स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ०६

विकिस्रोतः तः

॥ ऋषय ऊचुः ॥ ॥
साधुसाधु महाभाग प्रह्लादा सुरसत्तम ॥
येन नः कलिमध्ये तु दर्शितो भगवान्हरिः ॥ १ ॥
त्वन्मुखक्षीरसिंधूत्था कथेयममृतोपमा ॥
कर्णाभ्यां पिबतां तृप्तिर्मुनीनां न प्रजायते ॥
कथयस्व महाबाहो तीर्थयात्रां सुविस्तराम् ॥ २ ।
अस्माभिस्तत्र गंतव्यं वहते यत्र गोमती ॥
तिष्ठते यत्र भगवांश्चक्रतीर्थावलोककः ॥ ॥३ ॥
भवाब्धौ पतितांस्तात उद्धरस्व भवार्णवात् ॥
तीर्थयात्राविधानं च कथयस्व महामते ॥ ४ ॥
॥ प्रह्लाद उवाच ॥ ॥
गत्वा तु गोमतीतीरे प्रणमेद्दंडवच्च ताम् ॥
प्रक्षाल्य पाणिपादौ च कृत्वा च करयोः कुशान् ॥ ५ ॥
गृहीत्वा तु फलं शुभ्रमक्षतैश्च समन्वितम् ॥
प्राङ्मुखः प्रयतो भूत्वा दद्यादर्घ्यं विधानतः ॥ ६ ॥
ब्रह्मलोकात्समायाते वसिष्ठतनये शुभे ॥
सर्वपापविशुद्ध्यर्थं ददाम्यर्घ्यं तु गोमति ॥ ७ ॥
वसिष्ठतनये देवि सुरवंद्ये यशस्विनि ॥
त्रैलोक्यवंदिते देवि पापं मे हर गोमति ॥ ८ ॥
इत्युच्चार्य्य द्विजश्रेष्ठा मृदमालभ्य पाणिना ॥
विष्णुं संस्मृत्य मनसा मंत्रमेतमुदीरयेत् ॥ ९ ॥
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ॥
उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ॥ 7.4.6.१० ॥
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ॥
त्वया हतेन पापेन पूतः संवत्सरं भवेत् ॥११॥
इत्येवं मृदमालिप्य स्नानं कुर्य्याद्यथाविधि ॥
आपो अस्मानिति स्नात्वा शृणुध्वं यत्फलं लभेत् ॥ १२ ॥
कुरुक्षेत्रे च यत्पुण्यं राहुग्रस्ते दिवाकरे ॥
स्नानमात्रेण तत्पुण्यं गोमत्यां कृष्णसन्निधौ ॥ १३ ॥
भक्त्या स्नात्वा तु तत्रैवं कुर्यात्कर्म यथोदितम्॥
देवान्पितॄन्मनुष्यांश्च तर्पयेद्भावसंयुतः ॥ १४ ॥
ये च रौरवसंस्था हि ये च कीटत्वमागताः ॥
गोमतीनीरदानेन मुक्तिं यांति न संशयः ॥ १५ ॥
विनाप्यक्षतदर्भैर्वा विना भावनया तथा ॥
वारिमात्रेण गोमत्यां गयाश्राद्धफलं लभेत् ॥ १६ ॥
ततश्च विप्रानाहूय वेदज्ञांस्तीरसंश्रयान् ॥
विश्वेदेवादि संपूज्य पितॄणां श्राद्धमाचरेत् ॥ १७ ॥
श्रद्धया परया युक्तः श्राद्धं कृत्वा विधानतः ॥
दक्षिणां च ततो दद्यात्सुवर्णं रजतं तथा ॥ १८ ॥
सुवर्णशृंगसहितां राजतखुरभूषिताम् ॥
रत्नपुच्छां वस्त्रयुतां ताम्रपृष्ठां सवत्सकाम् ॥ २९ ॥
दद्याद्विप्रं समभ्यर्च्य वस्त्रालंकारभूषणैः ॥
