स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/द्वारकामाहात्म्यम्/अध्यायः ०४

विकिस्रोतः तः

॥ श्रीप्रह्लाद उवाच ॥
एवं संपूजितस्तेन हरिणा ब्राह्मणोत्तमः ॥
उवाच परिसन्तुष्टो वरं ब्रूहीति केशवम्॥ १ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
यदि तुष्टोऽसि भगवन्यदि देयो वरो मम ॥
स्थातव्यमत्र भवता न त्यक्तव्यं कदाचन ॥ २ ॥
॥ दुर्वासा उवाच ॥ ॥
यदि तिष्ठाम्यहं कृष्ण तथा त्वमपि केशव ॥
तिष्ठस्व षोडशकलो नित्यं मद्वचनेन हि ॥ ३ ॥
॥ श्रीकृष्ण उवाच ॥ ॥
येऽत्र पश्यंति भक्त्या त्वां मां चापि द्विजसत्तम ॥
किं दास्यसि फलं तेषां भाविनां भगवन्वद ॥ ४ ॥
॥ दुर्वासा उवाच ॥ ॥
यः स्नात्वा संगमे कृष्ण गोमत्याः सागरस्य च ॥
त्वां मां समर्चति नरः सर्वपापैः समुच्यते ॥५ ॥
तथान्यच्छृणु कृष्णात्र स्नात्वा दास्यति यद्धनम् ॥
मम दत्तस्य देवेश प्राप्नुयात्षोडशोत्तरम्॥ ६ ॥
॥ श्रीकृष्ण उवाच ॥
यो नरः पूजयित्वा त्वां पूजयिष्यति मामिह ॥
तस्य मुक्तिं प्रदास्यामि या सुरैरपि दुर्ल्लभा ॥ ७ ॥
॥ प्रह्लाद उवाच ॥ ॥
परस्परं वरौ दत्त्वा कृष्णदुर्वाससौ मुदा॥
ततः प्रभृति विप्रेन्द्रास्तस्मिन्स्थाने ह्यतिष्ठताम्॥
वरदानमिति प्रोक्तं तत्तीर्थं सर्वकामदम् ॥ ८ ॥
वरदाने नरः स्नातो गोसहस्रफलं लभेत् ॥
विष्णुदुर्वाससोर्यत्र वरदानमभूत्पुरा ॥ ९ ॥
तदाप्रभृति विप्रेन्द्रास्तिष्ठते द्वारकां हरिः ॥
दुर्वाससा गिरा बद्धो न जहाति कदाचन ॥ 7.4.4.१० ॥
यत्र त्रैविक्रमी मूर्तिर्वहते यत्र गोमती ॥
नरा मुक्तिं प्रयास्यंति चक्रतीर्थेन संगताः ॥ ११ ॥
कलेवरं परित्यक्तं प्रभासे हरिणा यदा ॥
कलाभिः सहितं तेजस्तस्यां मूर्तौ निवेशितम् ॥ १२ ॥
तस्मात्कलियुगे विप्रा नान्यत्र प्राप्यते हरिः ॥
यदि कार्य्यं हि कृष्णेन तत्र गच्छत मा चिरम् ॥ १३ ॥
॥ ऋषय ऊचुः ॥ ॥
साधु भागवतश्रेष्ठ साधु मार्गप्रदर्शक ॥
यत्त्वया हि परिज्ञातं तन्न जानाति कश्चन ॥ १४ ॥
किं फलं गमने तस्यां किं फलं कृष्णदर्शने ॥
कानि तीर्थानि तत्रैव के देवास्तद्वदस्व नः ॥ १५ ॥
कस्मिन्मासे तिथौ कस्यां कस्मिन्पर्वणि मानवैः ॥
गन्तव्यं कानि देयानि दानानि दनुजर्षभ ॥ १६ ॥
॥सूत उवाच ॥ ॥
