स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/अर्बुदखण्डम्/अध्यायः १८

विकिस्रोतः तः

॥ ॥ पुलस्त्य उवाच ॥ ॥
ततो गच्छेन्नृपश्रेष्ठ यमतीर्थमनुत्तमम् ॥
मोचकं नरकेभ्यश्च प्राणिनां पापनाशनम् ॥ १ ॥
पुरा चित्रांगदो नाम राजा परमलोभवान् ॥
न तेन सुकृतं किंचित्कृतं पार्थिवसत्तम ॥ २ ॥
अतीव निष्ठुरो दुष्टो देवब्राह्मणपीडकः ॥
परदारहरो नित्यं परवित्तहरस्तथा ॥ ३ ॥
सत्यशौचविहीनस्तु मायामत्सरसंयुतः ॥
स कदाचिन्मृगयासक्त आरूढोऽर्बुदपर्वते ॥ ४ ॥
अटनात्स परिश्रांतः क्षुत्पिपासासमाकुलः ॥
तेन तत्र ह्रदः प्राप्तः स्वच्छोदकप्रपूरितः ॥ ५८ ॥
पद्मिनीभिः समाकीर्णो ग्राहनक्रझषाकुलः ॥
नानापक्षिसमायुक्तो मनोहारी सुविस्तरः ॥ ६ ॥
तृषार्तः संप्रविष्टः स तस्मिन्नेव जलाशये ॥
ग्राहेण तत्क्षणाद्धृत्वा भक्षितो नृपसत्तम ॥ ७ ॥
तस्यार्थे नरका रौद्रा निर्मिताश्च यमेन च ॥
यमदूतैस्ततः क्षिप्तः स नीत्वा पापकृत्तमः ॥ ८ ॥
तस्य स्पर्शेन ते सर्वे नरकस्था सुखं गताः ॥
ते दूता धर्मराजाय वृत्तांतं नरको द्भवम् ॥
आचख्युर्विस्मयाविष्टा नरकस्थानां सुखोद्भवम् ॥ ९ ॥
तदा वैवस्वतः प्राह भूमावस्त्यर्बुदाचलः ॥
तत्र मेऽतिप्रियं तीर्थं यत्र तप्तं मया तपः ॥ 7.3.18.१० ॥
तत्रासौ मृत्युमापन्नो भात्यदस्त्विह कारणम् ॥
तैरुक्तं सत्यमेतद्धि मृतोऽसावर्बुदाचले ॥
ग्राहेण स धृतस्तत्र मृत्युं प्राप्तो नृपाधमः ॥११॥ ॥
॥ यम उवाच ॥ ॥
मुच्यतामाशु तेनायं नानेयाश्चापरे जनाः ॥
ये मृता मम तीर्थे वै सर्वपातकनाशने ॥ १२ ॥
ततस्तैः किंकरैर्मुक्तो यमवाक्यान्नृपोत्तम ॥
त्रिविष्टपं मुदा प्राप्तः सेव्यमानोऽप्सरोगणैः॥ १३ ॥
यस्तु भक्तिसमायुक्तः स्नानं तत्र समाचरेत् ॥
स याति परमं स्थानं जरामरणवर्जितम् ॥ १४ ॥
तस्मात्सर्वप्रयत्नेन स्नानं तत्र समाचरेत् ॥
चैत्रशुक्लत्रयोदश्यां यत्र सिद्धिं गतो यमः ॥ १५ ॥
तस्मिन्नेव नरः सम्यक्छ्राद्धकृत्यं समाचरेत् ॥
आकल्पं पितरस्तस्य स्वर्गे तिष्ठंति पार्थिव ॥१६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे तृतीयेऽर्बुदखण्डे यमतीर्थमाहात्म्यवर्णनंनामाष्टादशोऽध्यायः ॥ १८ ॥