।

बिभ्रतीभिर्विचित्राणि कवचान्यायुधानि च ।।8.64.३ ० । ।

ससर्ज कौशिकी तूर्णं२७ हैमान्सांग्रामिकान् रथान् ।

युक्तानश्वैर्मनोवेगैः सायुधानुच्छ्रितध्वजान् । ।३ १ ।।

वाजिनः सोपकरणान् मदोन्मत्तान्२८ मतङ्गजान् ।

आयुधानि तनुत्राणि तूर्याणि विविधानि च । ।३ २। ।

उवाच च महायोगा ता देवीः२९ पुरतः स्थिताः३० ।

देव्यः शुंभो निशुंभश्च भ्रातरौ देवकण्टकौ ।।३ ३ । ।

नेतुं मां३१ किल संग्रामे विजित्य रणमूर्धनि ।

आगतौ तौ बलोन्मत्तौ सहितौ दैत्यदानवैः३२ । । ३४। ।

तावहं३३ विनिहंस्यामि शेषान् हत सुरद्विषः ।

अजराश्चामराश्चैव भविष्यथ महाबलाः ।।३ ५। ।

इति ताभ्यो वरं दत्त्वा समादिश्य च तास्तदा३४ ।

देवीर्देवी महाभागा युद्धाय कृतनिश्चया३५ । ।३ ६।।

अथ सा स्वरथं महारथं३६ मनसाचिन्तयदच्युता तदा ।

तमुपस्थितमाशु चिन्तितं प्रददौ यं गिरिराजनन्दना ।।३७। ।

ज्वलदग्निसमानवर्च्चसं परितो रत्नमयूखमालिनम् ।

पुरतः समवेक्ष्य कौशिकी सुकृतं हेममयं नभश्चरम् । ।३८। ।

विविधायुधवर्मसंयुतं प्रचलत्पिङ्गसटाकलापिभिः ।

समरे जयिभिर्द्विषद्बलं३७ युक्तं केसरिभिर्महाबलैः ।।३ ९। ।

 

२४ अलक्ष्मीः - . । २५ मुखमण्डिता - . । २६ स्मृता - . । २७ सिंहं (शीघ्रं?) - . । २८ मनोन्मत्तान् - . . । २९ देवी - क ख । - ३० स्थितां - . . । ३१ मे - . । ३२ शशिसूर्य () इवा बभौ - . । ३३ तानहं - क । ३४ ततः पुनः - . । ३५ कृतनिश्चयाः - . । ३६ साश्वरथं महारथा - . । ३७... द्विषां बलं - .

 

373

नृत्यन्मयूरेण विकीर्णभासा समुच्छ्रितेनातितरां दृढेन ।

हैमेन रत्नद्युतिभास्वरेण ध्वजप्रवेकेण विराजमानम् । ।8.64.४० । ।

जग्राह विजया छत्रं सिंही सूता तदाभवत् ।

जयन्ती च जया चास्या दधतुश्चामराण्यथ । ।४१ । ।

ततः सा बद्धकवचा विविधायुधधारिणी ।

आरुरोह रथं दिव्यं स्रुताशीर्जयमङ्गला३८ । ।४२ । ।

संपूर्णचन्द्रद्युतिनाथ मूर्ध्नि समुच्छ्रितेनातपवारणेन ।

संवीज्यमाना च विचित्रदण्डैः सुचामरैरिन्दुमरीचिगौरैः । ।४३ । ।

ततस्तास्तूर्यमाहत्य नेदुर्नादान् पृथग्विधान् ।

देव्या देव्यः सुसंयुक्ता३९ बभूवुश्च पुरस्सराः । ।४४। ।

तेन नादेन दैत्यानां हृदयानि चकम्पिरे ।

विससर्ज शकृन्मूत्रं हस्त्यश्वञ्चासुरे बले । ।८५। ।

चकम्प इव भूर्लोकश्चुक्षुभुः सागरा इव ।

विचेलुरिवशैलेन्द्राः पूरितं व४० नभस्तलम् । ।४६।।

तदा तद्देवतानीकं पताकाध्वजशोभितम् ।

विरेजे विनदत्तूर्यं सितनिस्त्रिंशसंकुलम्४१ । ।४७।।

बलाकापंक्तिशबलं सेन्द्रचापं महास्वनम् ।

नभस्ये मासि सतडिद् वृन्दं जलमुचामिव । ।४८।।

ततो जगाम संयच्छद्४२ दैत्येन्द्राभिमुखं तदा ।

जवेन देवतानीकं संक्षिप्येव दिशो दश४३ । ।४९ । ।

अथ ददृशुरनीकमागतं सुररिपवो विविधोच्छ्रितध्वजम् ।

प्रतिभयजननं महास्वनं प्रलय इवाम्बुदवृन्दमुन्नतम् ।। 8.64.५० । ।

इति स्कन्दपुराणे शुम्भनिशुम्भयुद्धे सैन्यवर्णनं नाम चतुःषष्टितमोध्यायः

 

३८ कृतार्था जयमङ्गला - ख । ९ सुसंयत्ताः - ख । ४० प्रस्फोटेत - ., पूरिरतेनेव - . । ४१ शितनिस्त्रिंशसंकुलम् - . । ४२ संयत्तं - ख । ४३ ददर्श ह - , दशो दिशः - .

 

374

सनत्कुमार उवाच

अथ ता देवताः क्रुद्धा दैत्यानग्रेसराँस्तदा ।

निजघ्नु१र्विविधैः शस्त्रैस्ते च ता विभिदु२ र्युधि । । १ । ।

दैत्या नानायुधोपेता देवीर्जघ्नु३ स्तदा रणे ।

अबला५ बलिनो वीराः समरेमरविद्विषः ।।२ ।।

तुरङ्गिणस्तुरङ्गस्थाः पदातींश्च७ पदातयः ।

रथिनो रथसंस्थाश्च गजस्था८ गजसादिनः९ ।।३ । ।

रथा१० नागास्तुरङ्गाश्च११ रथान्१२ नागान् तुरङ्गमान् ।

पदातीः१३ सादिनः शूराः सादिनीश्च१४ पदातयः ।।४। ।

देव्योपि युधि संक्रुद्धाः पत्तिसादिरथ१५ द्विपान् ।

निर्जघ्नु१६र्दानवेन्द्राणां प्रासशक्ति परश्वधैः१७ ।।५।।

पादैश्च पिपिषुः शूरान्निपात्य भुवि दानवान् ।

विभिदुर्मुष्टिभिः काश्चिच्छिरांसि सुरविद्विषाम् ।।६।।

विदार्योरःस्थलं काश्चित् समरे दर्पशालिनाम् ।

पपुश्च रुधिरं देव्यः प्राणैस्सह सुरद्विषाम् ।।७। ।

छिन्नाँश्च खण्डशः केचिद्१८ हेतीनुत्थाय१९ वेगिताः ।

निर्जघ्नु२० र्देवताः क्रुद्धा मुष्टिभिर्वज्रसंहतैः ।।८। ।

केचिन्मदाम्बुनिष्यन्दश्यामगण्डस्थला गजाः ।

पिपिषुः परमक्रुद्धाः समरे देवतारथान्२१ ।।९ ।।

कपोलभित्तिसंलीनमत्तषट्पदपंक्तयः ।

हतारोहा गजाः केचिन्निर्जघ्नुर्दैत्यदेवताः ।। 8.65.१ ०।।

वर्मिणः केचिदुद्भ्रान्तशितनिस्त्रिंशपाणयः ।

चिच्छिदुर्देवतानीकं देवता दानवानपि । ।१ १ ।।

 

१ निर्जघ्नु - . । २ ताम्बिभिदु.. - ., मिमृदुः - . । ३ देवीं जघ्नु - . । ४ भयाद् - . । ५ जवना - . । ६ धीराः - . । ७ पदातीश्च - ख । ८ गजाश्च - . । ९... ङ्गजसादिनः - - । १० रत्ना - . । ११ तुरङ्गाश्च - क । १२ रथौ - . ख । १३ पादातीः - . । १४ सादिनश्च - . । १५ रथान् द्विपान् - . । १६ निजघ्नु - . । १७ प्राशशक्तिपरश्वधैः - . । १८ काश्चिद् - . । १९ नुच्छ्राय - . । २० निजघ्नु - . । २१ देवदानवान् - ख ।

 

375

मत्ताः प्रतिच्छन्न२२मुखाँश्च२३ केचिद् गन्धेन विज्ञाय गजान्२४ गजेन्द्राः ।

घ्रात्वा तु गन्धं सहसाभिजघ्नुराधोरणैरप्यभिसंगृहीताः२ ५ ।। १ २। ।

विस्फार्यमाणानि महाधनूंषि महाबलैर्दानक्योधमुख्यैः ।

तारं विरेसुः२६ समराजिरेषु क्रौञ्चा इव व्योम्नि शरन्निशासु२७ । ।१ ३ ।।

तूर्यस्वनैर्ज्यातलसन्निपातैर्नागाश्वनादै रथनेमिघोषैः ।

संपूर्णकुञ्जोदर२८ कन्दरोसौ२९ विन्ध्यश्चचालेव तदा समग्रः३० ।।१४। ।

देव्यः समुत्सार्य रणे रिपूणामुच्चैर्विनेदुः प्रसभं बलानि ।

नेदुश्च नादान् परिहृष्टचित्ताः प्रोत्सार्य देवीर्युधि दैत्ययोधाः ।। १५ । ।

बलानि किञ्चित्क्षतजोक्षितानि प्रचक्रिरे तत्र गतागतानि ।

महावनानीव समीरणेन समीरितान्युद्गतपल्लवानि ।। १ ६। ।

छिन्नानि वक्त्राणि पुरस्सराणां विचित्रहैमाभरणोज्ज्वलानि ।

देवीभिराजौ पतितानि रेजुर्निकृत्तनालानि यथाम्बुजानि ।। १७।।

प्रत्याहता विद्रुतभीतनागा सा देवताभिर्निहताश्वयोधा ।

दैत्येन्द्रसिंहैः प्रतिसन्निवृत्तैर्दोलायमानेव चमूर्बभूव । ।१८। ।

हता निपेतुः समरे नदन्तो देवद्विषामञ्जनशैलकल्पाः ।

देवोभिराबद्धविचित्रघण्टा मर्मातिगैर्वाणवरैर्गजेन्द्राः । ।१ ९ ।।

बलानि तेषामभिसृत्य वेगादभ्याहतान्याश्वपसेरुराजौ ।

महोदधिं प्राप्य विवृद्धिकाले प्रत्याहतानीव सरिज्जलानि ।।8.65.२० ।।

देव्यश्च दैत्याश्च महासमाजे विरेजिरेन्योन्यविसक्तवाणाः३१ ।

संसक्तभासोपगमे घनानामभ्रे समूहा इव तारकाणाम् ।।२१ । ।

उद्घुष्य नामान्यथ३२ दानवेन्द्रा निर्जग्मुराशु३३ स्वबलाद्रथस्थाः ।

क्रुद्धाः सुयत्ता रथिनां वरिष्ठा विस्फार्य३४ चित्राणि शरासनानि ।।२२।।

देव्योपि संयत्ततरा रथस्थाः क्रुद्धा जवेनाथ तदाभिसस्रुः ।

मेघस्वनं प्रत्युदियाय षष्ठी कार्तस्वरं मृत्युरुदीर्णकोपा३५ । । २३।।

 

२२ प्रतिच्छिन्न  ख। २३ मुखाश्च  . .   २४ गजं   क ।   २५    रस्तुतिसंगृहीताः २६ विनेदुः - . । २७ क्रौञ्चा इव व्योम शरन्निशान्ते - ., व्योमसरा (?). शरद्व्योमशरन्निशान्ते - ख । २८ कुमभोदर - . । २९ कन्दरेषु - . । ३० समग्रं - . । ३१ विषक्तबाणः - ., विभक्तबाणाः - ख । ३२... माणान्यथ - . । ३३ राजौ - . । ३४ विस्तार्य - . । ३५ वेगं - , वेगा (?)