इति पृष्टस्तदा तैस्तु महाभागवतोऽसुरः ॥
कथयामास विप्रेभ्यो भगवद्भक्तिसंयुतः ॥ १७ ॥
॥ प्रह्लाद उवाच ॥ ॥
भो भूमिदेवाः शृणुत परं गुह्यं सनातनम् ॥
यत्कस्यचिन्न चाख्यातं तद्वदामि सुविस्तरात् ॥ १८ ॥
यदा मतिं च कुरुते द्वारकागमनं प्रति ॥
तदा नरकनिर्मुक्ता गायन्ति पितरो दिवि ॥ १९ ॥
यावत्पदानि कृष्णस्य मार्गे गच्छति मानवः ॥
पदेपदेऽश्वमेधस्य यज्ञस्य लभते फलम् ॥ 7.4.4.२० ॥
यात्रार्थं देवदेवस्य यः प्रेरयति चापरान् ॥
मानवान्नात्र सन्देहो लभते वैष्णवं पदम् ॥ २१ ॥
द्वारकां गच्छमानस्य यो ददाति प्रतिश्रयम् ॥
तथैव मधुरां वाचं नन्दते क्रीडते हि सः ॥ २२ ॥
अध्वनि श्रांतदेहस्य वाहनं यः प्रयच्छति ॥
हंसयुक्तेन स नरो विमानेन दिवं व्रजेत् ॥ २३ ॥
यात्रायां गच्छमानस्य मध्याह्ने क्षुधितस्य च ॥
अन्नं ददाति यो भक्त्या शृणु तस्यापि यद्भवेत् ॥ २४ ॥
गयाश्राद्धेन यत्पुण्यं लभते मानवो भुवि ॥
अन्नदानेन तत्पुण्यं पितॄणां तृप्तिरक्षया ॥ २५ ॥
उपानहौ तु यो दद्याद्द्वारकां प्रति गच्छताम्॥
कृष्णप्रसादात्स नरो गजस्कन्धेन गच्छति ॥ ॥२६॥
विघ्नमाचरते यस्तु द्वारकां प्रति गच्छताम्॥
नरके मज्जते मूढः कल्पमात्रं तु रौरवे॥२७॥
मार्गस्थितस्य यो धन्यः प्रयच्छति कमण्डलु्म्॥
प्रपादानसहस्रस्य फलमाप्नोति मानवः॥२८॥
यात्रायां गच्छमानस्य पादभ्यंगं ददाति यः॥
पादप्रक्षालनं चैव सर्वान्कामानवाप्नुयात् ॥ २९ ॥
गाथां शृणोति यो विष्णोर्गीतं च गायतः पथि ॥
दानं ददाति विप्रेन्द्रास्तस्माद्धन्यतरो न हि॥ 7.4.4.३०॥
कैलासशिखरावासं श्वेताभ्रमिव निर्मलम् ॥
प्रासादं कृष्णदेवस्य यः पश्यति नरोत्तमः॥ ३१ ॥
दूराद्धेममयं दृष्ट्वा कलशं ध्वजसंयुतम्॥
वाहनं संपरित्यज्य लुठते धरणीं गतः ॥ ३२ ॥
पञ्चसूनाकृतं पापं तथाऽधर्मकृतं च यत् ॥
कृमिकीटपतंगाश्च निहताः पथि गच्छता ॥
परान्नं परपानीयमस्पृश्य स्पर्शसंगमम् ॥
तत्सर्वं नाशमाप्नोति भगवत्केतुदर्शनात् ॥ ३४॥
पठेन्नामसहस्रं तु स्तवराजमथापि वा ॥
गजेन्द्रमोक्षणं चैव पथि गच्छञ्छनैः शनैः ॥ ३५ ॥
गायमानो भगवतः प्रादुर्भावाननेकधा ॥
नृत्यद्भिर्हर्षसंयुक्तैर्हृष्यमाणः पुनःपुनः ॥
स्वयं नृत्यन्हर्षयुक्तो भक्तो गच्छेद्धरेः पुरम् ॥ ३६ ॥
