स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०३५

विकिस्रोतः तः


अध्याय ३५

युधिष्ठिर उवाच -
जलमध्ये महादेवः केन तिष्ठति हेतुना ।
उत्तरं दक्षिणं कूलं वर्जयित्वा द्विजोत्तम ॥ ३५.१ ॥

श्रीमार्कण्डेय उवाच -
एतदाख्यानमतुलं पुण्यं श्रुतिमुखावहम् ।
पुराणे यच्छ्रुतं तात तत्ते वक्ष्याम्यशेषतः ॥ ३५.२ ॥
त्रेतायुगे महाभाग रावणो देवकण्टकः ।
त्रैलोक्यविजयी रौद्रः सुरासुरभयंकरः ॥ ३५.३ ॥
देवदानवगन्धर्वैरृषिभिश्च तपोधनैः ।
अवध्योऽथ विमानेन यावत्पर्यटते महीम् ॥ ३५.४ ॥
तावद्धिन्ध्यगिरेर्मध्ये दानवो बलदर्पितः ।
मयो नामेति विख्यातो गुहावासी तपश्चरन् ॥ ३५.५ ॥
तस्य पार्श्वगतो रक्षो विनयादवनिं गतः ।
पूजितो दानसन्मानैरिदं वचनमब्रवीत् ॥ ३५.६ ॥
कस्येयं पद्मपत्राक्षी पूर्णचन्द्रनिभानना ।
किंनामधेया तपति तप उग्रं कथं विभो ॥ ३५.७ ॥

मय उवाच -
दानवानां पतिः श्रेष्ठो मयोऽहं नाम नामतः ।
भार्या तेजोवती नाम तस्यास्तु तनया शुभा ॥ ३५.८ ॥
मन्दोदरीति विख्याता तपते भर्तृकारणात् ।
आराधयन्ती भर्तारमुमाया दयितं शुभम् ॥ ३५.९ ॥
तच्छ्रुत्वा वचनं तस्य रावणो मदमोहितः ।
प्रसृतः प्रणतो भूत्वा मयं वचनमब्रवीत् ॥ ३५.१० ॥
पौलस्त्यान्वयसंजातो देवदानवदर्पहा ।
प्रार्थयामि महाभाग सुतां त्वं दातुमर्हसि ॥ ३५.११ ॥
ज्ञात्वा पैतामहं वृत्तं मयेनापि महात्मना ।
रावणाय सुता दत्ता पूजयित्वा विधानतः ॥ ३५.१२ ॥
गृहीत्वा तां तदा रक्षोऽभ्यर्च्यमानो निशाचरैः ।
देवोद्याने विमानैश्च क्रीडते स तया सह ॥ ३५.१३ ॥
केनचित्त्वथ कालेन रावणो लोकरावणः ।
पुत्रं पुत्रवतां श्रेष्ठो जनयामास भारत ॥ ३५.१४ ॥
तेनैव जातमात्रेण रावो मुक्तो महात्मना ।
संवर्तकस्य मेघस्य तेन लोका जडीकृताः ॥ ३५.१५ ॥
श्रुत्वा तन्नर्दितं घोरं ब्रह्मा लोकपितामहः ।
नाम चक्रे तदा तस्य मेघनादो भविष्यति ॥ ३५.१६ ॥
एवंनामा कृतः सोऽपि परमं व्रतमास्थितः ।
तोषयामास देवेशमुमया सह शङ्करम् ॥ ३५.१७ ॥
व्रतैर्नियमदानैश्च होमजाप्यविधानतः ।
कृच्छ्रचान्द्रायणैर्नित्यं कृशं कुर्वन्कलेवरम् ॥ ३५.१८ ॥
एवमन्यद्दिने तात कैलासं धरणीधरम् ।
गत्वा लिङ्गद्वयं गृह्य प्रस्थितो दक्षिणामुखः ॥ ३५.१९ ॥
नर्मदातटमाश्रित्य स्नातुकामो महाबलः ।
निक्षिप्य पूजयन् देवं कृतजाप्यो नरेश्वर ॥ ३५.२० ॥
तत्रायतनावासेन स्नातो हुतहुताशनः ।
कृतकृत्यमिवात्मानं मानयित्वा निशाचरः ॥ ३५.२१ ॥
गन्तुकामः परं मार्गं लङ्कायां नृपसत्तम ।
एकमुद्धरतो लिङ्गं प्रणतः सव्यपाणिना ॥ ३५.२२ ॥
द्वितीयं तु द्वितीयेन भक्त्या पौलस्त्यनन्दनः ।
तावदेव महालिङ्गं पतितं नर्मदांभसि ॥ ३५.२३ ॥
याहि याहीति चेत्युक्त्वा जलमध्ये प्रतिष्ठितः ।
नमित्वा रावणिस्तस्य देवस्य परमेष्ठिनः ॥ ३५.२४ ॥
जगामाकाशमाविश्य पूज्यमानो निशाचरैः ।
तदा प्रभृति तत्तीर्थं मेघनादेति विश्रुतम् ॥ ३५.२५ ॥
पूर्वं तु गर्जनं नाम सर्वपापक्षयंकरम् ।
तस्मिंस्तीर्थे तु राजेन्द्र यस्तु स्नानं समाचरेत् ॥ ३५.२६ ॥
अहोरात्रोषितो भूत्वा अश्वमेधफलं लभेत् ।
पिण्डदानं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप ॥ ३५.२७ ॥
यत्फलं सत्त्रयज्ञेन तद्भवेन्नात्र संशयः ।
तेन द्वादशवर्षाणि पितरः संप्रतर्पिताः ॥ ३५.२८ ॥
यस्तु भोजयते विप्रं षड्रसात्रेन भारत ।
अक्षयपुण्यमाप्नोति तत्र तीर्थे नरोत्तम ॥ ३५.२९ ॥
प्राणत्यागं तु यः कुर्याद्भावितो भावितात्मना ।
स वसेच्छाङ्करे लोके यावदा भूतसम्प्लवम् ॥ ३५.३० ॥
एषा ते नरशार्दूल गर्जनोत्पत्तिरुत्तमा ।
कथिता स्नेहबन्धेन सर्वपापक्षयकरी ॥ ३५.३१ ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मेघनादतीर्थमाहात्म्यवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