 

376

द्रुमेण लक्ष्मीरथ३६ संयुगस्था३६ मयेन कान्तिः सरमा मुरेण ।

घनेन चण्डा नियतिः खरेण प्रभावती धुन्धुमयात् सरोषा३८ ।।२४। ।

दैत्या युयुत्सोत्सुकमानसास्ते३९ देवीः समायास्सभुजैस्सशस्त्रैः४० ।

अभ्याययुः शीघ्रममृष्यमाणाः ख्यातावलेपाः स्वरथैस्सुयत्ताः ।। २५ । । ज्योतिःप्रकाशान्तपनीयपुंखानाकर्णपूर्णायतचापमुक्तान् ।

संप्रेषयामासुरदीनसत्वा बाणप्रवेकान्युधि देवतानाम् । । २६। ।

देव्योथ तेषां निशितान्सुपुंखान्मर्मच्छिदो दूरगमान्सुपत्रान् ।

आगच्छतां दानवयूथपानां बाणाननन्तान्ससृजुस्तथैव । ।२७ ।।

ते बाणमुख्या विविधा विरेजुरन्योन्यमुक्ता व्यतिषज्यमानाः ।

ते पूर्णमास्यां विघने दिनान्ते भासः४१ समूढा इव४२ चान्द्रसौराः४३ ।। २८। ।

छिन्ना निपेतुर्युधि देवताभिर्भुजाः सशस्त्रा दितिजाधिपानाम् ।

निरस्तभोगा निबिडा बृहन्तो निगीर्णजिह्वा इव पन्नगेन्द्राः । ।२९। ।

मेघस्वनस्याथ रणे तदानीं क्रुद्धा शरौघान्विससर्ज षष्ठी ।

आगच्छतस्तानभितः पृषत्कैश्चिच्छेद दैत्यः शतशोन्तरिक्षे । । 8.65.३० । ।

बाणानथोद्वीक्ष्य तदा निकृत्तान् लघीयसोन्यान्विससर्ज तूर्णम् ।

दैत्योपि तानापततः पृषत्कान्व्रातैः शराणां बहुशश्चकर्त्त । । ३१ ।।

निकृत्य४४ बाणान्दितिजः पुनस्तान्४५ चिक्षेप षष्ठ्या दश रुक्मपुंखान्४६ ।

तानाशु षष्ठी प्रतिवार्य दैत्यं विव्याध षष्ठ्या तपनीयपुंखैः ।।३ २।।

स तैर्विभिन्नो रुधिराक्तमूर्तिः प्रविह्वलः४७ च किंचिदवाग् बभूव ।

अपाकरोत्तं समरात् स्वसूतो४८ रथेन जाम्बूनदचित्रितेन ।।३ ३ । ।

कार्तस्वनः४९ काञ्चनचित्रपुंखान्५० ससर्ज देव्याः५१ समरे पृषत्कान् ।

चिच्छेद तान् मृत्युरुदारपुंखैरनागता५२ नेव शराञ्छरौघैः ।।३४।।

 

३६.. र्युधि - ख । ३७ संयुजस्थे - . । ३८ मियाय रोषाद् - . । ३९ ययुः सोत्सुकमानसास्ते - . । ४०... त्स भुजैः सहस्रै - - . । ४१ भासां - . । ४२ समूहा - क । ८३ चन्द्रसौराः - . . । ४४ विकृत्य - . । ४५ पुरस्तात् - क ख । ४६ रूक्षपुंखान् - क । ४७ सुविह्वलः - . । ४८ स सूतो - . । ४९ कार्तस्वरः - ख । ५० कार्मुकाश्चित्राणः? - . । ५१ दैत्याः (त्यः) - . । ५२... रनाशयं - .,... र्नभोगता (?)

 

377

छित्त्वा शराँस्तस्य शरैर्विचित्रैर्विव्याध तं वक्षसि पञ्चषष्ठ्या५३ ।

भिन्नः स तैराशु तथा विरेजे व्योम्न्यर्कपादैरिव५४ वारिवाहः ।।३५।।

अश्वांश्च तस्याशु जघान मृत्युः पृथक् पृषत्कै५५ स्तपनीयपुंखैः ।

आप्लुत्य दैत्योथ रथाद्धताश्वात्प्रगृह्य चर्मासिवरञ्च धौतम् । ।३ ६। ।

क्रुद्धो नितान्तायतरक्तनेत्रो वेगेन देवीमभितः ससार ।

तच्चर्म तस्यापततः५६ शरौघैश्चकर्त्त मृत्युः शतशश्शिताग्रैः ।।३७। ।

स कृत्तचर्मावरणो५७ सुरेन्द्रो निस्त्रिंशमुद्यम्य निशातधारम्५८ ।

अभ्यद्रवन्मृत्युमभूत्तदानीं खे रोहिणीं मेघ इवाभिविद्युत् ।। ३८।।

तमापतन्तं युधि कालकल्पं मृत्युः शरैरुग्रभुजङ्गकल्पैः५९ ।

जघान मर्मस्वभिलक्षितेषु व्ययोजयच्चासुभिरेनमाशु । । ३ ९।।

लक्ष्मीर्द्रुमं बाणवरैरजय्या६० समाकिरद्वारणराजलीलम्६१ ।

कर्णान्तमुक्तै६२ र्निशितैरजिह्मै रणाजिरे चारुसुवर्णपुंखैः ।।8.65.४० ।।

अजिह्मगास्ते विविधाः सुपत्रिता द्रुमस्य गात्रेषु निपेतुराहवे ।

स तैर्विचित्रैः शुशुभे विषक्तैर्महाद्रुमः पक्षिगणरिवाश्रितैः ।।४१ । ।

लक्ष्मीं ततः किंपुरुषाधिपोसौ विव्याध बाणैर्दशभिः सुपुंखैः ।

वक्त्रे स पूर्णेन्दुसमानवक्त्त्रां बाह्वोः पृथक् चाष्टशतेन६३ धीरः६४ । ।४२ ।।

अचिन्तयन्तीषु६५ वरान्वरास्या मुखेस्य तीक्ष्णान्निचखान बाणान् ।

अन्यानसख्याँश्च६६ पृथक् शरीरे सुपत्रितान् हाटकमृष्टपुंखान्६७ ।।४३ ।।

लक्ष्म्यास्ततो दैत्यपतिः शितेन भल्लेन चिच्छेद रथे ध्वजाग्रम्६८ ।

अश्वांश्च तस्याश्चतुरश्चतुर्भिः सूतं च विव्याध शरेण तूर्णम् । ।४४। ।

नाराचमादाय ततोस्य लक्ष्मीर्जघान सूतं युधि देवशत्रोः ।

विव्याध वाहाँश्च पृथक्पृषत्कैध्वजञ्च चिच्छेद रथस्य६९ तूर्णम् ।।४५।।

 

५३.. शष्ठ्याः - . । ५४ यथार्कपदैर्दिवि (?) । ५५ पृथक्तै - क ख. । ५६ तमन्तकस्यापततः - . । ५७ सत्कृत्य - , कृत्तचर्मावदनो - . । ५८ निशीतधारैः - ., निशीतधारां - . । ५९.. तुल्यैः - . । ६०... रजय्यं - . । ६१ वारणराजलीला - . । ६२... कृष्टैः (?) । ६३ पृषत्काष्टशतेन - . । ६४ वीरः - . । ६५ अचिन्तमानेषु - . । ६६ अनेकसंख्यांश्च - . । ६७... पृष्टपुंखान् - . । ६८ रथध्वजाग्रे - . । ६९ रथेतथाष्टौ - .

 

378

यन्त्रा विना तस्य रथं तदानीं ते सायकैरप्रतिमैः प्रतप्ताः७० ।

संग्रामभूमेरपनिन्युरश्वाः७१ प्राणानिव स्वान्७२ परिरक्षमाणाः ।।४६। ।

कान्तिर्मयं बाणशतैरवाकिरन्मयश्च कान्तिं निशितैः शरौघैः ।

नीहारपातैरिव सान्धकारं तदा७३ तयोरन्तरमास तत्र । ।४७। ।

आदानसन्धानविकर्षणेषु स्थानक्रमप्रग्रहतेजनेषु७४ ।

शिक्षागुणैस्तावपरस्परेण विशेषयामासतुराजिमध्ये ।।४८। ।

कान्तिर्मयास्तान्निचकर्त बाणान्मयश्च कान्त्या विशिखान्विमृष्टान् ।

छिद्रं समासेदतुरप्रधृष्यौ किञ्चिन्न तौ यत्र७५ परस्परस्य ।।४९।।

अश्वेषु सूते सरथे७६ ध्वजे च सर्वेषु गात्रावयवेषु चास्य७७ ।

अजिह्मगान् हाटकमृष्टपुंखान्७८ मयस्य कान्तिर्निचखान बाणान् ।।8.65.५० ।।

मयश्च कान्तिं सरथा'७९ ससूतां८० सचारुचित्रध्वजवाजिमुख्याम् ।

संछादयामास शितैः पृषत्कैर्वनस्थलीं मेघ इवाम्बुवर्षैः । ।५१ । ।

क्रुद्धाथ कान्तिः समरे मयस्य नाराचमुख्येन सुपत्रितेन ।

सूतं जघानाशु रिपोस्तदानीमष्टाभिरष्टौ८१ तुरगाँश्च बाणैः ।।५२।।

हताश्वसूतो विरथो८२ मयोथ निस्त्रिंशमादाय निशातधारम्८३ ।

ज्ञात्वैव कान्त्या समरे प्रभावं विहाय युद्धं वियदुत्पपात । ।५३ । ।

विव्याध तीक्ष्णैः सरमा रणाजिरे बाणैर्मुरं दानवदैत्ययूथपम् ।

दैत्योपि बाणैः सरमामजिह्मगैरभ्याहनद् गृध्रमयूरपत्रिभिः ।। ५४।।

क्रुद्धाथ देवी निशितेन तस्य चिच्छेद भल्लेन धनुर्विचित्रम् ।

अन्यद्धनुः सोथ तदा८४ गृहीत्वा विव्याध देव्याश्चतुरस्तुरङ्गान् .। ।५५। ।

ते विह्वलाः शोणितमुद्वमन्तो दैत्येन्द्रबाणाभिहतास्तुरङ्गाः ।

भूमौ निपेतुः समरे श्वसन्तः प्राणाञ्जहुश्चाशु समं समस्ताः । ।५६ ।।

क्रुद्धाथ देवी सरमासुरस्य निस्त्रिंशमुद्यम्य सुपीतधारम् ।

उत्पत्य खं तस्य तदा जघान यन्तारमश्वाँश्च महाप्रमाणान् ।।५७।।

 

७० सुतप्ताः - ख । ७१... राशु - . . । ७२... वाश्वाः - . . । ७३ सान्धकारै - . । ७४ स्थान- ग्रहप्रग्रहतेजनेषु - . । ७५ तत्र - - । ७६ सूतेषु रथे. - . । ७७. . वात्र - . । ७८ पृष्टपुंखान् - . । ७९ सरथं - . . । ८० ससूतं - . . । ८१ रथं तथाष्टौ - . । ८२ हताश्वसूताद्विरथो - ., ससूतं सरथं - . । ८३ निपीतधारम् - . । ८४ शीघ्रतरं - .

 

379

मुरोथ वेगेन तदान्तरिक्षमुत्पत्य कोपान्निहताश्वसूतः ।

विव्याध देवीं दशभिःसुतीक्ष्णैः८५ शरैरुरस्युग्रभुजङ्गकल्पैः । ।५८। ।

अचिन्तयित्वा सरमा शराँस्तान्८६ धनुर्विचिच्छेद तदा मुरस्य ।

स कृत्तधन्वा वियतीन्द्रशत्रुरन्तर्दधे संयुगमाशु हित्वा ।।५९। ।

विव्याध चण्डा घनमापतन्तं शरैः शिताग्रैर्युधि रुक्मपुंखैः ।

विद्धः स तैर्दैत्यपतिर्बभासे करैरिवेन्दोरसितः पयोदः ।।8.65.६ ०। ।

अभ्यद्रवत्तानविचिन्त्य वाणाँश्चण्डां घनः सायकजालवर्षी ।

आगच्छतस्तस्य शरैस्सुपत्रैर्विव्याध चण्डा रथवाजिमुख्यान् ।।६१ ।।

चिच्छेद दैत्योपि समुच्छ्रिताग्रं ध्वजं तुरङ्गाँश्च जघान देव्याः ।

हित्वा रथौ ताववतीर्य भूमौ८७ गृहीतचर्मासिवरौ प्रयत्तौ ।।६२ ।।

विचेरतुर्मण्डलमाजिमध्ये भूमिं तदाग्राङ्गुलिभिः स्पृशन्तौ ।

ताँस्ताँश्च मार्गान्८८ लघुपादचारौ छिद्रं न चान्योन्यमवापतुस्तौ ।।६३ ।।

अभिप्लुतोच्चप्लुतसिंहपातान्८९ निवृत्तकाक्रीडितकोर्ध्वबाहून् ।

खगापयाताभिहतापयातान्९० निषण्णकाविद्धशिरोभिघातान्९१ ।।६४। ।

उत्प्लुत्य वेगेन तदाथ तस्य शिरोधरामाशु चकर्त चण्डा ।

स कृत्तमूर्धा निपपात तस्यां संग्रामभूमावुरसाशु दैत्यः । ।६५।।

स शोणितादिग्धवपुस्तदानीं घनः परासुः पतितो धरण्याम्९२ ।

रराज सन्ध्याच्छुरितोरुमूर्त्तिर्वियद्गतो नील इवाम्बुवाहः९३ ।।६६ । ।

विव्याध तीक्ष्णैर्निर्यतिः सुपत्रैः खरं शरैर्वक्षसि हेमपुंखैः ।

आयोधने संमुखमापतन्तं भल्लेन चास्य ध्वजमुच्चकर्त९४ । ।६७।।

विद्धः स तैरभ्यपतन्सरोषो देवीं जिघांसुः समरेरिहन्ता ।

गुर्वी गदां चाशु तदा गृहीत्वा चिक्षेप देव्या रुधिराक्तमूर्त्तिः ।।६८ । ।

सा दानवाग्र्येण गदा९५ प्रमुक्ता९६ विचित्रहेमोज्ज्वलचारुघण्टा ।

संचूर्णयामास रथं नियत्याः९७ सूतं ध्वजं चाशु९८ समुच्छ्रिताग्रम् ।।६९।।

 

८५ शिताग्रैः  - . । ८६ सरोषा - . । ८७ भूमिं - . . । ८८ मात्रां - . । ८९... यातान् - . । ९० - पथानाभिहतापयातान् - . ९१ शताभिघातान् - . ९२ धरित्र्यां - . । ९३ नीच इवम्बुवाहः - . । ९४ ...माचकर्त - . । ९५ तदा - . । ९६ प्रयुक्ता - . । ९७ नियन्त्री (म्) - ., नियन्ता - . । ९८ चारु - .