विष्णोः क्रीडाकरं स्थानं भुक्तिमुक्तिप्रदायकम् ॥
यस्मिन्दृष्टे कलौ नॄणां मुक्तिरेवोपजायते ॥ ३७ ॥
॥ प्रह्लाद उवाच ॥ ॥
पूर्वं हि देवराजेन बृहस्पतिरुदारधीः ॥
प्रणम्य परया भक्त्या पृष्टश्च स महामतिः ॥ ३८ ॥
॥ इन्द्र उवाच ॥ ॥
द्वारकायाश्च माहात्म्यं कथयस्व प्रसादतः ॥
चतुर्युगं यथाभागैर्धर्मवृद्धिं जनो लभेत् ॥ ३९ ॥
एतच्छ्रुत्वा महेन्द्रस्य वचनं मुनिसत्तमाः ॥
बृहस्पतिरुवाचैनं महेन्द्रं देव संवृतम्॥ 7.4.4.४० ॥
॥ बृहस्पतिरुवाच ॥ ॥
कृतं त्रेता द्वापरं च कलिश्च सुरसत्तम ॥
चतुर्युगमिदं प्रोक्तं तत्त्वतो मुनिसत्तमैः ॥ ४१ ॥
 कृते धर्मश्चतुष्पादो वेदादिफलमेव च ॥
तीर्थं दानं तपो विद्या ध्यानमायुररोगता ॥ ४२ ॥
पादहीनं सर्वमेतद्युगं त्रेताभिधं प्रभो ॥
पादद्वयं द्वापरे तु सर्वस्यैतस्य वासव ॥ ४३ ॥
पादेनैकेन तत्सर्वं विभागे प्रथमे कलौ ॥
ऊर्ध्वं विनाशः सर्वस्य भविष्यति न संशयः ॥ ४४ ॥
मन्त्रास्तीर्थानि यज्ञाश्च तपो दैवादिकं तथा ॥
प्रगच्छंति समुच्छेदं वेदाः शास्त्राणि चैव हि ॥४५॥
म्लेच्छप्रायाश्च भूपाला भविष्यन्त्यमराधिप॥
लोकः करिष्यते निन्दां साधूनां व्रतचारिणाम् ॥ ४६ ॥
॥ प्रह्लाद उवाच ॥ ॥
श्रुत्वा बृहस्पतेर्वाक्यमेतत्तीर्थस्य भो द्विजाः ॥
प्रकंपिताः सुराः सर्वे म्लेच्छ संसर्गजाद्भयात् ॥ ४७ ॥
बृहस्पतिं सुरगुरुं पप्रच्छुर्विनयान्विताः ॥
म्लेच्छसंसर्गजो दोषो गंगयापि न पूयते ॥ ४८ ॥
कथयस्व प्रसादेन स्थानं कलिविवर्जितम् ॥
यत्र गत्वा निवत्स्यामो यास्यामो निर्वृतिं पराम् ॥ ४९ ॥
येन दुःखविनिर्मुक्ता भविष्यामो गतव्यथाः ॥
कृपया सुमुखो भूत्वा ब्रूहि तीर्थं हिताय नः ॥ 7.4.4.५० ॥
॥ प्रह्लाद उवाच ॥ ॥
एतच्छ्रुत्वा सुरेन्द्रस्य वाक्यमंगिरसां वरः ॥
चिरं ध्यात्वा जगादेदं वाक्यं देवपुरोहितः ॥ ॥ ५१ ॥
॥ बृहस्पतिरुवाच ॥ ॥
पञ्चक्रोशप्रमाणं हि तीर्थं तीर्थवरोत्तमम्॥
द्वारकानाम विख्यातं कलिदोषविवर्जितम्॥ ॥५२॥
विष्णुना निर्मितं स्थानं लोकस्य गतिदायकम् ॥
मुक्तिदं कलिकाले तु ज्ञानहीनजनस्य च ॥५३ ॥
ऊषरं कर्मणां क्षेत्रं पुण्यं पापविनाशनम्॥
न प्ररोहंति पापानि पुनर्नष्टानि तत्र वै ॥ ५४ ॥