सप्तधान्ययुतां दद्याद्विष्णुर्मे प्रीयतामिति ॥ 7.4.6.२० ॥
आसीमांतं विसृज्यैतान्ब्राह्मणान्नियतेंद्रियः ॥
दीनांधकृपणेभ्यश्च दानं दद्यात्स्वशक्तितः ॥ २१ ॥
गोमती गोमयस्नानं गोदानं गोपिचन्दनम् ॥
दर्शनं गोपिनाथस्य गकाराः पंच दुर्लभाः ॥ २२ ॥
तस्माच्चैव प्रकर्तव्यं गोदानं गोमतीतटे ॥
एवं कृत्वा द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥ २३ ॥
ये गता नरकं घोरं ये च प्रेतत्वमागताः ॥
पूर्वकर्मविपाकेन स्थावरत्वं गताश्च ये ॥ २४ ॥
पितृपक्षे च ये केचिन्मातृपक्षे कुलोद्भवाः ॥
सर्वे ते मुक्तिमायांति गोमत्या दर्शनात्कलौ ॥ २५ ॥
कृतं श्राद्धं नरैर्यैस्तु गोमत्यां भूसुरोत्तमाः ॥
हयमेधस्य यज्ञस्य फलमायांत्यसंशयम् ॥ २६ ॥
गंगास्नानेन यत्पुण्यं प्रयागे परिकीर्त्तितम् ॥
तत्पुण्यं समवाप्नोति गोमत्यां श्राद्धकृन्नरः ॥ २७ ॥
विष्णुलोकं हि गच्छंति पितरस्तत्कुलोद्भवाः ॥
अनेकजन्मसाहस्रं पापं याति न संशयः ॥ २८ ॥
वाचा च यत्कृतं पापं कर्मणा मनसा तथा॥
तत्सर्वं विलयं याति गोमतीदर्शनेन हि॥२९॥
यो नरः कार्त्तिके स्नानं गोमत्यां कुरुते द्विजाः॥
प्रसन्नो भगवांस्तस्य लक्ष्म्या सह न संशयः॥7.4.6.३०॥
प्रत्यहं हुतँ भोक्तारं तर्पयेत्सुसमाहितः॥
प्रत्यहं षड्रसं देयं भोजनं च द्विजातये॥३१॥
पूजयेत्कृष्णदेवं च प्रत्यहं भक्तितत्परः ॥
येन केनापि विप्रेन्द्राः स्थातव्यं नियमेन तु ॥३२॥
ब्राह्मणानुज्ञया तत्र गृह्णीयान्नियमान्नरः ॥
संपूर्णे कार्त्तिके मासि संप्राप्ते बोधवासरे ॥ ३३ ॥
पंचामृतेन देवेशं स्नापयेत्तीर्थवारिणा ॥
श्रीखण्डं कुंकुमोन्मिश्रं मृगनाभिसमन्वितम् ॥
विलेपयेच्च देवेशं भक्त्या दामोदरं हरिम् ॥ ३४ ॥
कुसुमैर्वारिसंभूतैस्तुलस्या करवीरकैः ॥
तद्देशसंभवैः पुष्पैः पूजयेद्गरुडध्वजम् ॥ ३५ ॥
नैवेद्यं रुचिरं दद्याद्वि ष्णुर्मे प्रीयतामिति ॥
गीतवाद्यादिनृत्येन तथा पुस्तकवाचनैः ॥ ३६ ॥
रात्रौ जागरणं कार्य्यं स्तोत्रैर्नानाविधैरपि ॥
आहूय ब्राह्मणान्भक्त्या भोजयेच्च स्वशक्तितः ॥ ३७ ॥
ततो रथस्थितं देवं पूजयेद्गरुडध्वजम् ॥
कार्त्तिकांते च विप्रेंद्रा गोमत्युदधिसंगमे ॥ ३८ ॥
स्नात्वा पितॄंश्च संतर्प्य पूजयेच्च जनार्द्दनम् ॥
सुवस्त्रैर्भूषणैश्चापि समभ्यर्च्य रमापतिम् ॥
अनुज्ञया तु विप्राणां व्रतं संपूर्णतां नयेत् ॥ ३९ ॥
एवं यः स्नाति विप्रेन्द्राः कार्त्तिके कृष्णसन्निधौ ॥
