स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १८८

विकिस्रोतः तः

अध्याय १८८
श्रीमार्कण्डेय उवाच -
ततः परं महाराज चत्वारिंशत्क्रमान्तरे ।
शालग्रामं ततो गच्छेत्सर्वदैवतपूजितम् ॥ १८८.१ ॥
यत्रादिदेवो भगवान्वासुदेवस्त्रिविक्रमः ।
स्वयं तिष्ठति लोकात्मा सर्वेषां हितकाम्यया ॥ १८८.२ ॥
नारदेन तपस्तप्त्वा कृता शाला द्विजन्मनाम् ।
सिद्धिक्षेत्रं भृगुक्षेत्रं ज्ञात्वा रेवातटे स्वयम् ॥ १८८.३ ॥
शालग्रामाभिधो देवो विप्राणां त्वधिवासितः ।
साधूनां चोपकाराय वासुदेवः प्रतिष्ठितः ॥ १८८.४ ॥
योगिनामुपकाराय योगिध्येयो जनार्दनः ।
शालग्रामेति तेनैव नर्मदातटमाश्रितः ॥ १८८.५ ॥
मासि मार्गशिरे शुक्ला भवत्येकादशी यदा ।
स्नात्वा रेवाजले पुण्ये तद्दिनं समुपोषयेत् ॥ १८८.६ ॥
रात्रौ जागरणं कुर्यात्सम्पूज्य च जनार्दनम् ।
पुनः प्रभातसमये द्वादश्यां नर्मदाजले ॥ १८८.७ ॥
स्नात्वा संतर्प्य देवांश्च पितॄन्मातॄंस्तथैव च ।
श्राद्धं कृत्वा ततः पश्चात्पितृभ्यो विधिपूर्वकम् ॥ १८८.८ ॥
शक्तितो ब्राह्मणान्पूज्य स्वर्णवस्त्रान्नदानतः ।
क्षमापयित्वा तान्विप्रांस्तथा देवं खगध्वजम् ॥ १८८.९ ॥
एवं कृते महाराज यत्पुण्यं च भवेन्नॄणाम् ।
शृणुष्वावहितो भूत्वा तत्पुण्यं नृपसत्तम ॥ १८८.१० ॥
न शोकदुःखे प्रतिपत्स्यतीह जीवन्मृतो याति मुरारिसाम्यम् ।
महान्ति पापानि विसृज्य दुग्धं पुनर्न मातुः पिबते स्तनोद्यत् ॥ १८८.११ ॥
शालग्रामं पश्यते यो हि नित्यं स्नात्वा जले नार्मदेऽघौघहारे ।
स मुच्यते ब्रह्महत्यादिपापैर्नारायणानुस्मरणेन तेन ॥ १८८.१२ ॥
वसन्ति ये संन्यसित्वा च तत्र निगृह्य दुःखानि विमुक्तसङ्घाः ।
ध्यायन्तो वै सांख्यवृत्त्या तुरीयं पदं मुरारेस्तेऽपि तत्रैव यान्ति ॥ १८८.१३ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शालग्रामतीर्थमहात्म्यवर्णनं नामाष्टाशीत्युत्तरशततमोऽध्यायः ॥