तिस्रः कोटयोऽर्धकोटी च तीर्थानीह महीतले ॥ ५५ ॥
एवं तीर्थयुता तत्र द्वारका मुक्तिदायका ॥
सेवनीया प्रयत्नेन प्राप्य मानुष्यमुत्तमम् ॥५६॥
॥ प्रह्लाद उवाच ॥ ॥
बृहस्पतेर्वचः श्रुत्वा शतक्रतुरथाऽब्रवीत् ॥
वाचस्पते मम इहि द्वारवत्या महोदयम्॥
गमने किं फलं प्रोक्तं कृष्णदेवस्य दर्शने ॥ ५७ ॥
अन्यानि तत्र तीर्थानि मुख्यानि वद मे गुरो ॥
यथाभिषेके गोमत्याः फलं यदपि संगमे ॥५८॥। ॥
॥ बृहस्पतिरुवाच ॥ ॥
श्रूयतां तात वक्ष्यामि माहात्म्यं द्वारकोद्भवम् ॥
मनुष्यरूपो भगवान्यत्र क्रीडति केशवः ॥५९॥
नारायणः स ईशानो ध्येयश्चादौ जगन्मयः ॥
स एव देवतामुख्यः पुरीं द्वारवतीं स्थितः ॥ 7.4.4.६० ॥
एकैकस्मिन्पदे दत्ते पुरीं द्वारवतीं प्रति ॥
पुण्यं क्रतुसहस्रेण कलौ भवति देहिनाम् ॥६१॥
कलौ कृष्णपुरीं रम्यां ये गच्छंति नरोत्तमाः ॥
कुलकोटिशतैर्युक्तास्ते गच्छन्ति हरेः पदम् ॥६२॥
ये ध्यायंति मनोवृत्त्या गमनं द्वारकां प्रति ॥
तेषां विलीयते पापं पूर्वजन्मायुतैः कृतम् ॥ ६३ ॥
कृष्णस्य दर्शने बुद्धिर्जायते यस्य देहिनः ॥
वक्त्रावलोकनात्तस्य पापं याति सहस्रधा ॥ ६४ ॥
ये गता द्वारकायां च ये मृताः कृष्णसन्निधौ ॥
न तेषां पुनरावृत्तिर्यावदाभूतसंप्लवम् ॥६५॥
सुलभा मथुरा काशी ह्यवन्ती च तथा सुराः ॥
अयोध्या सुलभा लोके दुर्लभा द्वारका कलौ ॥ ६६ ॥
गत्वा कृष्णपुरीं रम्यां षण्मासात्कृष्णसंनिधौ॥
जीवन्मुक्तास्तु ते ज्ञेयाः सत्यमेतत्सुरोत्तम ॥ ६७ ॥
कृष्णक्रीडाकरं स्थानं वाञ्छन्ति मनसा प्रिये ॥
तेषां हृदि स्थितं पापं क्षालयेत्प्रेतनायकः ॥ ६८ ॥
अत्युग्राण्यपि पापानि तावत्तिष्ठन्ति विग्रहे ॥
यावन्न गच्छति नरः कलौ द्वारवतीं प्रति ॥ ६९ ॥
पुण्यसंख्या च तीर्थानां ब्रह्मणा विहिता पुरा ॥
दानाध्ययन संज्ञानां मुक्त्वा द्वारवतीं कलौ ॥ 7.4.4.७० ॥
चक्रतीर्थे तु यो गच्छेत्प्रसंगेनापि मानवः ॥
कुलैकविंशतियुतः स गच्छेत्परमं पदम् ॥ ७१ ॥
लोभेनाऽप्यपराधेन दम्भेन कपटेन वा ॥
चक्रतीर्थं च यो गच्छेन्न पुनर्विशते भवम् ॥ ७२ ॥
प्रयागे ह्यस्थिपातेन यत्फलं परिकीर्तितम् ॥
तदेव शतसाहस्रं चक्रतीर्थास्थिपातनात् ॥ ७३ ॥
पृथिव्यां चैव तत्तीर्थं परमं परिकीर्तितम् ॥
