स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/रेवा खण्डम्/अध्यायः ०३०

विकिस्रोतः तः


अध्याय ३०

श्रीमार्कण्डेय उवाच -
नर्मदोत्तरकूले तु दारुतीर्थमनुत्तमम् ।
यत्र सिद्धो महाभाग तपस्तप्त्वा द्विजोत्तमः ॥ ३०.१ ॥

युधिष्ठिर उवाच -
कोऽसौ द्विजवरश्रेष्ठः सिद्धस्तत्र महामुने ।
दारुकेति सुतः कस्य एतन्मे वक्तुमर्हसि ॥ ३०.२ ॥

श्रीमार्कण्डेय उवाच -
भार्गवे विपुले वंशे धीमतो देवशार्मणः ।
दारुर्नाम महाभागो वेदवेदाङ्गपारगः ॥ ३०.३ ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो विधिक्रमात् ।
यतिधर्मविधानेन चचार विपुलतपः ॥ ३०.४ ॥
ध्यायन्वै स महादेवं निराहारो युधिष्ठिर ।
उवास तीर्थे तस्मिन् वै यावत्प्राणपरिक्षयम् ॥ ३०.५ ॥
तस्य नाम्ना तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
तत्र स्नात्वा विधानेन अर्चयेत्पितृदेवताः ॥ ३०.६ ॥
सत्यवादी जितक्रोधः सर्वभूतहिते रतः ।
सर्वान्कामानवाप्नोति राजन्नत्रैव सवर्था ॥ ३०.७ ॥
यः कुर्यादुपवासं च सत्यशौचपरायणः ।
सौत्रामणिफलं चास्य सम्भवत्यविचारितम् ॥ ३०.८ ॥
ऋग्वेदजापी ऋग्वेदी साम वा सामपारगः ।
यजुर्वेदी यजुर्जप्त्वा लभते फलमुत्तमम् ॥ ३०.९ ॥
प्राणांस्त्यजति यो मर्त्यस्तस्मिंस्तीर्थे विधानतः ।
अनिवर्तिका गतिस्तस्य इत्येवं शङ्करोऽब्रवीत् ॥ ३०.१० ॥

॥ इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दारुतीर्थमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