स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ६०

विकिस्रोतः तः

॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ जंबूतीर्थमनुत्तमम् ॥
तत्र स्नातो नरः सम्यगिष्टं फलमवाप्नुयात्। ॥
जंबूद्वीपसमुत्थानां तीर्थानां नृपसत्तम ॥ १ ॥
आसीत्पुरा निमिर्नाम क्षत्रियः सूर्यवंशजः ॥
वयसः परिणामे स पर्वतं चार्बुदं गतः ॥ २ ॥
प्रायोपवेशनं कृत्वा स्थितस्तत्र समाहितः ॥
अथाजग्मुर्मुनिगणास्तस्य पार्श्वे सहस्रशः ॥ ३ ॥
चक्रुर्धर्मकथां पुण्यां राजर्षीणां महात्मनाम् ॥
देवर्षीणां पुराणानां तथान्येषां महात्मनाम् ॥ ४ ॥
ततः कश्चित्कथांते च लोमशो नाम सन्मुनिः ॥
कीर्त्तयामास माहात्म्यं सर्वतीर्थसमुद्भवम् ॥ ५ ॥
तच्छ्रुत्वा पार्थिवो राजन्निमिः परमदुर्मनाः ॥
बभूव न कृतं पूर्वं यतस्तीर्थावगाहनम् ॥ ६ ॥
ततः प्रोवाच तं विप्रमस्त्युपायो द्विजोत्तम ॥
कश्चिद्येन च सर्वेषां तीर्थानां लभ्यते फलम् ॥ ७ ॥ ॥
॥ लोमश उवाच ॥ ॥
दया मे नृप सञ्जाता त्वां दृष्ट्वा दुःखितं भृशम् ॥
तीर्थयात्राकृते यस्मात्करिष्येऽहं तव प्रियम् ॥ ८ ॥
अत्रैव चानयिष्यामि जंबूद्वीपोद्भवानि च ॥
सर्वतीर्थानि राजेन्द्र मन्त्रशक्त्या न संशयः ॥ ९ ॥
स्नानं कुरु महाराज ह्येकीभूतेषु तत्र च ॥
अस्मिञ्जलाशये पुण्ये सत्यमेतद्ब्रवीम्यहम् ॥ 7.3.60.१० ॥
एवमुक्त्वा स विप्रर्षिर्ध्यानं चक्रे समाहितः ॥
ततस्तीर्थानि सर्वाणि तत्रायातानि तत्क्षणात् ॥ ११ ॥
प्रत्ययार्थं च राजर्षे जंबूवृक्षो व्यजायत ॥
तत्र स्नानं नृपश्चक्रे सर्वतीर्थमये ध्रुवे ॥ १२ ॥
सदेहश्च गतः स्वर्गे तीर्थस्नानादनन्तरम् ॥
ततः प्रभृति तत्तीर्थं जंबूतीर्थमनुस्मृतम् ॥ १३ ॥
कन्यागते रवौ तत्र यः श्राद्धं कुरुते नरः ॥
गयाशीर्षसमं तस्य पुण्यमाहुर्महर्षयः ॥ १४ ॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे तृतीयेऽर्बुदखण्डे जंबूतीर्थप्रभाववर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