स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०३०

विकिस्रोतः तः


॥ ऋषय ऊचुः ॥ ॥
तोषितः केन सिद्धेन तत्र सिद्धेश्वरो विभुः ॥
एतत्सर्वं समाचक्ष्व विस्तरात्सूतनन्दन ॥ १ ॥
॥ सूत उवाच ॥ ॥
आसीत्सिद्धाधिपोनाम पुरा हंस इति स्मृतः ॥
अनपत्यतया तस्य कालश्चक्राम भूरिशः ॥ २ ॥
ततश्चिन्ता प्रपन्नः स गत्वा देवपुरोहितम् ॥
पप्रच्छागिरसः पुत्रं विप्रश्रेष्ठं बृहस्पतिम् ॥ ३ ॥
भगवंश्चानपत्यस्य वार्द्धकं मे समागतम् ॥
तस्मादपत्यलाभाय ममोपायं प्रकीर्तय ॥ ४ ॥
तीर्थयात्रां व्रतं वापि शांतिकं वा द्विजोत्तम ॥
येन स्यात्संततिः शीघ्रं त्वत्प्रसादाद्बृहस्पते ॥ ५ ॥
बृहस्पतिश्चिरं ध्यात्वा सिद्धं प्राह ततः परम् ॥
चमत्कारपुरं क्षेत्रं गत्वा तत्र तपः कुरु ॥ ६ ॥
ततः प्राप्स्यसि सत्पुत्रं वंशोद्धारक्षमं शुभम् ॥
नान्यं पश्यामि सिद्धेश सुतोपायं शुभावहम् ॥ ७ ॥
ततस्तत्क्षेत्रमासाद्य स सिद्धः श्रद्धयान्वितः ॥
लिंगं संपूजयामास यथोक्तविधिना स्वयम् ॥ ८ ॥
ततश्चाराधयामास दिवानक्तमतंद्रितः ॥
बलि पूजोपहारेण गीतवाद्योच्छ्रयादिभिः ॥ ९ ॥
चांद्रायणैस्तथा कृच्छ्रैः पाराकैर्द्विजसत्तमाः ॥
तथा मासोपवासैश्च तोषयामास शंकरम् ॥ ६.३०.१० ॥
ततो वर्षसहस्राभ्यां तस्य तुष्टो महेश्वरः ॥
प्रोवाच दर्शनं गत्वा वृषारूढः सहोमया ॥ ११ ॥
हंसाद्य तव तुष्टोऽहं तस्मात्प्रार्थय वांछितम् ॥
अहं ते संप्रदास्यामि दुष्प्राप्यमपि निश्चितम् ॥ १२ ॥
॥ हंस उवाच ॥ ॥
अपत्यार्थं समारंभो मयाऽद्य विहितः पुरा ॥
तस्मात्त्वं देहि मे पुत्रान्वंशोद्धारक्ष मान्विभो ॥ १३ ॥
त्वया चैव सदा लिंगे स्थेयमत्र सुरोत्तम ॥
मम वाक्यादसंदिग्धं सर्वलोकहितार्थतः ॥ १४ ॥
॥ श्रीभगवानुवाच ॥
अद्यप्रभृति लिंगेस्मिन्नाश्रयो मे भविष्यति ॥
तव वाक्येन सिद्धेश सत्यमेतन्मयोदितम् ॥।५॥
यो मामत्र स्थितं मर्त्यः पूजयिष्यति भक्तितः ॥
तस्याहं संप्रदास्यामि चित्तस्थं सकलं फलम् ॥ १६ ॥
यो मे लिंगस्य याम्याशां स्थित्वा मंत्रं जपिष्यति ॥
षडक्षरं प्रदास्यामि तस्यायुष्यं सुतान्वितम् ॥॥ ॥ १७ ॥
एवमुक्त्वा महादेवस्ततश्चादर्शनं गतः ॥
हंसोऽपि च गृहं गत्वा पुत्रानाप महोदयान्॥ १८ ॥
तस्मात्सर्वप्रयत्नेन तल्लिंगं यत्नतो द्विजाः ॥
स्पर्शनीयं च पूज्यं च नमस्कार्यं प्रयत्नतः ॥ १९ ॥
षडक्षरेण मन्त्रेण कीर्तनीयं च शक्तितः ॥
वांछद्भिर्वांछितान्कामान्दुर्लभांस्त्रिदशैरपि ॥६.३०.२०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये सिद्धेश्वरोत्पत्तिवृत्तान्तवर्णनंनाम त्रिंशोऽध्यायः ॥ ॥ ३० ॥ ॥ व ॥