स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः ४५

विकिस्रोतः तः

॥ पुलस्त्य उवाच॥ ॥
देवखातं ततो गच्छेत्सुपुण्यं तीर्थमुत्तमम् ॥
यत्ख्यातिर्विबुधैः सर्वैः स्वयमेव व्यधीयत ॥ १ ॥
तत्र यः कुरुते श्राद्धममावास्यां विशेषतः ॥
कन्यागते रवौ राजन्स लभेत्परमं पदम् ॥
पितॄन्स तारयत्येव प्राप्तानपि सुदुर्गतिम्॥ २ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे तृतीयेऽर्बुदखण्डे श्रीदेवखातोत्पत्तिमाहात्म्यवर्णनंनाम पंचचत्वारिंशोऽध्यायः ॥ ४५ ॥