स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः २१

विकिस्रोतः तः

॥ श्रीप्रह्लाद उवाच ॥ ॥
शिवलिगमलंघ्यं हि बुद्धिपूर्वं हतो ह्यहम् ॥
उवाच कृष्णं दनुजश्छलितोऽहं त्वयाऽनघ ॥ १ ॥
॥ श्रीविष्णु रुवाच ॥ ॥
परितुष्टोस्मि ते दैत्य शौर्येण शिवसंश्रयात् ॥
वरं वरय भद्रं ते यदिच्छसि महामते ॥ २ ॥
॥ कुश उवाच ॥ ॥
यथा पूज्यो महादेवो मम त्वं च तथा हरे ॥
एक एव द्विधामूर्तिस्तस्मात्त्वां वरयाम्यहम् ॥ ३ ॥
शिवलिंगं त्वया नाथ स्थापितं यन्ममोपरि ॥
मम नाम्ना भवतु च कुशेश्वर इति स्मृतम् ॥४॥
अनुग्राह्यो यद्यहं ते मम कीर्तिर्भवत्वियम् ॥
एवं भविष्यतीत्युक्तस्तत्रैवावस्थितोऽसुरः ॥ ५ ॥
ततोऽन्यदानवान्सर्वान्प्रेषयामास माधवः ॥
रसातलगता केचित्केचिद्विष्णुं समागताः ॥ ६ ॥
अनंतः संस्थितस्तत्र विष्णुश्च तदनंतरम् ॥
ज्ञात्वा विमुक्तिदं तीर्थं दुर्वासा मुनिपुंगवः ॥ ७ ॥
गोमत्यां चक्रतीर्थे च भगवांश्च त्रिविक्रमः ॥
तेन तन्मुक्तिदं मत्वा दुर्वासास्तत्र संस्थितः ॥ ८ ॥
एवं त्रिविक्रमः स्वामी तदाप्रभृति संस्थितः ॥
कलौ पुनः कलान्यासात्कृष्णत्वमगमत्प्रभुः ॥ ९ ॥
॥ प्रह्लाद उवाच ॥ ॥
पूजाविधिं हरेर्विप्राः शृणुध्वं सुसमाहिताः ॥
विशेषात्फलदः प्रोक्तः पूजितो मधुमाधवे ॥ 7.4.21.१० ॥
मधुसूदनीं नरो यस्तु द्वारवत्यां करोति च ॥
पूजयेत्कृष्णदेवं च स्नापयित्वा विलिप्य च ॥ ११ ॥
गन्धैश्च वाससाऽऽच्छाद्य धूपैर्दीपैरनेकधा ॥
नैवेद्यैर्भूषणैश्चैव तांबूलेन फलेन च ॥ १२ ॥
आरार्तिकेन संपूज्य दण्डवत्प्रणिपत्य च ॥
घृतेन दीपकं दत्त्वा रात्रौ जागरणं तथा ॥
कुर्य्याच्च गीतवादित्रैस्तथा पुस्तकवाचकैः ॥ १३ ॥
कृत्वा चैवं विधिं भक्त्या सर्वान्कामानवाप्नु यात् ॥ १४ ॥
तथा नभसि सम्पूज्य पवित्रारोपणेन च ॥
पितॄणां चाक्षया तृप्तिः सफलाः स्युर्मनोरथाः ॥ १५ ॥
प्रबोधवासरे प्राप्ते कार्तिके द्विज सत्तमाः ॥
संपूज्य कृष्णं देवेशं परां गतिमवाप्नुयात् ॥ १६ ॥
तथा नभस्ये संपूज्य पवित्रारोपणेन च ॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ॥ १७ ॥
युगादिषु च संपूज्य ह्ययने दक्षिणोत्तरे ॥
आषाढज्येष्ठमाघेषु पौषादिद्वादशीषु च ॥ १८ ॥
कलौ कृष्णं पूजयित्वा गोमत्युदधिसंगमे ॥
विमलं लोकमाप्नोति यत्र गत्वा न शोचति ॥ १९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये गोमतीतीरस्थ क्षेत्रस्थ भगवत्पूजामाहात्म्यवर्णनंनामैकविंशतितमोऽध्यायः ॥ २१ ॥