 

 

380

उत्पत्य तूर्णं नियतिः स्ववाहात्९९  क्रोधेन संरक्तविलोलनेत्रा ।

अभ्येत्य तं दानवयोधमुख्यं खड्गेन मध्येस्य शिरः पफाल ।।8.65.७० ।।

स दानवो विस्फुटितोत्तमाङ्गः क्षितौ विरेजे स्रुतरक्तधारः ।

वज्रेण भिन्नः शिखराग्रदेशे गिरिर्यथा धातुरसप्रवाही ।।७१ । ।

प्रभावती धुन्धुमजिह्मयातैः शिलीमुखैरभ्यहनत्सुपत्रैः ।

उरस्युदारा१०० दशभिः शिताग्रैर्घनाघनव्रातसमानवर्णैः१०१ ।।७२। ।

जघान सा षोडश देवतारेस्तुरङ्गमान् षोडशभिः पृषत्कैः ।

निहत्य चैकेन रथेस्य१०२ सूतमेकेन चास्य ध्वजमुच्चकर्त ।।७३।।

धुन्धुर्गदां भारसहस्रगुर्वी चिक्षेप१०३ कार्तस्वरचारुघण्टाम् ।

तामापतन्तीं शतशश्चकर्त्त प्रभावती दैत्यपतिप्रमुक्ताम्१०४ । ।७४। ।

आदाय दैत्यः परिघं१०५ महान्तमाप्लुत्य१०६ वाहादभितः ससार ।

देवीमसा१०७वञ्जनशैलनीलो रणाजिरे काल इवात्तदण्डः । ।७५। ।

अभ्यापतन्तं युधि दानवेन्द्रं देवी शरैरभ्यहनत् सुपत्रैः ।

देव्या१०८ समस्तानविचिन्त्य बाणानभ्येत्य तामाहवमूर्ध्नि रोषात् ।।७६।।

उद्भ्राम्य वैवस्वतदण्डकल्पं लौहं प्रयस्तं१०९ परिघोरुबाहुः ।

न्यपातयत्तं परिघं रथेस्या गिरेर्नितम्बे कुलिशं यथेन्द्रः ।।७७। ।

अचूर्णयत्तं रथमाशु देव्याः साश्वं ससूतध्वजहेमचक्रम् ।

कालायसोसौ परिघोसुरास्तो वेगेन तत्रापससार देवी११० ।।७८।।

दृष्टा स तां तत्र तदापयातां तमेव लौहं परिघं गृहीत्वा ।

अभ्यद्रवद् दानवयोधमुख्यो दिवीव चित्रामसितः१११ पयोदः । ।७९। ।

उत्पत्य सा दिव्यवरास्त्रमुक्तैः क्षुरप्रमुख्यैः परिघञ्चकर्त ।

उद्यम्य मुष्टिं निबिडं ततोस्या भूयोथ११२ दैत्यो वियदुत्पपात ।।8.65.८० । ।

 

९९ स्वबाहोः - . । १०० उरःसुधारा - . । १०१ घनेन प्रातःसु समानवर्णैः - - । १०२ रथस्य - , रथे स - . । १०३ चिच्छेद - . । १०८ प्रयुक्ता - . । १०५ दैत्यम्परिघं - - । १०६. मासव्रु - . । १०७ समा - . . । १०८ देव्याः - . । १०९ प्रयन्ता (त्तः?) - . । ११० देवीं - . । १११... वसितः - . । ११२ भुजेथ - ख ।

 

381

तं मर्मगैर्मर्मसु बाणमुख्यैः संताडयद्दानवमाशु देवी ।

भिन्नः स तैर्मर्मगमैः सुपुंखैरन्तर्दधे दानवयोधमुख्यः ।।८१ ।।

अथ समरमपास्य योधमुख्यै-

र्विहतपराक्रमपौरुषैरपेतैः११३ ।

सुरपतिरिपवो विनद्य नादान्

द्विरदवरानधितस्थुरात्तशस्त्राः ।।८२। ।

इति स्कन्दपुराणे शुंभनिशुंभसंग्रामे देवीयुद्ध नाम पञ्चषष्टितमोध्यायः 

 

सनत्कुमार उवाच

देव्योपि तेषां विदितप्रयत्ना गजोत्तमानारुरुहुः सयत्नाः 

शुचीन्मदाम्बुस्रवतः२ सुदन्तान् प्रशस्तगात्राम्बरहस्तपक्षान्३ (?) ।।१ ।।

सुपुष्करानुन्नतवृत्तकुम्भान्४ सुबालधीनञ्चितचारुकर्णान् ।

सुदन्तवेष्टान् कलविङ्कनेत्रान्सुवक्षसः स्वासनपृष्ठवंशान् ।।२।।

साङ्ग्रामिकानग्रजवान्५ वयःस्थान्सुशिक्षितानुन्नतपूर्वकायान् ।

आबद्धवर्मायुधचित्रघण्टान्६ समुच्छ्रितोरुध्वजवैजयन्तीन् ।।३ ।।

तासां पताकाध्वजशोभितानि विचित्रनानायुधभूषणानि ।

मातङ्गवृन्दानि तदा बभूवुर्वने वनानीव समागतानि । ।४। ।

दैत्यापि ते वारणमूर्ध्नि षण्णा७  विस्फारयन्तो विबभुर्धनूंषि ।

सेन्द्रायुधाः साशनिशब्दगर्भाः शैलेषु मेघा इव सन्निलीनाः ।।५।।

सैन्यानि तान्याहनने गजानामाधोरणैराश्वभिचोदितानि ।

अन्योन्यमापेतुरभीरितानि८ वातेन वृन्दानि यथा घनानाम्९ । ।६ ।।

वेगेन नागानभिसृत्य नागा मदान्मदश्याममुखान्विषाणैः ।

लोहाभिनद्धैर्बिसकाण्डगौरैः शम्बूकदेशेष्वभिजघ्नुराजौ१० ।।७। ।

 

११३... रुपेतैः - . .

१ समन्तात् - ., प्रमत्तान् - . । २ शुचिर्मदा वर्ष्मवतः - ., आविर्मदावद्धवैतः - . । ३ प्रशस्त- गात्राम्बरतः सुहस्तान् - . । ४ वृक्षकुम्भान५ - . । ५... नुग्रजवान् - . । ६ चर्मायुधचित्रघण्टान् - . । ७ घण्टा - . । ८ समीरितानि - क ९ घनाघनानाम् - ख । १०... रभिजघ्नुराजौ - . .

 

382

प्रसार्य हस्तानभितश्च केचिद्दानानुगन्धं द्विरदाभिसेरुः ।

आधोरणैरङ्कुशपाशवाग्भि११ रविध्यमानापि मदाभिदृप्ताः१२ ।।८।।

छिन्नानि पेतुर्निशितैः क्षुरप्रैः समुच्छ्रितान्यातपवारणानि ।

चित्राः पताका विविधा ध्वजाश्च परस्परेणाहनने गजेभ्यः१३ ।।१३ ।।

योधा निपेतुः परिनिष्टनन्तो विद्धाः शरैर्मर्मसु देवताभिः ।

सफेनमास्यै१४ रुधिरं वमन्तो धनूंषि सज्जानि१५ करैर्दधानाः । ।8.66.१ ० । ।

नागा निपेतुः१६ परितोभिपद्य१७ मर्मातिगै१८र्बाणवरैर्विभिन्नाः ।

देवीभिराजौ दितिजाधिपानां वाताभिनुन्ना इव गण्डशैलाः ।।१ १ ।।

मातङ्गमुख्यान्पतितान् परासून्१९ रणाजिरे नीलगिरीन्द्रकल्पान् ।

गन्धेन नागाः समदाः२० परीत्य विनम्य केचिद्२१ वदनैर्विनेदुः२२ । ।१२।।

छिन्नानि वक्त्राणि सकुण्डलानि भुजास्सशस्त्राश्च२३ सुचन्दनाक्ताः ।

पेतुर्गजेभ्योसुरयूथपानां देवीभिराजौ निशितैः क्षुरप्रै२४ ।। १३ । ।

चुकूजुरुच्चैः परितो धनूंषि विनेदुराहत्य सुरारिमुख्याः ।

विपुस्फुरुर्ज्याः परिकृष्य मुक्ताः शराभिविद्धाश्च२५ गजा निषेदुः । । १४।।

नागैः पतद्भिर्विशिखाभिविद्धैः समुच्छ्रितोरुध्वजचारुपृष्ठैः ।

आस्तीर्यते भूरनिलप्रनुन्नैः सतालवृक्षैरिव शैलपादैः ।। १५।।

नागा गजानाहननेभिजघ्नु२६र्दैत्याश्च देवीर्दितिजाँश्च देव्यः ।

दैत्यान् गजेन्द्रा द्विरदांश्च दैत्याः क्रुद्धाः२७ सरोषानभिसृत्य तत्र ।। १६।।

शस्त्राभितप्तैः पतितैस्समन्तान्मातङ्गवृन्दैर्गिरिसानुकल्पैः ।

सञ्चारयोग्या न बभूव भूमिरायोघने दैवतदानवानाम ।।१७ ।।

अभ्यदितानि स्वबलानि दृष्ट्वा देवीभिराजौ निहतद्विपानि ।

शुम्भो निशुम्भश्च समाजभूमिमाजग्मतुर्दैत्यपती रथस्थौ ।। १८। ।

अग्रेसरैः पत्तितुरङ्गनागैर्व्रातैश्च देवद्विषतामुपेतौ ।

विस्फारयन्तौ धनुषी विचित्रे युद्धाय यत्तौ परिघोरुबाहू । । १ ९।।

 

११ ... राविध्यमानापि - ,.. .रासि... - . । १२. भिमदाविदृप्ताः - . .,... पि मदावदृप्ताः - . । १३ गजाश्च - . । १४.. न्सै - . । १५ सज्यानि - . । १६ निषेदुः - . । १७.. .पद्मा - . . । १९ पद्मातिगै - . । १९ गतासून् - . । २० समदान् - . । २१ किंचिद् - . . । २२.. .द्दिरेदुः - . । २३ स - . . । २४ निशितक्षुरप्रैः - . । २५ शरातिविद्धाश्च - . । २६ जग्मु - . । २७ क्रुधा - .