चक्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् ॥ ७४ ॥
ये ये कुले भविष्यंति तत्पूर्वं मानवाः क्षितौ ॥
सर्वे विष्णुपुरं यांति चक्रतीर्थास्थिपातनात् ॥ ७५ ॥
किं जातैर्बहुभिः पुत्रैर्गणनापूरकात्मकैः ॥
वरमेको भवेत्पुत्रश्चक्रतीर्थं तु यो व्रजेत् ॥ ७६ ॥
तपसा किं प्रतप्तेन दानेनाध्ययनेन किम् ॥
सर्वावस्थोऽपि मुच्येत गतः कृष्णपुरीं यदि ॥ ७७ ॥
कलिकाल कृतैर्दोषैरत्युग्रैरपि मानवः ॥
कलौ कृष्णमुखं दृष्ट्वा लिप्यते न कदाचन ॥ ७८ ॥
दानं चाध्ययनं शौचं कारणं न हि पुत्रक ॥
हीनवर्णोऽपि पापात्मा गतः कृष्णपुरीं यदि ॥ ७९ ॥
वाराणस्यां कुरुक्षेत्रे नर्मदायां च यत्फलम् ॥
तत्फलं निमिषार्धेन द्वारवत्यां दिनेदिने ॥ 7.4.4.८० ॥
धन्यानामपि धन्यास्ते देवानामपि देवताः ॥
कृष्णोपरि मतिर्येषां हीयते न कदाचन ॥ ८१ ॥
श्रवणद्वादशीयोगे गोमत्युदधिसंगमे ॥
स्नात्वा कृष्णसुतं दृष्ट्वा लिप्यते नैव स क्वचित् ॥ ८२ ॥
यस्य कस्यापि मासस्य द्वादशी प्राप्य मानवः ॥
कृष्णक्रीडापुरीं दृष्ट्वा मुक्तः संसारगह्वरात् ॥ ८३ ॥
येषां कृष्णालये प्राणा गताः सुरपते कलौ ॥
स्वर्गान्न तेषामावृत्तिः कल्पकोटिशतैरपि ॥ ८४ ॥
विज्ञेया मानुषा वत्स गर्भस्थास्ते महीतले ॥
द्वारवत्यां न यैर्देवो दृष्टः कंसनिषूदनः ॥ ८५ ॥
दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् ॥
दुर्लभं गोमतीस्नानं दुर्लभो रुक्मिणीपतिः ॥ ८६ ॥
तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ॥
द्वापरे तु परो यज्ञः कलौ केशवकीर्तनम् ॥ ८७ ॥
हेमभारसहस्रैस्तु दत्तैर्यत्फलमाप्यते ॥
दृष्ट्वा तत्कोटि गुणितं हरेः सर्वप्रदं मुखम् ॥ ८८ ॥
द्वारकायां च यद्दत्तं शंखोद्धारे तथैव च ॥
पिंडारके महातीर्थे दत्तं चैवाक्षयं भवेत् ॥ ८९ ॥
गोमहिष्यादि यद्दत्तं सुवर्णवसनानि च ॥
वृषो भूमिग्रहो रूप्यं कन्यादानं तथैव च ॥ 7.4.4.९० ॥
यच्चान्यदपि देवेन्द्र त्रिषु स्थानेषु यच्छति ॥
तन्मुक्तिकारकं प्रोक्तं पितॄणामात्मनस्तथा ॥ ९१ ॥
ऊषरं हि यतो लोके क्षेत्रमेतत्प्रकीर्तितम् ॥
अतो मुक्तिकरं सर्वं दानं चोक्तं महर्षिभिः ॥ ९२ ॥
यत्किंचित्कुरुते तत्र दानं क्रीडावगाहनम् ॥
तदनन्तफलं प्राह भगवान्मधुसूदनः ॥ ९३ ॥
