स्कन्दपुराणम्/खण्डः ६ (नागरखण्डः)/अध्यायः ०१०

विकिस्रोतः तः

॥ सूत उवाच ॥
आनर्त्ताधिपतिर्भूपश्चमत्कार इति स्मृतः ॥
एतस्मिन्नंतरे प्राप्तस्तत्र हंतुं वने मृगान् ॥॥।
स ददर्श मृगीं दूरान्निश्चलांगीं तरोरधः ॥
स्तनं सुताय यच्छंतीं विश्वस्तामकुतोभयाम् ॥ २ ॥
अथ तां पार्थिवस्तूर्णं शरेणानतपर्वणा ॥
जघानाकर्णकृष्टेन मर्मस्थाने प्रहर्षितः ॥ ३ ॥
सहसा सा हता तेन गार्द्ध्रपत्रेण पत्रिणा ॥
दिशो विलोकयामास समंताद्व्यथयार्दिता ॥ ४ ॥
अथ दृष्ट्वा महीपालं नातिदूरे धनुर्धरम् ॥
प्रोवाचाश्रुपरिक्लिन्नवदना सुतवत्सला ॥ ५ ॥
॥ मृग्युवाच ॥ ॥
अयुक्तं पृथिवीपाल यत्त्वयैतदनुष्ठितम् ॥
हताऽहं बालवत्साऽद्य शरेणानतपर्वणा ॥६॥
नाऽहं शोचामि भूपाल मरणं स्वशरीरगम् ॥
यथेमं वालकं दीनं क्षीरास्वादनलंपटम् ॥ ७ ॥
यस्मात्त्वयेदृशं कर्म निर्दयं समनुष्ठितम् ॥
कुष्ठव्याधिसमायुक्तस्तस्मात्सद्यो भविष्यसि ॥ ८ ॥
॥ राजोवाच ॥ ॥
स्वधर्म एष भूपानां कुर्वंति मृगसंक्षयम् ॥
तस्मात्स्वधर्मसंयुक्तं न मां त्वं शप्तुमर्हसि ॥ ९ ॥
॥ मृग्युवाच ॥ ॥
सत्यमेतन्महीपाल यत्त्वया परिकीर्तितम् ॥
क्षत्त्रियाणां वधार्थाय मृगाः सृष्टाः स्वयंभुवा ॥ ६.१०.१०॥
परं तेन विधिस्तेषांकृतो यस्तं महीपते ॥
शृणुष्वाऽवहितो भूत्वा वदंत्या मम सांप्रतम् ॥ ११ ॥
सुप्तं मैथुनसंयुक्तं स्तनपानक्रियोद्यतम् ॥
हत्वा मृगं जलासक्तं नरः पापेन लिप्यते ॥ १२ ॥
एतस्मात्कारणाच्छापस्तव दत्तो मया नृप ॥
न कामतो न मृत्योर्वा सत्येनात्मानमालभे ॥ १३ ॥
एवमुक्त्वा मृगी प्राणान्सा मुमोच व्यथान्विता ॥
कुष्ठव्याधिसमायुक्तः सोऽपि राजा बभूव ह ॥ १४ ॥
स दृष्ट्वा कुष्ठसंयुक्तं पार्थिवः स्वं कलेवरम्॥
ततः स्वान्सेवकानाह समाहूय सुदुःखितः ॥ १५ ॥
अहं तपश्चरिष्यामि पूजयिष्यामि शंकरम् ॥
तावद्यावत्प्रणाशो मे कुष्ठव्याधेर्भविष्यति ॥ १६ ॥
यत्किंचित्त्रिषु लोकेषु प्रार्थयंति नराः सुखम् ॥
तत्सर्वं तपसा साध्यं तस्मात्कार्यं मया तपः ॥ १७ ॥
अधुनैकोऽहमैकाहमेकैकस्मिन्वनस्पतौ ॥
चरन्भैक्षं तु नियमैश्चरिष्यामि धरातले॥।८॥
पांसुना समवच्छन्ने शून्यागारे प्रतिश्रयः ॥
वृक्षमूलनिकेते वा मुक्तसर्वप्रियाप्रियः ॥।९॥
समः शत्रुषु मित्रेषु समलोष्टाश्मकांचनः ॥
भूत्वा कालं नयिष्यामि यावत्कालस्य संस्थितिः ॥६.१०.२०॥।
एवं तान्सेवकान्भूपः सोऽभिधाय विसृज्य च ॥
तीर्थयात्रा परो भूत्वा बभ्राम वसुधातले॥२१॥।
ततः कालेन महता प्राप्य विप्रसमुद्भवम् ॥
उपदेशं नृपः प्राप्तः शंखतीर्थं महोदयम्॥२२॥
हाटकेश्वरजे क्षेत्रे सर्वव्याधिविनाशकम् ॥
विख्यातं त्रिषु लोकेषु पूरितं स्वच्छवारिणा ॥ २३ ॥
तत्राऽसौ स्नानमात्रेण तत्क्षणात्पार्थिवोतमः ॥
कुष्ठव्याधिवि निर्मुक्तः संजातः सुमहाद्युतिः ॥ २४ ॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शंखतीर्थमाहात्म्ये चमत्कारनृपतिकुष्ठनिवृत्तिवृत्तान्तवर्णनंनाम दशमोऽध्यायः ॥ १० ॥ ॥ छ ॥