स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः २०५

विकिस्रोतः तः

अध्यायः २०५
श्रीमार्कण्डेय उवाच -
गच्छेत्ततः क्षोणिनाथ तीर्थं परमशोभनम् ।
कुर्कुरीनाम विख्यातं सर्वपापप्रणाशनम् ॥ २०५.१ ॥
यं यं प्रार्थयते कामं पशुपुत्रधनादिकम् ।
तं तं ददाति देवेशी कुर्कुरी तीर्थदेवता ॥ २०५.२ ॥
क्षेत्रपालो वसेत्तत्र ढौण्ढेशो नाम नामतः ।
तस्य चाराधनं कृत्वा नारी वा पुरुषोऽपि वा ॥ २०५.३ ॥
वन्दनादपि राजेन्द्र दौर्भाग्यं नाशमाप्नुयात् ।
अपुत्रो लभते पुत्रमधनो धनमुत्तमम् ॥ २०५.४ ॥
नारी नरस्तथाप्येवं लभते काममुत्तमम् ।
स्पर्शनाद्दर्शनात्तस्य तीर्थस्य विधिपूर्वकम् ॥ २०५.५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कुर्कुरीतीर्थमाहात्म्यवर्णनं नाम पञ्चाधिकद्विशततमोऽध्यायः॥