 

383

ज्ञात्वा तयोरागमनं तदानीं देवी चलत्पिङ्गलकेशराढ्यान् ।

सञ्चोदयामास रथस्य सिंहान् विस्फारयन्ती समरे धनूंषि ।।8.66.२ ०।।

ज्यानिं जवस्याथ तुरङ्गमाणां मदप्रमोषञ्च महाद्विपानाम् ।

चेतोविमोहं सुरविद्विषां च चापस्वनेनैव२८ चकार देवी ।।२१ ।।

आजौ समास्थाय परं प्रयत्नं शराः सुराणां रिपुभिः समस्ताः ।

अप्राप्य देवीं पतिताः पृथिव्यां पराजयं प्राहुरिवासुराणाम्२९ । ।२२। ।

गभस्तिभिः स्थावरजङ्गमानि व्याप्नोति यद्वत् सविता दिनेषु ।

तद्वच्छरौघैर्दितिजाधिपानां रणाजिरे व्याप बलानि देवी ।।२३ । ।

निपेतुराशु व्यसवस्तुरङ्गमा विचस्खलुर्मत्तगजाः क्षरन्मदाः ।

चकम्पिरे योधवराः सुरद्विषां समं३० समस्ताः समरे शराहताः ।।२४।।

अर्च्चिर्भिरिद्धैर्ज्वलितो यथानलः कक्षाणि शुष्काणि दहत्यवारितः ।

दीप्तैः शरोघैः३१ समरेमरद्विषां सैन्यानि तद्वत् प्रददाह कौशिकी ।।२५।।

छायां३२ यथा स्थावरजंगमानां मध्यन्दिनेल्पां३३ कुरुते विवस्वान् ।

देवी तथा तां ध्वजिनीं रिपूणामल्पावशिष्टां समरे चकार ।।२६।।

आहूय देवीमथ दानवाधिपौ विस्फार्य चापे महती भिसेरतुः ।

तीक्ष्णैः सुपत्रैर्विशिखैश्च कौशिकीं संछादयामासतुराहवाजिरे ।।२७। ।

चापेषु यत्तौ३४ हरिषु ध्वजेषु महाभुजौ क्रोधपरीतचित्तौ ।

दैत्येश्वरौ संयति देवताया निचख्नतुर्वाणवरान्सुपत्रान् । ।२८।।

दैतेश्वरास्तानथ सायकौघानचिन्तयित्वा रिपुदर्पहन्त्री३५ ।

विव्याध दैत्यौ३६ युधि रुक्मपुंखै३७स्सुपर्वभिर्वाणवरैस्तुपत्रैः ।।२९।।

दैत्यावपीषूनविचिन्त्य३८ शूरौ गदे प्रगृह्योज्ज्वलचारुघण्टे ।

उद्भ्राम्य३९ यत्नातिशयेन देव्या रणाजिरे चिक्षिपतुर्बृहत्यौ ।।8.66.३ ० । ।

 

२८ चापस्वनेनेव - . । २९ बाहुरिवासुराणाम् - . । ३० समाः - . । ३१ शरैः सा - . । ३२ छाया - . . । ३३ मध्ये दिनेल्पां - . । ३४ यस्त्यान् - ., यन्त्रां - . । ३५... हर्त्री - . । ३६ बाणान् - . । ३७ रूक्षपुंखैः - . । ३८ दैत्यावपीष्टन्न विचिन्त्य - ., तौ न विचिन्त्य - .   ३९ उद्गम्य - .

 

384

ते व्योम्नि बाणैश्शतशो निकृत्य सुपर्वभिर्हाटकचारुपुंखैः ।

विच्छेद देवी कवचे विचित्रे तयोः क्षुरप्रैरपरैः शिताग्रैः ।।३ १ ।।

जघान चाश्वानथ सारथी च४० ध्वजौ च चित्रौ रथयोश्चकर्त्त ।

चखान चान्यानपि सत्पृषत्कान् सुरद्विषो र्मर्मसु हेमपुंखान् ।।३२।।

शुंभो निशुंभश्च रथावपास्य४१ दैत्येश्वरौ बाणवराभितप्तौ ।

आदाय निस्त्रिंशवरौ तदानीमुत्पेततुर्व्योम शितासिनीलम् ।।३३।।

अथ नभसि विमेघे धौतनिश्त्रिंशनीले

द्रुततरमभिसृत्य ग्रीवयोः संप्रगृह्य ।

दितितनयपती तौ४२ निष्पिपेषाशु देवी

विगतभयविषादैः स्तूयमाना मुनीन्द्रैः ।।३४। ।

असृगथ वदनाभ्यामुद्वमन्तौ सफेनं

सपदि विहतवीर्यौ४३ पिष्टसर्वाङ्गसन्धी ।

असुभिरपगतैस्तौ रक्तपर्यन्तनेत्रौ४४

क्षितितलमभितस्तौ पेततुर्दैत्यसिंहौ ।।३५। ।

इति स्कन्दपुराणे शुंभनिशुंभनिपातन नाम षट्षष्टितमोध्यायः 

 

सनत्कुमार उवाच

आजग्मुः कौशिकीं द्रष्टुमथ विन्ध्यं दिवौकसः ।

आदित्या वसवो रुद्रा मरुत्वान् मरुतोश्विनौ ।।१ ।।

धर्मा१ङ्गिरोशनो२ दक्षवसिष्ठभृगुकश्यपाः३ ।

पुलस्त्यपुलहागस्त्यसनकात्रिसनन्दनाः४ ।।२।।

अप्सरोयक्षगर्न्वाः५ सिद्धा नागा महोरगाः ।

उपवेदाश्च यज्ञाश्च वेदा६ विद्या सरस्वती ।।३।।

 

४०. रथसारथीँश्च - . । ४१ रथावपात्य - . । ८२ दितितनयपतिभ्यां - . । ४३ विहितवीर्यौ - . । ४४ पर्यस्तनेत्रौ - .

१ धर्मो - . । २ उशना - . . । ३.. काश्यपाः - . । ४. स्सनन्दनाः - . । ५ गन्धर्व... - . । ६ देव (बेव?) - .

 

385

समुद्राः सरितः शैलास्तीर्थानि विविधानि च ।

मातरो लोकपालाश्च नक्षत्राणि ध्रुवो ग्रहाः ।।४। ।

अथोचुर्देवता देवीं७ द्युतिमत्यो महाद्युतिम् ।

प्रहृष्टा हृष्टमनसा८मासीनामसुरद्विषः९ ।।५। ।

दानवेन्द्रौ महासत्वौ त्वया त्रैलोक्यकण्टकौ ।

निघ्नत्या देवि लोकानां दुःखशल्यमपाकृतम् ।।६।।

ऋषयः पावनं देवि हविर्जुह्वति साम्प्रतम् ।

छन्दांस्यधीयते चोच्चैराचरन्ति व्रतानि च ।।७।।

यज्ञोयमधुना विप्रैरिज्यते१० बहुदक्षिणः ।

उटजेषु च विश्वस्ता मुनयः शेरते सुखम् । ।८। ।

आसते११ निर्भया देवि१२ सन्तः सन्मार्गमाश्रिताः ।

आविर्भूतः पुनर्लोके विच्छिन्नः सत्क्रियापथः१३ ।।९।।

लोकपालाः शिरांस्युच्चैस्त्वत्प्रसादाच्च बिभ्रति ।

पृक्तः पुष्परजोभिश्च सुखो वाति समीरणः ।।8.67.१ ० ।।

जलानि देवि सरितः स्वच्छानि शिशिराणि च ।

त्वत्प्रसादान्महायोगे१४ वहन्ति विगतक्लमाः । ।१ १ । ।

इदानीञ्च पुनर्जाता गिरयो गिरिजात्मजे ।

विज्वराः शिशिरस्वादुनिर्ज्झरोदकवाहिनः । ।१ २।।

फणान्१५ स्वस्तिकचक्राङ्कानुच्चैर्दधति भोगिनः ।

उदन्वन्तश्च१६ विश्वासादिदानीं सुखमासते ।। १३ । ।

भ्रमन्त्यप्सरसो देवि त्वत्प्रसादाच्च सांप्रतम् ।

सच्चेतोविमले व्योम्नि१७ विलासालसलोचनाः । । १४।।

सिद्धाङ्गनाश्च सेवन्ते विश्वस्ता देवि सांप्रतम् ।

शिखरेषु महीध्राणामुत्फुल्लान् चन्दनद्रुमान् । । १ ५।।

 

.. र्देवदेवेन्दु - . । ८ हृष्टमनस (?) । ९.?. मसुरद्विषाः - .,... षं - . । १० रीज्यते - ११ आसाते - . । १२ देवी - . । १३ स क्रियापथः - . । १४ महासत्वा - . । १५ फणाः - . . । १६ उदन्वतश्च - . . । १७ विमलव्योम्नि - .

 

386

स्वभावान्मधुपानाच्च रक्तोत्पलविलोचनाः१८ ।

विचरन्त्यधुना यक्षा गन्धमादनसानुषु ।। १६। ।

सुखं बिभर्त्ति वसुधामिदानीं विगतक्लमः१९ ।

शेषः फणैः स्व२० रत्नांशुवितानपरिवेषिभिः ।। १७।।

माता त्वमसि लोकानां भीतानामभयप्रदा ।

वृणु२१ देवि वरानिष्टानभिषिच्यस्व चाच्युते । ।१८।।

एवमुक्ता सुरैर्देवी प्राह किञ्चित् स्मयन्निव ।

इच्छामि पितरं द्रष्टुमसमग्रेन्दुमौलिनम्२२ ।। १ ९। ।

सुप्रसन्नं प्रसन्नाञ्च जननीं शैलनन्दनाम् ।

पितृभ्यां चाध्वनुज्ञाता२३ मभिषेक्ष्यथ मां ततः । ।8.67.२० ।।

एवमुक्ताः सुरा दध्युरव्यग्रमनसस्तदा२४ ।

सपत्नीकं महादेवममितद्युतिपौरुषम् ।।२१।।

अथ ते ददृशुर्देवा देवदेवमुमापतिम् ।

तेजसामिव सर्वेषां संघातं पुरतः स्थितम् ।।२२ ।।

जटानां प्रान्तबभ्रूणां शिरसा भारमुन्नतम् ।

बिभ्राणं२५ ज्वलितं२६ वह्निं दीप्तानामर्चिषामिव२७ ।।२३ ।।

कर्पूरभङ्गगौरेण स्नातं पुण्येन भस्मना ।

प्रान्तहेमलताजालं रौप्यं गिरिमिवोच्छ्रितम्२८ ।।।२४।।

तेजसा स्वेन तेजांसि तिरयन्तं२९ दिवौकसाम् ।

मध्यन्दिने प्रदीपानामर्चींषीव दिवाकरम्३० ।।२५।।

सुधाम्बुस्यन्दिनीं३१ तन्वीमेकतः३२ परिवेषिणीम्३३ ।

दधानं३४ मौलिना किञ्चित्कुटिलामैन्दवीं कलाम् ।।२६। ।

 

१८ रक्तशैवललोचनाः - , रक्तशैलविलोचनाः - . । १९ विगतक्लमैः - क । २० स्वै - (?) । २१ शृणु - . । २२... महमद्येन्दुमौलिनम् - . । २३ चाभ्यनुज्ञाता - (?) । २४... मनसा तदा - क ख. । २५ विभ्रमाणं - . । २६ ज्वलितो - . . । २७ वह्निर्दीप्तानामर्चिषामिव - . . । २८... त्थितम् - . । २९ तिरस्कुर्वन् - . . । ३. दिवाकरः - . . । ३१ सुधाम्भः स्थन्दिनीं - .,... स्यन्दिनीं - . . । ३२... रेकतः - ., एकतः - . । ३३ परिवेषिणी - . . । ३४ दधानां - .

 

387

विजिह्मामुज्ज्वलां३५ गुर्वीं धूसरां भस्मरेणुना ।

सैंहीं वसानमालम्बा३६ मीषद्भङ्गवतीं३७ त्वचम् । ।२७। ।

छुरितोपान्तकायेन३८ फणरत्नमरीचिभिः३९ ।

महता भोगपतिना वक्षःस्थलविसर्पिणा ।।२८ ।।

भवानीं४० चास्य पार्श्वस्थां दीप्यमानां स्वतेजसा ।

वसानामंशुकं रक्तं कल्पपादपसंभवम् ।।२९।।

मन्दारमालामुत्फुल्लां मत्तालिकुलसेविताम् ।

दधानामुत्तमाङ्गेन स्वरेणूत्करपिञ्जराम् ।।8.67.३ ० ।।

स्वःशिल्पिघटितै४१श्चित्रै रत्नांशुपरिवेषिभिः४२ ।

शातकुंभमयैः श्लाघ्यैर्भूषितां भूषणोत्तमैः । ।३ १ ।।

बिभ्रतीं रुचिरां शुद्धां शरच्चन्द्रांशुनिर्मलाम् ।

शिरोधरेणामहतीमेकावलिमनुत्तमाम् ।।३२।।

अथोत्थाय सुरास्सर्वे कौशिकीं चानतानना ।

तयोश्चरणपद्मेषु निपेतुस्तुष्टमानसाः । ।३३ । ।

अथोद्वीक्ष्य महादेवः कौशिकीमिदमब्रवीत् ।

अजेया सर्वभूतानां महायोगा महाद्युतिः ।।३४।।

विचरिष्यसि लोकाँस्त्वं सर्वत्राप्रतिघातिनी ।

इमाश्च देवताः सर्वास्त्वत्प्रसादादनिन्दिते ।।३५। ।

भक्त्या बल्युपहारैश्च पूजयिष्यन्ति४३ मानवाः ।

वरदा चापि भक्तानां भविष्यसि सदानघे । ।३ ६। ।

अभिषिच्यस्व च क्षिप्रं सुरैरसुरसूदनि ।

कृत्स्नं रक्ष च भूर्लोकं४४ पूज्यमाना सदाव्यये ।।३७। ।

शर्वाणी च परिष्वज्य मूर्ध्नि चाघ्राय कौशिकीम् ।

प्राह प्रीता महाभागा४५ मत्प्रभावाद्४६ भविष्यसि ।।३८।।

 

