स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०८२

विकिस्रोतः तः


अध्याय ८२

श्रीमार्कण्डेय उवाच -
ततो गच्छेन्महीपाल वह्नितीर्थमनुत्तमम् ।
यत्र सिद्धो महातेजास्तपः कृत्वा हुताशनः ॥ ८२.१ ॥
सर्वभक्ष्यः कृतो योऽसौ दण्डके मुनिना पुरा ।
नर्मदातटमाश्रित्य पूतो जातो हुताशनः ॥ ८२.२ ॥
तत्र तीर्थे तु यः स्नात्वा पूजयित्वा महेश्वरम् ।
अग्निप्रवेशं कुरुते स गच्छेदग्निसाम्यताम् ॥ ८२.३ ॥
भक्त्या स्नात्वा तु यस्तत्र तर्पयेत्पितृदेवताः ।
अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यसंशयम् ॥ ८२.४ ॥
तस्यैवानन्तरं राजन्कौबेरं तीर्थमुत्तमम् ।
कुबेरो यत्र संसिद्धो यक्षाणामधिपः पुरा ॥ ८२.५ ॥
तत्र तीर्थे नरः स्नात्वा समभ्यर्च्य जगद्गुरुम् ।
उमया सहितं भक्त्या सर्वपापैः प्रमुच्यते ॥ ८२.६ ॥
तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय कांचनम् ।
नाभिमात्रे जले तिष्ठन्स लभेतार्बुदं फलम् ॥ ८२.७ ॥
दधिस्कन्दे मधुस्कन्दे नन्दीशे वरुणालये ।
आग्नेये यत्फलं तात स्नात्वा तत्फलमाप्नुयात् ॥ ८२.८ ॥
ते वन्द्या मानुषे लोके धन्याः पूर्णमनोरथाः ।
यैस्तु दृष्टं महापुण्यं नर्मदातीर्थपञ्चकम् ॥ ८२.९ ॥
ते यान्ति भास्करे लोके परमे दुःखनाशने ।
भास्करादैश्वरे लोके चैश्वरादनिवर्तके ॥ ८२.१० ॥
नीयते स परे लोके यावदिन्द्राश्चतुर्दश ।
ततः स्वर्गाच्च्युतो मर्त्यो राजा भवति धार्मिकः ॥ ८२.११ ॥
सर्वरोगविनिर्मुक्तो भुनक्ति सचराचरम् ।
विष्णुश्च देवता येषां नर्मदातीर्थसेविनाम् ॥ ८२.१२ ॥
अखण्डितप्रतापास्ते जायन्ते नात्र संशयः ।
गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती ॥ ८२.१३ ॥
ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ।
रेवातीरे वसेन्नित्यं रेवातोयं सदा पिबेत् ॥ ८२.१४ ॥
स स्नातः सर्वतीर्थेषु सोमपानं दिने दिने ।
गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।
कल्पान्ते संक्षयं यान्ति न मृता तेन नर्मदा ॥ ८२.१५ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दादिपञ्चतीर्थमाहात्म्यवर्णनं नाम द्व्यशीतितमोऽध्यायः ॥