स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०४३

विकिस्रोतः तः


॥ मेनकोवाच ॥ ॥
अन्यास्ता नायिका विप्र यासां धर्मस्त्वयोदितः ॥
स्वेच्छाचारविहारिण्यो वयं वेश्या दिवौकसाम् ॥ १ ॥
स त्वं वद महाभाग कस्माद्देशात्समागतः ॥
मम चित्तहरो वापि तीर्थे धर्मिष्ठसंश्रये ॥ २ ॥
त्वां दृष्ट्वाहं महाभाग कामदेव समाकृतिम् ॥
पुलकांचितसर्वांगी कामबाणप्रपीडिता ॥ ३ ॥
तस्माद्भजस्व मां रक्तां नो चेद्यास्यामि संक्षयम् ॥
कामबाणप्रदग्धा वै पुरोऽपि तव तापस ॥
ततः स्त्रीवधपापेन लिप्यसे त्वं न संशयः ॥ ४ ॥
॥ तापस उवाच ॥ ॥
वयं व्रतधराः सुभ्रु ब्रह्मचर्यपरायणाः ॥
मूर्खाः कामविधौ भद्रे निरताः शिवशासने ॥ ५ ॥
सर्वेषां व्रतिनां मूलं ब्रह्मचर्यमुदाहृतम् ॥
विशेषाच्छिवभक्तानामेवं भूयो विधास्यसि ॥ ६ ॥
अपि वर्षशतं साग्रं यत्तपः कुरुते व्रती ॥
सकृत्स्त्रीसंगमान्नाशं याति पाशुपतस्य च ॥ ७ ॥
मां च पाशुपतं लुब्धा कस्मात्त्वं भीरु भाषसे ॥
ईदृक्पापतमं कर्म गर्हितं शिवशासने ॥ ८ ॥
यः स्त्रीं भजति पापात्मा वृथा पाशुपतव्रती ॥
सोऽतीतान्दश चाधाय पुरुषान्नरके पचेत् ॥ ९ ॥
आस्तां तावत्समा संगं संस्पर्शं च वरानने ॥
संभाषमपि पापाय स्त्रीभिः पाशुपतस्य च ॥ ६.४३.१० ॥
तस्माद् द्रुततरं गच्छ स्थानादस्माद्वरांगने ॥
यत्रावाप्स्यसि चाभीष्टं तत्र त्वं गन्तुमर्हसि ॥ ११ ॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये विश्वामित्रकुण्डोत्पत्तिवृत्तान्ते विश्वामित्रमेनकासंवादवर्णनंनाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥ ॥ छ ॥