३५ विजिह्मनगरां - ., विजिह्मं तु - . । ३६ वसानमालम्बी - . । ३७ रजोवतीं - . । ३८ छुरितोपात्तकायेन - . । ३९ नखरत्नमरीचिभिः - . । ४. भवानीं - . । ४१ सुशिल्पिघटितै - , स्वशिल्पिघटितै - . । ४२ परिवेष्टितैः - . । ४३ पूजन्ति त्वां तु - . । ४४ भूलोकं - . । ४५ प्राप्तः पिता महाभार्या - . । ४६ मत्प्रसादाद् - ख ।

 

388

अर्चयन्ति यथा मां च सुरा यक्षा महोरगाः ।

गन्धर्वा मुनयः सिद्धास्तथा त्वामप्यनिन्दिते । ।३ ९। ।

अर्चयिष्यन्ति सर्वत्र भक्ताः स्तोस्यन्ति चाव्यये ।

एवं तस्यै वरं४७ दत्त्वा गिरिजावृषभध्वजौ ।।8.67.४० ।।

नमस्कृतौ४८ तदा देवैरन्तर्दधतु४९रव्ययौ ।

अथेन्द्रो विश्वकर्माणमादिदेश तदा प्रभुः । ।४१ । ।

सुधर्मेव सभा दिव्या क्रियतामिह साम्प्रतम् ।

ऋतूँश्च सर्वाँ स्तत्रेत्थमादिदेश शतक्रतुः ।।४२।।

नानापुष्पोत्करैः क्षिप्रं भूमिः सम्यग् विभूष्यताम् ।

क्षुपगुल्मलतावृक्ष५० पुष्परेणुसुगन्धयः ।।४३ । ।

आक्षिपन्तो मनांस्यत्र सुखा वान्तु समीरणाः ।

सिञ्चन्तु वारिभिः पुण्यैर्विन्ध्यप्रस्थं पयोमुचः । ।४४।।

तारं नदन्तु शिखिनः प्रहृष्टाः सर्वतोदिशम्५१ ।

नृत्यन्तु परितश्चित्रान्दर्शयन्तः५२ पृथग्विधान् ।।४५।।

रसान्भावान्विलासाँश्च सर्वेप्यप्सरसां५३ गणाः ।

प्रतिसार्या सुवीणाश्च गन्धर्वा मधुरस्वरम्५४ । ।४६ ।।

लयतालसमं गेयं५५ गायन्तु च समन्ततः५६ ।

आहन्यन्तां समन्ताच्च देवदुन्दुभयो भृशम् । ।४७।।

पाणिभिः कठिनैस्तूर्णं५७ चित्ररूपा महास्वनाः ।

मन्दानिलसमुद्धूता लीनालिकुलपंक्तयः । ।४८।।

पतन्त्वस्मिन्प्रदेशे च दिव्याः कुसुमवृष्टयः ।

उच्छ्रियन्तां समन्ताच्च५८ पताकाश्चित्रमूर्तयः५९ ।।४९। ।

 

४७ वरान् (?) । ४८ नमस्कृत्वा - . । ४९ देवीरन्तर्धे च -.. . । ५० लतावृक्षाः - . । ५१ दिशः - . । ५२ दर्शयन्तः - क ख., दर्शयन्तु - . । ५३ चाप्सरसां - . . । ५४.. .स्वनाः - , स्वराः - . । ५५ जयतालसमं - ., ऋष्यताल समा - . । ५६ समं तत इति वा छेदः । ५७... स्तूर्यं - . .   ५८ पताकाश्च - . । ५९ समन्ताच्चित्रमूर्तयः - ख ।

 

389

ध्वजाश्च विविधाकारा हेमदण्डाः सुसंस्कृताः ।

अथाशु निर्ममे६०  तत्र विश्वकर्मा महाद्युतिः६१ । ।8.67.५० । ।

नानारत्नोज्ज्वलस्तम्भां विचित्रमणिवेदिकाम्६२ ।

वज्रस्फटिकनिर्यूहां जाम्बूनदमयीं शुभाम् ।।५१ । ।

इन्द्रनीलोरुसोपानां६३ मुक्तादामावलम्बिनीम६४ ।

सध्वजां सपताकां च६५ घण्टास्वन६६ निनादिताम्६७ ।।५२। ।

तपोनियमयज्ञानां साक्षात् सिद्धिमिवोद्गताम्६८ ।

भिन्नकालानि पुष्पाणि ददृशुर्देवतास्तदा ।।५३ ।।

समं सुपुण्यगन्धीनि६९ विचित्राणि बहूनि च ।

पुष्पकिञ्जल्कगर्भाश्च सुखस्पर्शाः सुगन्धयः ।।५४। ।

नादयन्तो मुहुर्घण्टा ववुस्तत्र समीरणाः ।

प्रजगुः७० सुरगन्धर्वा ननृतुश्चाप्सरोगणाः । ।५५।।

ऋषयस्तुष्टुवुर्गीभिः पुण्याभिः कौशिकीं तदा ।

सर्वरत्नौषधैर्गन्धैः पूर्णाः पुण्यैश्च७१ वारिभिः ।। ५६।।

आनीतास्तत्र कलशा हेमरत्नमयाः शुभाः ।

पद्मरागमयैः सिंहैश्चतुर्भिर्वज्रकेशरैः७२ । ।५७।।

उच्छ्वसद्भिरिव श्रीमदुह्यमानं हिरण्मयम्७३ ।

सर्वरत्नप्रभाजालखचितोपान्तमण्डलम् । ।५८।।

कल्पयामास देव्याश्च विश्वकर्मा वरासनम् ।

स्तुतिभिर्जयशब्दैश्च स्तूयमाना समन्ततः ।।५९।।

ऋषिभिर्देवताभिश्च देवदेवसुता ततः ।

तस्मिन् सिंहासने दिव्ये निषसादाथ कौशिकी । ।8.67.६० ।।

 

६० निर्मिमे - क ख । ६१ महाद्युति - क । ६२ विचित्रां मणिवेदिकीम् - . । ६३ पलासेकां - . । ६४ मुक्तादामार्थलम्बिनीम् - क । ६५ सपताकाश्च - . . । ६६ स्वर - . । ६७ विनादिताम् - . । ६८... वागताम् - ,... रिवोद्गतां - . । ६९ पुण्यगन्धानि - . । ७० प्रगीताः - . . । ७१ पूर्णैश्च - , पूर्णाश्च - ख । ७२... र्ध्वजकेशरैः - . । ७३.. हिरण्य - .

 

390

कृतस्वस्त्ययना विप्रैः सुहुते७४ जातवेदसि७५ ।

वसाना वाससी शुक्ले कल्पद्रुमसमुद्भवे ।।६१।।

मुक्तादामावबद्धाङ्गी शुक्लस्रगनुलेपना ।

ततः सप्तर्षयो विष्णुर्धर्मो यज्ञः प्रजापतिः ।।६२।।

आदित्याः कश्यपो७६ रुद्रा लोकपाला हुताशनाः ।

शैलेन्द्राः पृथिवी गङ्गा७७ चन्द्रमा मरुतोश्विनौ ।।६३ । ।

समुद्रा वसवो लक्ष्मीः सन्ध्या कीर्तिः सरस्वती ।

नागेन्द्रा विहगेशाश्च विविधाश्च सरिद्वराः ।।६४।।

आदाय कलशान् सर्बानभ्यषिञ्चन्त७८ कौशिकीम् ।

पूर्णेन्दुबिम्बप्रतिमं रत्नदण्डं महाद्युतिम् ।।६५।।

जग्राह विततं छत्रं स्वयमेव शतक्रतुः ।

चामरैर्हेमदण्डैश्च दीर्घैश्चन्द्रांशुनिर्मलैः ।।६६।।

बीजयामासु७९ रायस्तैर्लोकपालास्तदाव्ययाम् ।

उवाच च ततः श्रीमान् कौशिकीं पाकशासनः ।।६७।।

पाहि कृत्स्नां भुवं देवि भगिनी त्वं ममाव्यये ।

भक्ताननुगृहाणेशे जहि चामरकण्टकान् ।

विचरस्व समस्तांश्च लोकान् सिद्धगणार्चिता । ।६८।।

इति वचनमथोक्त्वा कौशिकीं देवराज-

स्त्रिदशगणसमेतः शुभ्रलोलोरुहारः८० ।

उदपतदथ विन्ध्याद्विक्षिपन्व्योम्नि नीलान्

सलिलभरविनम्रानम्बुवाहान्समन्तात् । ।६९।।

य इमं शृणुयान्नित्यं पठेद्वा सत्समागमे८१ ।

इह लोके सुखं प्राप्य स याति परमां गतिम् ।।8.67.७० ।।

इति स्कन्दपुराणे कौशिक्यभिषेको नाम सप्तषष्टितमोध्यायः

 

७४ हुत्वा वै - . । ७५ जातवेदसं - ख । ७६ आदित्यकाश्यपो - . । ७७ रुद्रा - . । ७८ सर्वेप्यभ्यसिञ्चन्त (?) । ७१ बीज्यमाना.. - . । ८० शुभ्रलम्बोरुहारः - ., वज्रहस्तोरुवाहः - . । ८१ मत्समागमे - .

 

391

सनत्कुमार उवाच

अथ ता देवता देवी कौशिकी देहसंभवाः ।

न्यवेशयन्महाभागा देशेषु नगरेषु च ।।१ ।।

बहुपुत्रां प्रलम्बो च लङ्कायां सन्न्यवेशयत् ।

लम्बौष्ठीं१ वृषदंशां च किन्नरीं चैव सिंहले ।।२।।

गोकर्णे रेवतीं देवीं पाण्ड्येषु मुखमण्डिकाम् ।

आभीरेष्वशिवां चैव शान्तिं च वरणातटे ।।३ । ।

वत्सगुल्मे प्रभां देवीं लक्ष्मीं कोलगिरावपि२ ।

उपकां पारसीकेषु वायसीं यवनेषु च ।।४।।

प्रचण्डां च तुषारेषु३ कोशलेषु च लम्बिकाम् ।

जयां च विजयां चैव स्वपुरे संन्यवेशयत् । ।५। ।

प्रभावतीं कलिङ्गेषु जयन्तीं नागसाह्वये ।

काश्मीरेषु४ च सा५ षष्ठीं सरमां मलयेषु च ।।६।।

पूतनां च सुपीरेषु मृत्युं पृष्टपुरे६ तथा७ ।

कोटीवर्षे८ बाहुमांसां९ पौण्ड्रेषु कटपूतनाम् ।।७।।

अस्पृष्टां मध्यदेशे तु१० किन्नरीं बर्बरेषु च ।

वाराणस्यां निरायास्यां११ चित्रघण्टां च कौशिकीम्१२ ।।८।।

महाकालीं महाकाले वानरीं शबरेषु१३ च ।

शेषाश्च देवताः सर्वा ग्रामेषु नगरेषु च । ।९।।

कर्वटेषु महीध्रेषु कौशिकी संन्यवेशयत् ।

कस्यचित्त्वथ कालस्य स्वर्णाक्षे हि महातपाः१४ ।। 8.68.१ ०। ।

यत्र विष्णुर्वरं लेभे१५ देवमाराध्य शङ्करम् ।

चक्रं सुदर्शनं नाम द्विषतामन्तकोपमम् ।। ११ ।।

 

१ लम्बोष्ठीं - . । २ कौञ्चगिरावपि - . । ३ खारेषु - . । ४ कश्मीरेषु - . । ५ स्थिता - . । ६ पिष्टपुरे - . । ७ तदा - . । ८..? से - . । ९ बहुमांसां - . . । १० शु ( षु?) - . । ११ निरायासां - . । १२ कौशिकी । (?) । १३ शबलेषु - . । १४ स्वर्णाकृति - , कृष्णाकृतिर्महातपाः - . । १५ र्वँराँल्लेभे - . .

