स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १६६

विकिस्रोतः तः


अध्याय १६६

मार्कण्डेय उवाच -
ततः सिद्धेश्वरी देवी वैष्णवी पापनाशिनी ।
आनन्दं परमं प्राप्ता दृष्ट्वा स्थानं सुशोभनम् ॥ १६६.१ ॥
तत्र तीर्थे नरः स्नात्वा पूजयेत्पितृदेवताः ।
देवीं पश्यति यो भक्त्या मुच्यते सर्वपातकैः ॥ १६६.२ ॥
मृतवत्सा तु या नारी वन्ध्या स्त्रीजननी तथा ।
पुत्रं सा लभते नारी शीलवन्तं गुणान्वितम् ॥ १६६.३ ॥
तत्र तीर्थे तु यः स्नात्वा पश्येद्देवीं सुभक्तितः ।
अष्टम्यां वा चतुर्दश्यां सर्वकालेऽथवा नृप ॥ १६६.४ ॥
सङ्गमे तु ततः स्नाता नारी वा पुरुषोऽपि वा ।
पुत्रं धनं तथा देवी ददाति परितोषिता ॥ १६६.५ ॥
गोत्ररक्षां प्रकुरुते दृष्टा देवी सुपूजिता ।
प्रजां च पाति सततं पूज्यमाना न संशयः ॥ १६६.६ ॥
नवम्यां च महाराज स्नात्वा देवीमुपोषितः ।
पूजयेत्परया भक्त्या श्रद्धापूतेन चेतसा ॥ १६६.७ ॥
स गच्छेत्परमं लोकं यः सुरैरपि दुर्लभः ॥ १६६.८ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम षट्षष्ट्युत्तरशततमोऽध्यायः ॥