स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः २७३

विकिस्रोतः तः

॥ सूत उवाच ॥ ॥
एतेषां तु सहस्रेण भवेद्ग्राह्यं दिनं द्विजाः ॥
चतुर्दश सहस्राक्षा जायंते तत्र वासरे ॥ १ ॥
सप्तमस्तु सहस्राक्षः सांप्रतं वर्ततेऽत्र यः ॥
एकसप्ततिसंवर्तचतुर्दशदिने विधेः ॥ २ ॥
युगानां कुरुते राज्यं मनवश्च तथा परे ॥
स्वायंभुवप्रभृतयो यथा शक्रास्तथा स्थिताः ॥ ॥ ३ ॥
जायन्तो नाम शक्रोऽयं सांप्रतं वर्तते तु यः ॥
वैवस्वतो मनुश्चैव अष्टाविंशत्प्रमाणकः ॥ ४ ॥
चतुर्युगस्य संजातो गतेस्मिञ्छेषमात्रके ॥
भविष्यति बलिः शक्रो वासुदेवप्रसादतः ॥ ५ ॥
तेन तस्य प्रतिज्ञातं राज्यं चैवाष्टमे मनौ ॥ ६ ॥
एवं सर्वे सुराश्चान्ये त्रयस्त्रिंशत्प्रमाणतः ॥।
कोटयः प्रभविष्यंति यथा चैव तथा पुरा ॥ ७ ॥
योऽयं ब्रह्मा स्थितो विप्राः सांप्रतं सृष्टिकारकः ॥
तस्यानेन प्रमाणेन जातं संवत्सराष्टकम् ॥ ॥ ८ ॥
षण्मासाश्च दिनार्धं च प्रथमं शुक्लपूर्वकम्॥
सौरसावनचंद्रार्क्षैर्मानैरेभिश्चतुर्विधैः ॥ ९ ॥
कलौ निर्याति सर्वेषां भूतानां क्षितिमण्डले ॥
पंचषष्ट्याऽधिकैश्चैव दिनानां च शतैस्त्रिभिः ॥
भवेत्संवत्सरं सौरं पञ्चोनैस्तैश्च सावनम् ॥ ६.२७३.१० ॥
चांद्र एकादशोनस्तु त्रिंशद्धीन उडूद्भवः ॥
शीतातपौ तथा वृष्टिः सौरमानेन जायते ॥ ११ ॥
वृक्षाणां फलनिष्पत्तिः सस्यानां च तथा परा ।
अग्निष्टोमादयो यज्ञा वर्तंते ये धरातले ॥ १२ ॥
उत्साहाश्च विवाहाश्च सावनेन भवंति च ॥
कुसीदाद्याश्च ये केचिद्व्यवहाराश्च वृत्तिजाः ॥ १३ ॥
अधिमासप्रयुक्तेन ते स्युश्चांद्रेण निर्मिताः ॥
नाक्षत्रेण तु मानेन सिध्यंते ग्रहचारिकाः ॥ १४ ॥
नान्यत्किंचिद्धरापृष्ठ एतन्मानचतुष्टयात् ॥
एतेन तु प्रमाणेन देवदैत्याश्च मानवाः ॥ १५ ॥
वर्त्तंते ब्राह्मणश्रेष्ठाः श्रुतिरेषा पुरातनी ॥
एतद्युगप्रमाणं तु यः पठेद्भक्तिसंयुतः ॥ १६ ॥
एतेषामेव लिंगानां सप्तानां ब्राह्मणोत्तमाः ॥
नापमृत्यु भयं तस्य कथंचित्संभविष्यति ॥ १७ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये युगप्रमाणवर्णनंनाम त्रिसप्तत्युत्तरद्विशततमोऽध्यायः ॥ २७३