 

392

ऋषिरास्ते महाभागः शरद्वान्नाम१६ गौतमः ।

तस्य यज्ञं१७ जगामाथ देवी तेन निमन्त्रिता । । १ २।।

तस्यास्तत्रागमं ज्ञात्वा सूनुः शुम्भस्य१८ वीर्यवान् ।

आजगामाशु तं देशं महिषो नाम दानवः । । १३ ।।

सुसंहतः पृथूरस्को महाग्रीवः सुबालधिः ।

वक्त्र(क्र?)शृङ्गः पृथुखुरो१९ विशालोच्छ्रितमस्तकः । । १४।।

बद्धवैराशयः क्रू रो२० महासत्वोतिदुर्जयः ।

वज्रनिष्पेषपरुषं नर्दमानो महास्वनः । ।१ ५। ।

अञ्जनाद्रिसमप्रख्यो युयुत्सुर्बलदर्पितः ।

देव्याः पन्थानमावार्य२१ दानवेन्द्रसुतः स्थितः । । १६ ।।

विज्ञाय तस्यागमनं योगेशा२२ विन्ध्यवासिनी ।

जगाम त्वरिता तत्र यत्रासौ दानवाधमः२३ । । १७। ।

अथ दृष्ट्वा स तां देवीं क्रोधाद्रक्ततरेक्षणः ।

अभ्याजगाम वेगेन यत्नमास्थाय दानवः ।। १८।।

उद्वालधिस्तीक्ष्णविषाणकोटिः सुपीनवक्षाः कठिनोर्ध्वकर्णः ।

अभ्यापतद् गुग्गुलताम्रनेत्रो जवेन देवीमसिताद्रिकल्पः ।। १ ९।।

तं कौशिकी वीक्ष्य तदापतन्तं दैत्येन्द्रपुत्रं महिषं सरोषम् ।

चुक्रोध ताम्रायतचारुनेत्रा स्थिता धरण्यामसुरेन्द्रहन्त्री ।। ।।8.68.२० । ।

अभ्येत्य तां दानवराजसूनुर्बलेन मत्तः परमेण देवीम् ।

अभ्याहनद्वक्षसि लोलहारे शृंगेण शक्रायुधकर्कशेन । ।२ १ ।।

विषह्य तं तस्य तदा प्रहारं जग्राह शृङ्गे महिषं करेण ।

उद्भ्राम्य चोच्चैः परितः सरोषा न्यपातयद् भूमितले श्वसन्तम् । ।२२।।

उद्गृह्य सा बालधिमिन्द्रशत्रोः कृत्वा च पादं शिरसि प्रसह्य२४ ।

त्रिशूलमादाय बिभेद पृष्ठे व्ययोजयच्चासुभिराशु दैत्यम् ।।२३ । ।

 

१६ सरस्वान्नाम - . । १७ संज्ञां - . । १८ जम्भस्येति पुराणान्तरसंमतः पाठः । १९ पृथुशिरो - ख । २. क्रुद्धो - . । २१.. मावृत्य - . । २२ योगेन - . । २३ दानवोधमः - . । २४ प्रगृह्य - ., प्रसह्यं - .

 

393

कुलिशकठिनशृङ्गं नीलजीमूतकल्पं

महिषमथ निहत्य प्रौढदर्पन्तदानीम् ।

विविधकुसुमवृष्ट्या२५ सर्वतः कीर्यमाणा

धरणिधरमगच्छत् कौशिकी सन्निवासम् । ।२४।। 

इति स्कन्दपुराणे महिषासुरवधो नामाष्टषष्टितमोध्यायः

 

व्यास उवाच

भगवन् सर्वलोकज्ञ पितामहसमद्युते१ ।

तपः कृत्वा तदा देवी पुष्कलं हिमवत्सुता ।। १ । ।

वरं२ यथेप्सितं३ लब्ध्वा ब्रह्मणो गौरवर्णताम् ।

किमन्यदकरोद्विप्र तपसोन्ते महामुने । ।२ । ।

सोमनन्दी च शार्दूलः किमवाप वरं४ शुभम् ।

एतन्मे पृच्छतो ब्रूहि भक्ताय प्रणताय च५ । ।३ । ।

सनत्कुमार उवाच

नमस्कृत्य महादेवं परमं ब्रह्म शाश्वतम् ।

यं पठन्ति सदा सांख्याः७ पुरुषं पंचविंशकम् ।।४।।

योगिनश्चैव षड्विंशं ब्रह्माद्याश्च दिवौकसः ।

प्रणम्य परया भक्त्या शिरसा तं त्रिलोचनम् । ।५। ।

गौर्या समागमो व्यास शङ्करस्य यथाभवत् ।

तत् प्रवक्ष्यामि ते८ सर्वं शृणु योगविदां वर । । ६ ।।

तस्मिन् हिमवतः शृङ्गे तपः कृत्वा सुदुष्करम् ।

गौराङ्गी सा तदा भूत्वा शुद्धहेमसमप्रभा ।।७। ।

दर्शने शङ्करस्याथ शर्वाणी मतिमादधे ।

मन्दरं गिरिमागम्य सहिता सोमनन्दिना । ।८। ।

 

२५ कुसुमवर्षैः (?)

१ महाद्युते - . । २ वरान् - . । ३ यथेप्सितान् - . । ४ रमं - ., परं - (?) । ५ प्रणताय प्रियाय च - . । ६ नमस्कृत्वा - . . '७ सांख्यं - . । ८ प्रवक्षाम्यहं - .

 

394

अपश्यद्भवने भर्तुर्द्वारमूले समास्थितम् ।

नन्दिनं गणपं देवी दीप्तपट्टिशधारिणम् ।।९।।

ततो नन्दीश्वरं दृष्ट्वा भक्तं प्रेम्णा गिरीन्द्रजा ।

एहि वत्स चिराद् दृष्टस्त्वमित्युक्तवती तदा ।।8.69.१ ०।।

नन्दी संप्रेक्ष्य तां चापि गौराङ्गीं हेमसप्रभाम् ।

हर्षेण महता युक्तः पादयोरपतद् भृशम् ।।१ १।।

प्रणम्य स तदा धीमानस्तुवत् पर्वतात्मजाम् ।

नमः सिद्ध्यै महादेव्यै रतये गतये९ नमः ।।१२।।

त्वं क्रिया कारणं त्वं च प्रकृतिर्मुक्तिरेव च१० ।

कान्तिर्द्युतिस्तथा तुष्टिश्शान्तिः स्वस्त्ययनं११ परम् ।।१३ ।।

दक्षिणा नियतिर्मृत्युः सन्ध्या विद्युदहः क्षपा ।

पृथिवी कौशिकी श्रीश्च शर्वाणी शर्ववल्लभा ।।१४।।

गणमाता दितिश्चैव पवित्रा विन्ध्यवासिनी ।

कृष्णा कात्यायनी गौरी भूतमाता तथेश्वरी ।।१५।।

भव देवि प्रसन्ना मे भक्तस्य प्रणतस्य च ।

अथ देवी तदा दृष्ट्वा नन्दिनं पादयोर्नतम् ।।१६।।

प्रोवाच वरदास्मीति स च वव्रे वरं शुभम् ।

प्रसन्नां१२ नित्यमेव त्वामिच्छामि१३ वरमुत्तमम् ।।१७।।

एवमस्त्विति सा प्रोच्य१४ प्रविवेशायतेक्षणा ।

अग्रतोस्या ययौ नन्दी सोमनन्दी च पृष्ठतः ।।१८।।

चन्द्रलेखोभयोर्मध्ये१५ ग्रहयोरिव सा बभौ ।

दूरादेव समालोक्य देवदेवो मुदान्वितः ।।१९।।

आजगाम महातेजाः संभ्रमोत्फुल्ललोचनः ।

पपात पादयोर्देवी देवदेवस्य धीमतः ।।8.69.२०।।

 

९ त () तये रतये - . । १०.. र्युक्तिरेव च - . । ११.. स्तुष्ट्ययनं - . । १२ प्रसन्ना - . . । १३ त्वमेतो (षो?) स्तु - ख । १४ प्रोवाच - ख । । ५ चन्द्रलेखा तयोर्मध्ये - .

 

395

अथ देवस्तदायातां देवीं गिरिवरात्मजाम् ।

समुवाच१६ सुरश्रेष्ठः समालोक्य मुहुर्मुहुः ।।२१ ।।

दिष्ट्यासि१७ प्रीतवदना१८ दिष्ट्या च सफलं तपः१९ ।

दिष्ट्या२० चेदं२१ वरं वर्णं गौरं कनकसप्रभम् । ।२२। ।

प्रियन्नः२२ सर्वथा देवि परमं यत्त्वमागता ।

प्रतिज्ञां पूरयित्वेह शार्दूलोयं कुतश्च ते ।।२३ ।।

एवमुक्ता तदा देवी भर्त्रा प्रणयपेशलम् ।

कथयामास देवाय सर्वञ्चरितमात्मनः ।।२४। ।

देव्युवाच

प्रागहं यत्त्वया देव कृष्णवर्णेति भाषिता ।

तदा मन्युपरीताङ्गी गौरवर्णसमीप्सया । ।२५। ।

हिमवच्छिखरं गत्वा तपोहं महदास्थिता ।

चिन्तयन्ती सदैव त्वामेकपादेन संस्थिता ।।२६।।

यस्मिन्निव दिने तत्र तपोहं समुपाश्रिता ।

तस्मिन्नेवैष शार्दूलः सोमनन्दी ममाग्रतः । ।२७।।

व्यतिष्ठत महादेव भक्त्या परमया युतः ।

दिव्यं वर्षसहस्रं तत्तपोयुक्ताहमास्थिता ।।२८।।

तावन्तं कालमेषोपि ममातिष्ठत् समीपतः ।

स्तब्धलाङ्गूलनेत्रास्यो निराहारो विलोकयन् ।।२९।।

आगतस्तपसश्चान्ते ब्रह्मा मम वरप्रदः ।

तमहं पूर्वमस्यार्थे वरं संप्रार्थय२४५  विभो२५। ।8.69.३ ०।।

तेनायममरो देव जराशोकविवर्जितः ।

ममैवानुचरः पार्श्वे कृतो योगी च शङ्कर ।

वर्णं चेदमदरव तवादेशात२ ९ पितामहः । ।३ १ ।।

 

१६ तामुवाच - . . । १७ दृष्ट्वा (ष्टा) सि - . । १८ प्रीतिवदगा - क । १९ फलमुत्तमा (मुत्तमं?) - . । २० दृष्ट्या - . । २१ देवं - . । २२ प्रसन्नः - . । २३ मह्यं - . । २४ वरमप्राथंय - . . । २५ विभोः - . . । च -२ तवादेवा (तदा देवी) - .

 

 

396

देवदेव उवाच

परितुष्टोस्मि ते देवि वरं वृणु यथेप्सितम् ।

मृगेन्द्रोयं गणश्रेष्ठः२७ सोमनन्दी महाबलः ।।३ २ ।।

यादृशो मम नन्दीशस्तादृशस्ते२८ भविष्यति ।

यदन्यद् ब्रूहि तत्सर्वं करिष्यामि तव प्रिये२९ । ।३ ३ । ।

देव्युवाच

यस्मिन्देशे महादेव तपश्चरितमुत्तमम्३० ।

तं भूयोपि त्वया सार्द्धं द्रष्टुमिच्छामि शङ्कर । ।३४। ।

सनत्कुमार उवाच

एवमुक्तस्य पार्वत्या प्रोवाच परमेश्वरः ।

रोचते चारुसर्वाङ्गि गन्तुं तत्र ममाव्यये ।।३ ५।।

रम्यं तद्धिमवच्छृङ्ग तप्तं यत्र तपस्त्वया ।

नन्दिनं स तदाहूय गणपाँश्च सहस्रशः ।। ३ ६। ।

जगाम सहितो देव्या हिमवन्तं महागिरिम् ।

देवैर्विद्याधरैस्सिद्धैर्गन्धर्वैर्मुनिसत्तमैः । ।३७। ।

वन्द्यमानोसकृद्देवः स्तूयमानश्च सर्वशः३१ ।

नन्दिनः३२ पृष्ठमारूढः३३ प्रक्रीडितगणेश्वरः३४ ।।३८।।

हिमवद्गिरिमागम्य तं प्रदेशमुपागमत ।

स तं३५ शिखरमासाद्य रम्य३६ धातुविभूषितम् । ।३ ९ ।।

तुतोष परमप्रीतो रेमे च सगणेश्वरः ।

आगतं तमथो दृष्ट्वा मूर्तिमानचलस्तदा ।

उपतस्थे महादेवं प्रणिपत्य कृताञ्जलिः । ।8.69.४० । ।

कृत्वा तदर्घकुण्डन्तु३७ तस्मिञ्छिखरसत्तमे ।

वरदानेन शैलेन्द्रमन्वगृहणात्३८ पिनाकधृक् । ।४१ ।।

 

२७ गणाः श्रेष्ठाः - ख । २८ च तादृशस्ते  ख । २९ प्रियं (?)   ३० तपश्चरणमुत्तमम्   क।  ३१ सर्वतः - क । ३२ नादितं - ., नन्दिनं - ख । ३३ वृषमारूढः - . . । ३४ प्रक्रीडति गणेश्वरः - . । ३५ सितं - . । ३६ रम्य - . । ३७ वरदकुष्ठ(?)न्तु - ख । ३८  मनुगृहणात् - ,  ,.. मनुगृह्य - .

