स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १५७

विकिस्रोतः तः


अध्याय १५७

श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं राजञ्छुक्लतीर्थसमीपतः ।
वासुदेवस्य तीर्थं तु सर्वलोकेषु पूजितम् ॥ १५७.१ ॥
तद्धि पुण्यं सुविख्यातं नर्मदायां पुरातनम् ।
यत्र हुङ्कारमात्रेण रेवा क्रोशं जगाम सा ॥ १५७.२ ॥
यदा प्रभृति राजेन्द्र हुङ्कारेण गता सरित् ।
तदाप्रभृति स स्वामी हुङ्कारः शब्दितो बुधैः ॥ १५७.३ ॥
हुङ्कारतीर्थे यः स्नात्वा पश्यत्यव्ययमच्युतम् ।
स मुच्यते नरः पापैः सप्तजन्म कृतैरपि ॥ १५७.४ ॥
संसारार्णवमग्नानां नराणां पापकर्मिणाम् ।
नैवोद्धर्ता जगन्नाथं विना नारायणं परः ॥ १५७.५ ॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥ १५७.६ ॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान्मङ्गलायतनो हरिः ॥ १५७.७ ॥
यदन्यद्देवतार्चायाः फलं प्राप्नोति मानवः ।
साष्टाङ्गप्रणिपातेन तत्फलं लभते हरेः ॥ १५७.८ ॥
रेणुगुण्ठितगात्रस्य यावन्तोऽस्य रजःकणाः ।
तावद्वर्षसहस्राणि विष्णुलोके महीयते ॥ १५७.९ ॥
सम्मार्जनाभ्युक्षणलेपनेन तदालये नश्यति सर्वपापम् ।
नारी नराणां परया तु भक्त्या दृष्ट्वा तु रेवां नरसत्तमस्य ॥ १५७.१० ॥
येनार्चितो भगवान्वासुदेवो जन्मार्जितं नश्यति तस्य पापम् ।
स याति लोकं गरुडध्वजस्य विधूतपापः सुरसङ्घपूज्यताम् ॥ १५७.११ ॥
शाठ्येनापि नमस्कारं प्रयुञ्जंश्चक्रपाणिनः ।
सप्तजन्मार्जितं पापं गच्छत्याशु न संशयः ॥ १५७.१२ ॥
पूजायां प्रीयते रुद्रो जपहोमैर्दिवाकरः ।
शङ्खचक्रगदापाणिः प्रणिपातेन तुष्यति ॥ १५७.१३ ॥
भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृकलत्रत्राणभारार्दितानाम् ।
विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ १५७.१४ ॥
हुङ्कारतीर्थे राजेन्द्र शुभं वा यदि वाशुभम् ।
यत्कृतं पुरुषव्याघ्र तन्नश्यति न कर्हिचित् ॥ १५७.१५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे हुङ्कारस्वामितीर्थमाहात्म्यवर्णनं नाम सप्तपञ्चाशदधिकशततमोऽध्यायः ॥