 प्रेतत्वं नैव तस्यास्ति न याम्या नारकी व्यथा ॥
येन द्वारवतीं गत्वा कृतं कृष्णाऽवलोकनम् ॥ ९४ ॥
वारिमात्रेण गोमत्यां पिण्डदाने कृते कलौ ॥
पितॄणां जायते तृप्तिर्यावदाभूतसंप्लवम् ॥ ९५ ॥
नित्यं कृष्णपुरीं रम्यां ये स्मरन्ति गृहस्थिताः ॥
नमस्याः सर्वलोकानां देवानां च सुरोत्तम ॥ ९६ ॥
ब्रह्मज्ञानं गयाश्राद्धं मरणं गोग्रहेषु च ॥
वासः पुंसां द्वारकायां मुक्तिरेषा चतुर्विधा ॥ ९७ ॥
ब्रह्मज्ञानेन मुच्यन्ते प्रयागे मरणेन वा ॥
अथवा स्नानमात्रेण गोमत्यां कृष्णसंनिधौ ॥ ९८ ॥
कृतार्थः कृतपुण्योऽहं ब्रवीत्येवं महोदधिः ॥
पवित्रितं च मद्गात्रं गोमतीवारिसंप्लवात् ॥ ९९ ॥
अत्युग्राण्यपि पापानि तावत्तिष्ठंति विग्रहे ॥
यावत्स्नानं न गोमत्यां वारिणा पापहारिणा ॥ 7.4.4.१०० ॥
चक्रतीर्थे नरः स्नात्वा गोमत्यां रुक्मिणीह्रदे ॥
दृष्ट्वा कृष्णमुखं रम्यं कुलानां तारयेच्छतम् ॥ १०१ ॥
कृष्णं च ये द्वारवतीं मनुष्याः स्मरंति नित्यं हरिभक्तियुक्ताः ॥
विधूतपापाः किल संभवांते गच्छंति लोकं परमं मुरारेः ॥ १०२ ॥
अधौतपादः प्रथमं नमस्कुर्याद्गणेश्वरम् ॥
सर्वविघ्रविनाशश्च जायते नात्र संशयः ॥ १०३ ॥
नीलोत्पलदलश्यामं कृष्णं देवकिनन्दनम् ॥
दण्डवत्प्रणमेत्प्रीत्या प्रणमेदग्रजं पुनः ॥ १०४ ॥
बाल्ये च यत्कृतं पापं कौमारे यौवने तथा ॥
दर्शनात्कृष्णदेवस्य तन्नश्येन्नात्र संशयः ॥ १०५ ॥
वाण्याऽथ मनसा यच्च कर्मणा समुपार्जितम् ॥
पापं जन्मसहस्रेण तन्नश्येन्नात्र संशयः ॥ १०६ ॥
हेमभारसहस्रैस्तु दत्तैर्यत्फलमाप्यते ॥
तत्फलं कोटिगुणितं कृष्णवक्त्रावलोकनात् ॥ १०७ ॥
नमस्कृत्य च देवेशं पुण्डरीकाक्षमच्युतम् ॥
दुर्वाससं महेशानं द्वारकापरिरक्षकम् ॥१०८॥
प्रणम्य परया भक्त्या वैनतेयसमन्वितम् ।ऽ।
द्वारमागत्य च पुनः स्वर्गद्वारोपमं शुभम्॥ १०९ ॥
विश्रम्य च मुहूर्त्तार्द्धं सुहृद्भिर्बान्धवैर्वृतः ॥
तत्राश्रितान्समाहूय ब्राह्मणान्मन्त्रकोविदान् ॥
पूजाद्रव्यं समानीय ततस्तीर्थं व्रजेद्बुधः ॥ 7.4.4.११० ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये द्वारकायात्राविधिवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥ ॥ छ ॥