 

397

अमरो जरया त्यक्तः सर्वदुःखविवर्जितः ।

अभेद्यश्चैव वज्रेण मत्प्रसादाद् भविष्यसि ।।४२।।

पुण्यस्त्वमचलश्रेष्ठ भविता पापमोचनः ।

गौरीशिखर इत्येव लोके ख्यातिं गमिष्यसि । ।४३।।

दूरादेव नगश्रेष्ठ दृष्ट्वा त्वामुच्छ्रितं३९ जनाः ।

सवपापैर्विमोक्ष्यन्ते४० यास्यन्ति च परां४१ गतिम् ।।४४।।

त्रिरात्रमुषितो यस्त्वामभिरुह्य शुचिव्रतः ।

दृष्ट्वा गौरीमथाभ्यर्च्य ब्राह्मणं४२ तर्पयिष्यति ।।४५।।

नारी वाथ नरो वापि लोकं गौर्याः स यास्यति ।

यश्चेह त्यक्ष्यते प्राणान्नियमेन समाहितः ।।४६। ।

स गाणपत्यं संप्राप्य मया सार्धं चरिष्यति ।

गौर्याश्चात्रैव सान्निध्यं सर्वदा ते भविष्यति ।।४७ ।।

सनत्कुमार उवाच

इत्युक्त्वा तं४३ नगश्रेष्ठं देवदेवस्त्रिलोचनः ।

पार्वत्या सहितस्तत्र परिचक्राम सर्वतः ।।४८।।

अथापश्यच्छिलां व्यास सौवर्णां मणिभूषिताम् ।

कथयामास तां देव्यै शिलां पश्येति स प्रभुः४४ ।।४९।।

तमाह देवी देवेशमिह तप्तं मया तपः ।

प्रियमेवं४५ मम स्थानं सोमनन्दिन एव च ।।8.69.५०।।

अथ तामनुजग्राह शिलां प्रीत्या भवस्तदा ।

शुचिरस्यां निराहारं त्रिरात्रं४६ यः४७ करिष्यति ।।५१। ।

भवेत्तप्तं तपस्तेन लोकञ्च तव यास्यति ।

एकपादेन यो मर्त्यस्तिष्ठेदेकमहः शुचिः४८ ।।५२।।

तपनाभिमुखो भूत्वा त्वद्भक्तस्त्वत्परायणः ।

सोपि यास्यति ते लोकं गणपश्च भविष्यति । ।५३ ।।

 

३९ तामुच्छ्रितं - क ख । ४० विमोक्ष्यन्ति - क ख । ४१ परमां   क । ४२  ब्रह्माणं  क। ४३ तमित्युक्त्वा - . - । ४४ सत्प्रभः - . । ४५  मेतन् - . । ४६ निराहारः - . टि., निराहारत्रिरात्रं - . । ४७ यत् - . । ४८  च्छचिः - .

 

398

प्राणान् परित्यजेद्यश्च शिलायामिह दुस्त्यजान् ।

सोपि तप्ततपा भूत्वा ब्रह्मलोकं गमिष्यति । ।५४। ।

इमञ्च पर्वतोद्देशमास्पदं सोमनन्दिनः ।

योभिगच्छेदहोरात्रं४९ सोपि नन्दिसमो भवेत् ।।५५।।

अथापृच्छत् पुनर्देवः पार्वतीं विचरन प्रभुः ।

कथमेतानि कुण्डानि बभूवुरिह शैलजै । ।५६। ।

एवं पृष्टा पुनर्देवी वाक्यमेतज्जगाद ह ।

यदाहमागता देव तपस्तप्तुमिह प्रभो५० । ।५७। ।

स्तनयोः५१ प्रस्रुते५२ धारे महत्यौ मे तदासकृत् ।

एते५३ ताभ्यां कृते कुण्डे सिततोये महाप्लवे५४ । ।५८।।

तपस्तप्तुमलङ्करानहं त्यक्तवती यदा ।

तदा तेभ्यः स्रुता देव जलधारापतद् द्रुतम् ।। ५९।।

तथा५५  चेदमपां कुण्डं५६ द्वितीयं मे कृतं शुभम् ।

ब्रह्मणश्च यदा लब्धं गौरवर्णत्वमुत्तमम्र५७ । ।8.69.६ ० । ।

शरीरान्मे तदा देव कृष्णा५८ कोशी५९ विनिष्क्रमत्६० ।

तस्यां६१ कोश्यां६२ समुत्पन्नमेतत् कुण्डं तृतीयकम् ।।६१ ।।

अस्मिन् प्रदेशे देवेश त्वामभ्यर्च्य यथाविधि ।

हविर्भिर्मन्त्रयुक्ताभिरग्निकार्यं कृतं मया ।। ६२।।

इमानि पादपस्थानि वल्कलानि समासते ।

इदं कृष्णाजिनं शुभ्रं स्थापितं तत्६३ पुरा मया । ।६३।।

अथ श्रुत्वा महादेवः पार्वत्या वचनं प्रभुः ।

प्रत्युवाच तदा देवीं प्रीत्या परमया युतः । ।६४।।

स्तनतोयेन यत्६४ पूर्णे६५ तव कुण्डे शशिप्रभे ।

स्तनकुण्डेति तेनैते६६ यास्येते ख्यातिमुत्तमाम् ।।६५।।

 

४९ सोभिगच्छेदहोरात्र - , योधितिष्ठेदहोरात्रं (?) । ५० प्रभुः - क । ५१ तयोस्तु - ख । ५२ प्रस्तुते (?) । ५३ नमे (इमे) - ख । ५४ महाह्रदे - . । ५५ तदा - . । ५६ हीदं महत्कुण्डं । ५७ गौरवर्ण- मनुत्तमं ) । ५८ कृष्ण - क ख. । ५९ कौशी - . । ६० व्यनीष्क्रमत् - , निरक्रमत्? । ६१ तस्या (?। ६२ कोश्याः (?) ६३ यत् (?) ६४ ये - . . । ६५ पूर्णं - . । ६६ तेनैव - .

 

399

उपवासी नरो योत्र स्नात्वाभ्यर्च्य च देवताः ।

तर्पयित्वा पितॄन्सर्वान् ब्राह्मणान्भोजयिष्यति ।।६६।।

तद् भवेदक्षयं तस्य गणश्चैव भविष्यति ।

अलंकारात् स्रुता६७ धारा येयं तव वरानने । ।६७।।

एषालंकारधारेति नाम्ना ख्यातिं गमिष्यति ।

अस्यां स्नात्वा नरो यस्तु पितॄन्संतर्पयिष्यति ।।६८।।

अक्षयं तद् भवेच्छ्राद्धमश्वमेधञ्च विन्दति ।

नीलतोयमिदं यत्ते महत् कुण्डं शुभोदकम् ।।६९।।

नीलकुण्डमिति ख्यातिमेतत् सर्वत्र यास्यति ।

योस्मिन्नियमवान् स्नात्वा तर्पयेत्पितृदेवताः ।।8.69.७० ।।

तस्याक्षयं भवेत् सर्वं पापेभ्यस्स६८ प्रमुच्यते ।

मृतश्च स नरो देवि यत्र तत्र यथा तथा ।।७१।।

कौशिक्या विन्ध्यवासिन्या महागणपतिर्भवेत् ।

अग्निकार्यमिह स्नात्वा यः कुर्याद् ब्राह्मणः शुचिः ।।७२।।

अग्निहोत्रं हुतं तेन भवेद् द्वादशवार्षिकम् ।

एवमुक्त्वा महादेवः प्रोत्थाय मुनिसत्तम ।।७३।।

गृहीत्वा पादपस्थानि वल्कलानि तदा प्रभुः ।

नदी भवेति संप्रोच्य चिक्षेप प्रहसन्निव ।।७४। ।

तान्यभूवंस्तदा व्यास नदी स्वच्छजला शुभा६९ ।

तटजैर्विविधैर्वृक्षैर्हंसचक्राह्वशोभिता७० ।।७५।।

तामुवाच सुरश्रेष्ठः पुण्यतोयां महानदीम्७१ ।

चीरेभ्यो निस्सृता७२ यस्मात् त्वमत्र सरितां वरा ।।७६।।

लोके पुण्यतमा तस्मान्निश्चीरेति भविष्यसि७३ ।

त्वयि स्नात्वा नरः क्षिप्रं सर्वपापैर्विमुच्यते७४ ।।७७।।

 

६७ अलंकारस्रुता - . । ६८ पापेभ्यश्च - . . । ६९ नदीष्वनुजलाशया - . । ७० सेविता(?)। ७१ सुपुण्यतोयवन्नदीं - . । ७२ चीरेभ्यः प्रसृता - . . । ७३ भविष्यति - . . । ७४ ...विमोक्ष्यते -.

 

400

पितॄन्सन्तर्पयेद्यस्तु श्राद्धं तस्याक्षयं भवेत् ।

कपिलाञ्चात्र यो दद्याद् ब्राह्मणाय समाहितः । ।७८। ।

गोसहस्रफलं तस्य भविष्यति वरानने ।

अग्रमारुह्य यस्मात्त्वमत्र तप्तवती तपः ।।७९।।

अग्रारण्यमिति ख्यातिमेतद्यास्यति सर्वतः७५ ।

महाफलं७६ महापुण्यं७७ सर्वसिद्धिप्रदं शुभम् । ।8.69.८० । ।

पञ्चयोजनसंस्थानं७८ गौरीशिखरमुत्तमम् ।

इहोपोष्य७९ शुचिः स्नात्वा८० भक्त्या परमया युतः ।।८१ ।।

देहभेदं समासाद्य विमानस्थो विराजते ।

कृष्णाजिनं महापुण्यं सर्वपापहरं तव ।।८२ । ।

इदं द्रक्ष्यति यो विप्रः८१ स्वर्गस्तस्य न दुर्लभः ।

यत्फलं नैमिशारण्ये पुष्करेषु च यत्फलम् । ।८३ ।।

तदेव लभते देवि दृष्टवा कृष्णाजिनं द्विजः ।

वत्स्यामि चैव सततं त्वया सार्धमिह प्रिये ।८४।।

आवामिह स्थितौ देवि योर्चयिष्यति मानवः ।

आवयोर्गणपो भूत्वा जगत् सर्वं चरिष्यति८२ ।।८५ । ।

एवं नगेन्द्रं स तदानुगृह्य मुनीन्द्र सार्धं गिरिराजपुत्र्या ।

देवैस्ससिद्धैरनुगम्यमानः शर्वः पुनर्मन्दरमाजगाम ।।८६ ।।

इति स्कन्दपुराणे देवीसमागमे कोशीशिलास्तनकुण्डाजिनगौरी८३ शिखरवरप्रदानं८४ नाम ऊनसप्तति८५ तमोध्यायः

 

व्यास उवाच

स गत्वा मन्दरं भूयो गिरिपुत्र्या सह प्रभुः ।

यच्चकार महादेवस्तन्मे ब्रूहि महामुने । । १ । ।

 

७५ सर्वशः - . । ७६ महत्फलं - . . । ७७ महत् पुण्यं - . . । ७८ संख्यातं - . . । ७९ इहापोष्य - , इहोपाष्य - . । ८०.. .स्त्वान्तु - क । ८१ विप्र. - . । ८२ स विचरिष्यति - . । ८३ गौर्याः - . । ८४ समाप्तं- . । ८५ अष्टषष्टि - .

