स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०५२

विकिस्रोतः तः
← अध्यायः ५१ स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्
अध्यायः ०५२
वेदव्यासः
अध्यायः ५३ →


अध्याय ५२

ईश्वर उवाच -
अन्यदाख्यानकं वक्ष्ये पुरा वृत्तं नराधिप ।
सकुटुम्बो गतः स्वर्गं मुनिर्यत्र महातपाः ॥ ५२.१ ॥

उत्तानपाद उवाच -
कथं नाकं गतो विप्रः सकुटुम्बो महानृषिः ।
कौतुकं परमं देव कथयस्व मम प्रभो ॥ ५२.२ ॥

ईश्वर उवाच -
चित्रसेन इति ख्यातः काशीराजः पुराभवत् ।
शूरो दाता सुधर्मात्मा सर्वकामसमृद्धिमान् ॥ ५२.३ ॥
सा पुरी जनसंकीर्णा नानारत्नोपशोभिता ।
वाराणसीति विख्याता गङ्गातीरमुपाश्रिता ॥ ५२.४ ॥
शरच्चन्द्रप्रतीकाशा विद्वज्जनविभूषिता ।
इन्द्रयष्टिसमाकीर्णा गोपगोकुलसंवृता ॥ ५२.५ ॥
बहुध्वजसमाकीर्णा वेदध्वनिनिनादिता ।
वणिग्जनैर्बहुविधैः क्रयविक्रयशालिनी ॥ ५२.६ ॥
यन्त्रादानैः प्रतोलीभिरुच्चैश्चान्यैः सुशोभिता ।
देवतायतनैर्दिव्यैराश्रमैर्गहनैर्युता ॥ ५२.७ ॥
नानापुष्पफलैर्रम्या कदलीखण्डमण्डिता ।
पनसैर्बकुलैस्तालैरशोकैराम्रकैस्तथा ॥ ५२.८ ॥
राजवृक्षकपित्थैश्च दाडिमैरुपशोभिता ।
वेदाध्ययननिर्घोषैः पवित्रीकृतमङ्गला ॥ ५२.९ ॥
तस्या उत्तरदिग्भागे आश्रमोऽभूत्सुशोभनः ।
तन्मन्दारवनं नाम त्रिषु लोकेषु विश्रुतम् ॥ ५२.१० ॥
बहुमन्दारसंयुक्तं तेन मन्दारकं विदुः ।
विप्रो दीर्घतपा नाम सर्वदा तत्र तिष्ठति ॥ ५२.११ ॥
तपस्तपति सोऽत्यर्थं तेन दीर्घतपाः स्मृतः ।
स तिष्ठति सपत्नीकः ससुतः सस्नुषस्तथा ॥ ५२.१२ ॥
शुश्रूषन्ति सदा तस्य पुत्राः पञ्च प्रयत्नतः ।
तस्य पुत्रः कनीयांस्तु ऋक्षशृङ्गो महातपाः ॥ ५२.१३ ॥
वेदाध्ययनसम्पन्नो ब्रह्मचारी गुणान्वितः ।
योगाभ्यासरतो नित्यं कन्दमूलफलाशनः ॥ ५२.१४ ॥
तिष्ठते मृगरूपेण मृगयूथचरस्तदा ।
दिनान्ते च दिनान्ते च मातापित्रोः समीपगः ॥ ५२.१५ ॥
अभिवादयते नित्यं भक्तिमान्मुनिपुत्रकः ।
पुनर्गच्छति तत्रैव कानने गिरिगह्वरे ॥ ५२.१६ ॥
क्रीडन्बालमृगैः सार्द्धं प्रत्यहं स मुनेः सुतः ।
कदाचिद्दैवयोगेन ऋक्षशृङ्गो ममार सः ॥ ५२.१७ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये ऋक्षशृङ्गचरित्रे दीर्घतपोमुन्याख्यानवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