स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः १३५

विकिस्रोतः तः


अध्याय १३५

श्रीमार्कण्डेय उवाच -
तस्यैवानन्तरं चान्यत्सिद्धेश्वरमनुत्तमम् ।
तीर्थं सर्वगुणोपेतं सर्वलोकेषु पूजितम् ॥ १३५.१ ॥
तत्र तीर्थे तु यः स्नात्वा ह्युमारुद्रं प्रपूजयेत् ।
वाजपेयस्य यज्ञस्य स लभेत्फलमुत्तमम् ॥ १३५.२ ॥
तेन पुण्येन महता मृतः स्वर्गमवाप्नुयात् ।
अप्सरोगणसंवीतो जयशब्दादिमङ्गलैः ॥ १३५.३ ॥
सहस्रवत्सरांस्तत्र क्रीडयित्वा यथासुखम् ।
धनधान्यसमोपेते कुले महति जायते ॥ १३५.४ ॥
पूज्यमानो नरश्रेष्ठ वेदवेदाङ्गपारगः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम् ॥ १३५.५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सिद्धेश्वरमाहात्म्यवर्णनं नाम पञ्चत्रिंशदधिकशततमोऽध्यायः ॥