 

401

सनत्कुमार उवाच

मन्दरं गिरिमागत्य१ पार्वत्या सहितो हरः ।

रेमे हिरण्मये दिव्ये सर्वरत्नविभूषिते ।।२ ।।

चारुसोपानसंकीर्णे चित्रपट्टशिलातले ।

तस्मिन् पुरवरे श्रेष्ठे मनसा निर्मिते तदा । ।३ ।।

गणेश्वरैर्महायोगैर्नन्दीश्वरपुरोगमैः ।

सिद्धैर्मुनिवरैश्चैव सेव्यमानो जगत्पतिः ।।४।।

उवास सहितो देव्या वन्द्यमान२स्तथैव च ।

तस्यैवं दीव्यतो व्यास देवदेवस्य धीमतः ।।५।।

सहस्राक्षः शशाङ्कश्च वायुश्चैव तदा गताः ।

समागम्य पुरद्वारं दृष्ट्वा ते नन्दिनं स्थितम् ।। ६।।

ऊचुः प्राञ्जलयो भूत्वा शङ्करं सं४ दिदृक्षवः५ ।

यथा पश्याम देवेशं नन्दिन् तत्कर्तुमर्हसि । ।७। ।

अथ नन्दी समागत्य द्वारमूले समास्थितः ।

शम्भोर्निवेदयामास त्रीन्देवान् तु समागतान् ।।८। ।

विशन्त्विति समाज्ञप्ते देवदेवेन नन्दिनि७ ।

विविशुस्ते त्रयो देवाः शङ्करस्यान्तिकं तदा ।।९।।

प्रणम्य सहितास्तस्थुः पश्यन्तो वरदं विभुम्८ ।

अथ तान्प्राह लोकेशः शिरोभिः प्रणतान् स्थितान् । ।8.70.१०।।

का वः९ कर्तव्यता देवाः किमर्थं यूयमागताः ।

ब्रूत दास्यामि तत्सर्वं यद्यन्मृगयथामराः१० ।। ११ ।।

अथ देवः सहस्राक्षो वचः प्रोवाच शङ्करम् ।

हिरण्यकशिपुं हन्तुमसुरेन्द्रं महाबलम् ।। १२।।

यच्चकार वपुर्विष्णुर्नारसिंहं भयानकम् ।

तं हत्वापि स दैत्येन्द्रं विष्णुः परबलार्दनः ।।१ ३। ।

...मागम्य, . । २ न (न्द) मान - . । ३ समागत्य - . । ४ शङ्करस्य - . ख । ५ दिदृक्षया(? )। ६ समागम्य - . । ७ नन्दिनः - . । ८ वदनं (विभो?) - . । ९ च - . । १० मृगयतामराः - क ख ।

 

402

तद्रूपं नैव११ सन्त्यज्य स्वं वेषमकरोद्१२ विभो ।

तेन रूपेण देवेश क्रूरेणापि हितेप्सुना ।।१४।।

न वयं निर्वृता भूत्वा त्रासात्तिष्ठाम शंकर ।

स यथा सिंहरूपं तत्परित्यजति माधवः ।। १ ५। ।

प्रसादं नस्तथा कर्तुमर्हसि त्वं सुरोत्तम ।

अथ प्रोवाच तं शक्रं देवदेवः पिनाकधृक् ।।१ ६।।

सिंहरूपं यथा शक्र विष्णुस्त्यक्ष्यति भीषणम् ।

करिष्यामि तथा शक्र व्येतु ते मानसो ज्वरः ।।१७।।

अथ वायुस्तदा१३ देवं व्यज्ञापयत शंकरम् ।

अशरीरो यथा न स्यां तथा मे कर्तुमर्हसि । ।१८।।

श्रुत्वा पवनविज्ञप्तिं देवस्तस्मै त्रिलोचनः१४ ।

शरीरं सुमहत् प्रादाद्येनासौ मूर्तिमानभूत् । ।१ ९। ।

विज्ञापितं शशाङ्केन ततो व्यास महात्मना ।

दक्षेणाहं पुरा शप्तो यक्ष्मदेहो भविष्यसि ।।8.70.२०। ।

स यथा यक्ष्महीनः स्यां प्रसादं मे तथा कुरु ।

विज्ञप्तिं१५ शशिनः श्रुत्वा देवस्तस्मै वचः१६ प्रभुः ।।२१ ।।

इदं१७ प्राह महातेजाः शशिने प्रणताय तु ।

तपः कृत्वा प्रभासे त्वं यक्ष्यहीनो भविष्यसि ।।२२। ।

इति लब्ध्वा वरं सर्वे त्रयोपि सुरसत्तमाः ।

वायुसोमसहस्राक्षाः स्वानि वेश्मानि भेजिरे । ।२३ ।।

व्यास उवाच

भगवन्स कथं तेन नरसिंहेन सूदितः ।

हिरण्यकशिपुर्दैत्यः किंप्रभावश्च सोभवत् ।

किं वीर्यं१८ किं तपश्चास्य शंसैतत् पृच्छतो मम ।।२४।।

 

११ तद्रूपमेतत् - . । १२ स्ववेषमकरोद् - ., स्वं वेषं नाकरोद् (?) । १३ स्तथा - . । १४ श्रुत्वा विज्ञप्तिमेतस्य तस्मै देवस्त्रिलोचनः - . । १५ विज्ञप्तं - . . । १६ वरं - . . । १७ इमं - . . । १८ किं वयाः - . ., किं वीर्यं (?)

 

403

सनत्कुमार उवाच

दितिर्नामाभवत् पत्नी कश्यपस्य१९ प्रजापतेः ।

दक्षस्य दुहिता व्यास२० सा जज्ञे तनयद्वयम् । ।२५।।

हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं कनीयसम् ।

अभिषिक्तः स दैत्यानां राजाभूद् ब्रह्मणा पुरा ।।२६ ।।

दानवानामथेन्द्रत्वे विप्रचित्तिर्महाबलः ।

सहस्राक्षश्च देवानामेतदिन्द्रत्रयं बभौ ।।२७। ।

अथ तेषां तदा व्यास त्रैलोक्यं संप्रशासताम् ।

हिरण्यकशिपुर्दैत्यः शक्रराज्यजिहीर्षया ।।२८। ।

त्रैलोक्यमात्मसात् कर्तुं मतिं तपसि सन्दधे ।

स गत्वा दक्षिणामाशां श्रीपर्वतसमास्थितः ।।२९।।

तपस्तीव्रं महत्तेपे दैत्यराजो महाबलः ।

स्वरक्तेन जुहावाग्नौ संमिश्राः समिधश्चरून्२१ ।।8.70.३ ० ।।

ऊर्ध्वबाहुनिरालम्बो दिवा सूर्यार्पितेक्षणः ।

एकपादोनिमेषश्च सोतिष्ठत् कृतनिश्चयः ।।३ १ ।।

द्वे सहस्रे तदाब्दानां दिव्यानां स्थितवान्बली ।

महता तपसा तस्य त्रैलोक्यं संप्रचुक्षुभे२२ ।।३२। ।

अथाभ्येत्य सुरश्रेष्ठो ब्रह्मा कमलवाहनः ।

इष्टं२३ वृणु वरं राजन्निति प्रोवाच सादरम् ।।३३ ।।

तं दृष्टत्वा दैत्यराजस्तु ब्रह्माणं वरदं प्रभुम् ।

वरं प्रार्थितवान् व्यास शृणु यादृशमीप्सितम ।।३४। ।

भगवन्यदि तुष्टोसि वर एषोस्तु२४ मे विभो ।

अमरः स्यामवध्यश्च जराहीनो महाबलः ।।३५।।

न शस्त्रेण२५ नचास्त्रेण न रात्रौ न दिवा तथा२६ ।

नैवार्द्रेण न शुष्केण न पुंसा२७ न च योषिता२८ । ।३६।।

 

१९ काश्यपस्य - . । २० तात - . । २१ .श्चरु - , ..श्चरं (श्चिर?) - . । २२ संप्रवक्षते - . । २३ इदं - . । २४एषोस्ति - . । २५ न मन्त्रेण - . . । २६ ...थवा (?) । २७ पुंसा - . । २८ योषितां - .

 

404

अब्रवीत्२९ सोन्तरं व्रह्मा३० स चैनं समभाषत ।

अतश्च योन्यथा मृत्यु३१र्भविष्यति स मे प्रभो ।।३७।।

एवमस्त्विति तं प्रोच्य ब्रह्मा सुरवरोत्तमः ।

जगामात्मपुरं३२ क्षिप्रं शान्तः प्रीतः पितामहः ।।३८।।

सोपि सर्वासुरश्रेष्ठो हिरण्यकशिपुस्तदा ।

जित्वा शक्रं स्वयं राज्यं चकार दितिनन्दनः ।।३९।।

त्रैलोक्यमात्मसात् कृत्वा जित्वा सर्वान्दिवौकसः ।

आत्मनैवाभवच्छक्रः स्वयं वायुः स्वयं यमः ।

धनेशो वरुणो वह्निस्सर्व एवाभवत् स्वयम् ।।8.70.४०।।

प्रणमध्वं यजध्वं मां ब्रह्माहं सपुरन्दरः ।

इति प्राह ऋषीन्सर्वान्सिद्धान्विप्रांश्च सोसुरः ।।४१।।

व्यास उवाच

श्रीपर्वत इति प्रोक्तो यस्त्वया३३ मुनिसत्तम ।

कथं श्रीपर्वतोसौ वै३४ किं पुण्यं तत्र किं फलम् ।।४२।।

सनत्कुमार उवाच

हन्त३५ ते कथयिष्यामि यन्मां पृच्छसि सुव्रत ।

हिरण्यकशिपुर्दैत्यो यत्र तेपे महत्तपः ।।४३।।

गिरौ तस्मिन्महापुण्ये देवदेवो बृषध्वजः ।

उमया सहितो देव्या रेमे नित्यं महाद्युतिः ।।४।।

तिष्ठतस्तत्र३६ देवस्य देवी गिरिवरात्मजा ।

तपःसिद्धान् महायोगान्३७ ज्वलनादित्यवर्च्चसः ।।४५।।

कृत्वा प्रदक्षिणां३८ शम्भोस्सप्रणामं महामुने ।

गच्छतस्तान्मुहुर्दृष्ट्वा पप्रच्छ भुवनेश्वरम् ।।४६।।

 

२२ सोब्रवीत् - . । ३. ब्रह्मन - . । ३१ अधश्चोर्ध्वं न मे मृत्यु - घ । ३२ ...मात्मपरं (पदं) ?- . । ३३ यत्त्वया क. . । ३४ सोवै (पर्वतोसौ वै?) - - . । ३५ अहं - . . । ३६ ..स्तस्य - . । ३. महायोगी (गा?) - . ख । ३८ प्रदक्षिणं - . ,

 

405

 

क एते देव संसिद्धा योगीशास्त्वां प्रणेमिरे ।

ततो देवः प्रहस्यैनामुवाच परमेश्वरः । ।४७।।

योगसिद्धा महात्मानो योगे पाशुपते स्थिताः ।

य इहाराध्य मां देवि जहुः प्राणान्नरोत्तमाः ।।४८। ।

त एते सिद्धदेहार्थाः३९ स्वछन्दगतिचारिणः ।

मोक्षसिद्धेः परां४० निष्ठां गन्तारः परमं पदम् । ।४९।।

अथ सञ्चिन्त्य सुचिरं विस्मयायतलोचना ।

देवं प्रोवाच शर्वाणी वचः परमपूजितम् ।।8.70.५० ।।

यथाहमपि देवेश प्राप्नुयां सिद्धिमीदृशीम्४१ ।

करिष्यामि तथा यत्नमेषा चास्मि गता विभो । । ५१ ।।

ततः कृत्वा श्रियो रूपं देवी परमशोभना४२ ।

महत्तत्र तपस्तेपे सहस्रं परिवत्सरान् । ।५२।।

देवश्चास्या वरं प्रादात्तैः समानं४३ महाद्युतिः ।

कृत्स्नस्याध्यात्मतन्त्रस्य४४ मया प्रोक्तस्य भामिनि । ।५३ ।।

महायोगेश्वरी सिद्धा परार्थज्ञा भविष्यसि ।

अयञ्च पर्वतः श्रीमान्नाम्ना तव भविष्यति४५ । ।५४।।

श्रीपर्वत इति ख्यातश्चित्ररूपविभूषितः ।

समन्ताद्योजनशतं महापुण्यो भविष्यति । ।५५। ।

इहागम्य च यो देवि त्वां मां च गिरिनन्दने४७ ।

शुचिः स्नात्वा४८र्चयेन्मर्त्त्यः स लोकं मम यास्यति४९ ।।५६।।

यस्त्विह५० त्यक्ष्यते प्राणाञ्छ्रीगिरावचलोत्तमे ।

त्रिनेत्रः कामगो भूत्वा गाणपत्यमवाप्नुयात्५१ । ।५७। ।

इहागत्य च ये शैलं करिष्यन्ति प्रदक्षिणम् ।

शर्वायतनसंयुक्तं५२ भविष्यन्ति च५३ ते गणाः ।।५८।।

 

३९ एते सिद्धाश्च देहार्थाः - ., ... र्वा (र्षा) - . । ४० मोक्षसिद्धिपरां - ., सिद्धिं - . । ४१ ..मीदृशं - ., ...मीश्वरीं - ख । ४२ परमशोभनं - . । ४३ समं स - क । ४४ मन्त्रस्य - क । ४९ भविष्यसि  क. ख । ४६ द्रुमविभूषितः - . । ४७ नन्दिनि (?) । ४८ स्नातो - . । ४९ मम लोकं च यास्यति - . । ५० यश्चेह - . । ५१ स गाणपत्यमाप्नुयात् - . । ५२ सर्वायतन- संयुक्तं - . । ५३ हि - क ।

 

406

अतिशयरमणीये सिद्धसंघैरुपेते

सुरभिकुसुमचित्रे श्रीगिरौ ये पुमांसः ।

व्यपगतमलदोषा मां प्रपश्यन्ति शुद्धा

वियति विहगयुक्तैस्ते विमानैः प्रयान्ति ।।५ ९ ।।

 इति स्कन्दपुराणे श्रीगिरिवरप्रदानं५४ नाम सप्ततितमो५५ ऽध्यायः