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥7.4.6.४०॥
माघस्नानं नरो भक्त्या गोमत्यां कुरुते तु यः ॥
वैनतेयोदये नित्यं संतुष्टः सह भार्यया ॥ ४१ ॥
तिला हिरण्यसहिता देया ब्राह्मणसत्तमे ॥
मोदका गुडसंमिश्राः प्रत्यहं दक्षिणान्विताः ॥ ४२ ॥
तिलैराज्याप्लुतैर्होमः कर्त्तव्यः प्रत्यहं नरैः ॥
होमार्थं सेवयेद्वह्निं न शीतार्थं कदाचन ॥४३॥
गोमत्यां स्नाति यो भक्त्या माघं माधववल्लभम् ॥
समाप्तौ रक्तवस्त्राणि कञ्चुकोष्णीषमेव च ॥ ४४ ॥
दद्यादुपानहौ भक्त्या कुंकुमं च विशेषतः ॥
कम्बलं तैलपक्वं च विष्णुर्मे प्रीयतामिति ॥ ४५ ॥
स्वामिकार्य्यमृतानां च संग्रामे शस्त्रसंकुले ॥
गवार्थे ब्राह्मणार्थे च मृतानां या गतिः स्मृता ॥ ४६ ॥
माघस्नाने च सा प्रोक्ता गोमत्यां नात्र संशयः ॥
सर्वदानफलं तस्य सर्व तीर्थफलं तथा ॥ ४७ ॥
माघस्नानान्नरो याति विष्णुलोकं सनातनम् ॥
सर्वान्कामानवाप्नोति समभ्यर्च्य जनार्द्दनम् ॥ ४८॥
माघं यः क्षपते सर्वं गोमत्युदधिसंगमे ॥
ब्राह्मणानुज्ञया विप्राः सर्वं संपूर्णतां व्रजेत् ॥ ४९ ॥
पापिनोऽपि द्विजश्रेष्ठा ये स्नाता गोमतीजले ॥
यज्विनां च गतिं यांति प्रसादाच्चक्रपाणिनः ॥ 7.4.6.५० ॥
ब्रह्मरुद्रपदादूर्ध्वं यत्पदं चक्रपाणिनः ॥
स्नानमात्रेण गोमत्यां तत्प्रोक्तं कृष्णसंनिधौ ॥ ५१ ॥
मित्रद्रोहे च यत्पापं यत्पापं गुरुघातिनि ॥
तत्पापं समवाप्नोति यात्राभंगं करोति यः ॥५२॥
ब्रह्मस्वहारिणः पापास्तथा देवस्वहारिणः ॥
स्नानमात्रेण शुद्ध्यंति गोमत्यां नात्र संशयः ॥ ५३ ॥
भीताऽभयप्रदानेन यत्पुण्यं लभते नरः ॥
तत्पुण्यं समवाप्नोति गोमत्यां स्नानमात्रतः ॥ ५४ ॥
भीताभय प्रदानेन पुत्रानिष्टान्न संशयः ॥
धनकामस्तु विपुलं लभते धनमूर्जितम्॥ ५५ ॥
प्राप्नुयादीप्सितान्कामान्गोमतीनीरसंगमे ॥
कृतकृत्यो भवेद्विप्रा ऋणान्मुच्येत पैतृकात् ॥ ५६ ॥
मनसा वचसा चैव कर्मणा यदुपार्जितम् ॥
तत्सर्वं नश्यते पापं गोमतीनीरसंगमात् ॥ ५७ ॥
पीतांबरधरो भूत्वा तथा गरुडवाहनः ॥
वनमाली चतुर्बाहुर्दिव्यगन्धानुलेपनः ॥
याति विष्ण्वालयं विप्रा अपुनर्भवलक्षणम् ॥ ५८ ॥
गोमतीस्नानमात्रेण मानवो नात्र संशयः ॥
सर्वपापविनिर्मुक्तो याति विष्णुं सनातनम् ॥ ५९ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधिसंगमे स्नानदानादिमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