स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०५७

विकिस्रोतः तः

॥ ईश्वर उवाच ॥ ॥
पंचैवं सिद्धलिंगानि कथितानि तव प्रिये ॥
यश्चैनं वेद संकेतं क्षेत्रवासी स उच्यते ॥ १ ॥
अथ शक्तित्रयाणां ते रौद्रीणां वच्मि विस्तरम् ॥
इच्छा क्रियाज्ञानशक्त्यस्तिस्रस्ताः परिकीर्त्तिताः ॥ २ ॥
पुनस्तासां पूजनायानुक्रमं क्रमतः शृणु ॥
चतुर्दश तथा पंच पूर्वमुक्तानि यानि तु ॥ ३ ॥॥
चत्वारि त्रीणि चैकं वा यथाशक्त्याभिपूज्य च ॥
लिंगानि तानि संपूज्य शक्तीस्तिस्रस्ततोऽर्चयेत् ॥ ४ ॥
सोमेशादीशदिग्भागे वरारोहेति या स्मृता ॥
अमा कला सा सोमस्य उमा पश्चात्प्रकीर्त्तिता ॥५॥
इच्छाशक्तिस्तु सा ज्ञेयाप्रभासक्षेत्रसंस्थिता ॥
तत्र देवि हितार्थाय सर्वेषां प्राणिनां भुवि ॥ ६ ॥
तस्या माहात्म्यमखिलं कथयामि तवाधुना ॥
पुरा सोमेन त्यक्ताभिर्भार्याभिस्तु वरानने ॥ ७ ॥
षड्विंशद्भिस्तपस्तप्तं क्षेत्रे प्राभासिके शुभे ॥
गौरी साऽऽराध्यमानाथ दिव्यवर्षगणान्बहून् ॥ ८ ॥
तासां प्रत्यक्षतां प्राप्ता पार्वती परमेश्वरी ॥
उवाच वरदा ब्रूत यद्वो मनसि संस्थितम् ॥ ९ ॥
अथ ताश्चाब्रुवन्देवि यदि तुष्टासि पार्वति ॥
सौभाग्यं देहि नो भूरि लावण्यं परमं तथा ॥ 7.1.57.१० ॥
त्यक्ताः सर्वा वयं देवि निर्दोषाः स्वामिना शुभे ॥
दौर्भाग्यदोषसंदग्धा दौर्भाग्येण तु पीडिताः ॥ ११ ॥
॥ गौर्युवाच ॥ ॥
अद्यप्रभृति सर्वा वः समं द्रक्ष्यति रात्रिपः ॥
प्रसादान्मम चार्वंग्यो नैतन्मिथ्या भविष्यति ॥ १२ ॥
वरदा चेति मन्नाम वरदानाद्भविष्यति ॥
इहागत्य तु या नारी पूजयिष्यति मां शुभाम् ॥ १३ ॥
न दौर्भाग्यं कुले तस्याः क्वचित्प्राप्स्यंति योषितः ॥
माघमासे तृतीयायामुपवासपरायणा ॥ १४ ॥
या मां द्रक्ष्यति सुश्रोणी मत्तुल्या सा भवि ष्यति ॥
दम्पती षोडशैवात्र परिधाप्य प्रयत्नतः ॥ १५ ॥
फलानि भक्ष्यभोज्यं च पक्वान्नानि च षोडश ॥
या प्रदास्यति वै नारी सा तूमैव भविष्यति ॥ १६ ॥
एतद्गौरीव्रतंनाम तृतीयायां तु कारयेत् ॥
अप्रसूता च या नारी या नारी दुर्भगा भवेत् ॥ १७ ॥
पुमानसकृदप्यैवं कृत्वा प्राप्स्यत्यभीप्सितम् ॥
एवमुक्त्वा स्थिता तत्र सा देवी चारुलोचना ॥ १८ ॥
पश्यते रात्रिनाथश्च सर्वास्ता रोहिणीं यथा ॥
अन्यापि दुःखसंदग्धा दौर्भाग्येण तु पीडिता ॥ १९ ॥
अपूजयदुमां देवीं सुभगा साऽभवत्ततः ॥
इति संक्षेपतः प्रोक्तं माहात्म्यं शक्तिसंभवम् ॥ 7.1.57.२० ॥
सोमेश्वरे वरारोहा नामेति कथितं तव ॥
सर्वपापक्षयकरं सर्वदारिद्र्यनाशनम् ॥ २१ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये वरारोहामाहात्म्यवर्णनंनाम सप्तपंचाशोऽध्यायः ॥ ५७ ॥