स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः २१९

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
तस्मादाग्नेयकोणे तु मार्कंडेयसमीपगम् ॥
गुहालिंगं महादेवि नीलकण्ठेति विश्रुतम् ॥ १ ॥
विष्णुना पूजितं पूर्वं सर्व पातकनाशनम् ॥ २ ॥
तत्र यः पूजयेद्भक्त्या तल्लिंगं पापमोचनम्॥
स पुत्रपशुमान्धीमान्मोदते पृथिवीतले ॥ ३ ॥
एवं तत्र महादेवि मार्कण्डेयेश सन्निधौ ॥
ऋषीणामाश्रमा येऽत्र दृश्यन्तेऽद्यापि भामिनि ॥ ४ ॥
अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् ॥
तत्र स्थितानि देवेशि मार्कण्डेयाश्रमांतिके ॥ ५ ॥
ऋषीणां च गुहास्तत्र सर्वा लिंगसमन्विताः ॥
दृश्यन्ते पुण्यतपसां तदाश्रमनिवासिनाम् ॥ ६ ॥
तत्र यः स्थापयेल्लिंगं मार्कंडेशसमीपगम्॥
कुलानां शतमुद्धृत्य मोदते दिवि देववत् ॥ ७ ॥
सर्वे शिवमया लोकाः शिवे सर्वं प्रतिष्ठितम् ॥
तस्माच्छिवं यजेद्विद्वान्य इच्छेच्छ्रियमात्मनः ॥ ८ ॥
शिवभक्तो न यो राजा भक्तोऽन्येषु सुरेषु च ॥
स्वपतिं युवती त्यक्त्वा रमतेऽन्येषु वै यथा ॥ ९ ॥
ब्रह्मादयः सुराः सर्वे राजानश्च महर्द्धिकाः ॥
मानवा मुनयश्चैव सर्वे लिंगं यजंति च ॥ 7.1.219.१० ॥
स्वनामकृतचिह्नानि लिंगानींद्रादिभिः क्रमात् ॥
स्थापितानि यथा स्थाने मानवैरपि भूरिशः ॥ ११ ॥
स्थापनाद्ब्रह्महत्यां च भ्रूणहत्यां तथैव च ॥
महापापानि चान्यानि निस्तीर्णाः शिवतेजसा ॥ १२ ॥
वृत्रं हत्वा पुरा शक्रो माहेन्द्रं स्थाप्य शंकरम् ॥
लिंगं च मुक्तपापौघस्ततोऽसौ त्रिदिवं गतः ॥ १३ ॥
स्थापयित्वा शिवं सूर्यो गंगासागरसंगमे ॥
निरामयोऽभूत्सोमश्च प्रभासे पश्चिमोदधेः ॥ १४ ॥
काश्यां चैव तथादित्यः सह्ये गरुडकाश्यपौ ॥
प्रतिष्ठां परमां प्राप्तौ प्रतिष्ठाप्य जगत्पतिम् ॥ १५ ॥
ख्यातदोषा ह्यहिल्याऽपि भर्तृशप्ताऽभवत्तदा ॥
स्थाप्येशानं पुनः स्त्रीत्वं लेभे पुत्रांस्तथोत्तमान् ॥ १६ ॥
पश्यंत्यद्यापि याः स्नात्वा तत्राहिल्येश्वरं स्त्रियः ॥
पुरुषाश्चापि तद्दोषैर्मुच्यन्ते नात्र संशयः ॥ १७ ॥
स्थापयित्वेश्वरं श्वेतशैले बलिविरोचनौ ॥
उभावपि हि संजातावमरौ बलिनां वरौ ॥ ॥ १८ ॥
रामेण रावणं हत्वा ससैन्यं त्रिदशेश्वरम् ॥
स्थापितो विधिवद्भक्त्या तीरे नदनदीपतेः ॥ १९ ॥
स्वायंभुवर्षिदैवादिलिंगहीना न भूः क्वचित ॥ व्या
पारान्सकलांस्त्यक्त्वा पूजयध्वं शिवं सदा ॥
निकटा इव दृश्यंते कृतांतनगरोपगाः ॥ 7.1.219.२० ॥
देवि किं बहुनोक्तेन वर्णितेन पुनः पुनः ॥
प्रभासक्षेत्रसारं तु मार्कण्डेयाश्रमं प्रति ॥ २१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभास क्षेत्रमाहात्म्ये मार्कण्डेयेश्वरमाहात्म्यवर्णनंनामैकोनविंशत्युत्तरद्विशततमोऽध्यायः ॥ २१९ ॥