स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ७०

विकिस्रोतः तः

।। ईश्वर उवाच ।। ।।
शृणु सप्ततिकं देवं दुर्द्धरेश्वरमीश्वरम् ।।
यस्य दर्शनतो देवि नरः पापैः प्रमुच्यते ।। १ ।।
दुर्द्धर्षोनाम राजाभून्नेपालविषये पुरा ।।
पुण्यकेतुर्यशस्वी च सत्यसंधो दृढव्रतः ।। २ ।।
तिस्रस्तस्याभवन्भार्यास्तत्तुल्याः सुमनोहराः ।।
विहरन्त वनोद्याने वसन्ते पृथिवीपतिः ।। ३ ।।
कदा मृगरसाविष्टो देवाद्वै वातरंहसा।।
तुरगेणोहितः प्राप वनं रुचिरपादपम् ।।४।।
गजेंद्रमृगशार्दूलसिंहसंबरसंकुलम् ।।
ऋक्षवानरवाराहगण्डकादिविराजितम् ।।५ ।।
तस्मिन्वने सुविस्तीर्णं कदलीखंडमंडितम् ।।
हंसकारंडवाकीर्णं चक्रवाकोपशोभितम् ।। ६ ।।
ददर्श दर्पणस्वच्छं सरो नीरजराजितम् ।।
स्नातसिद्ध वधूवृन्दकुचकुंकुमपिंजरम् ।। ७ ।।
ददर्श कन्यां तत्रैव काननस्येव देवताम् ।।
स तां दृष्ट्वा सुचार्वंगीं मन्मथेन प्रपीडितः ।। ८ ।।
चित्रन्यस्त इव क्षिप्रमभूद्विस्मयनिश्चलः ।।
सा भुजंगीव संकृष्टा मन्त्रेणेवांतिकं ययौ ।। ९ ।।
कन्दर्पकोटिसदृशं विश्रान्तं नृपमब्रवीत् ।।
सुतां मां विद्धि राजेन्द्र कल्पस्य प्राणवल्लभाम् ।। 5.2.70.१० ।।
तपोरतस्य शांतस्य सर्वदा ब्रह्मचारिणः ।।
मदर्थे प्रार्थ्यतां विप्र स मां तुभ्यं प्रदास्यति ।। ११ ।।
इति तस्या वचः श्रुत्वा मन्मथेनाकुलीकृतः ।।
लज्जां त्यक्त्वा स भूपालो ययाचे विजने च ताम् ।। १२ ।।
मम प्राणव्ययः सुभ्रूस्त्वां विना समुपस्थितः ।।
कार्याकार्यविचारो हि कस्य जीवितशांतये ।। १३ ।।
त्यज्यते प्राप्तममृतं यदेतद्बुद्धिलाघवम् ।।
को जानीते परे लोके कस्य किं नु भविष्यति ।। ।। १४ ।।
भज मामनवद्यांगि तवेतद्वदनामृतम्।।
न पाययसि चेन्मह्यं मृतं जानीहि मे प्रिये ।। १५ ।।
स्वयं पिबामि चेद्विद्धि परलोकगतं हि माम् ।।
श्रुत्वेति चकिता तन्वी प्रोवाच विनयान्विता ।। १६ ।।
भ्रष्टायां मयि तातस्य विनष्टे कन्यकाफले ।।
कुलं पतति नः सर्वं तस्मादेतद्विचि न्त्यताम्।। १७ ।।
यदि ते परमं प्रेम ममोपरि महीपते ।।
मदर्थे प्रार्थ्यतां विप्र स मां नृनं प्रदास्यति ।। १८ ।।
तस्यास्तद्वचनं श्रुत्वा नान्यथा मे भविष्यति ।।
ज्ञात्वा कन्यां द्विजस्यैव कल्पस्य ब्रह्मचारिणः ।। १९ ।।
गत्वा ययाचे प्रणतः स्थितं निजतपोवने ।।
मुनीन्द्रश्चंद्रवदनां स चास्मै तां ददौ मुदा ।। 5.2.70.२० ।।
तत्रैव संगतो राजा मन्मथेन वशीकृतः ।।
रेमे रमणकैर्योगैर्न सस्मार निजं पुरम् ।। २१ ।।
कदलीखण्डकुञ्जेषु रम्यासु वनराजिषु ।।
बहुलाम्रकदंबेषु राजा भेजे नवां वधूम् ।।
सिषेवे चारु सुरतं स विदग्धोऽतिमुग्धया ।। २२ ।।
एवं हि वसतस्तस्य दुर्द्धर्षस्य वरा नने ।।
आजगाम सुदुर्द्धर्षो राक्षसोऽतिभयंकरः ।। २३ ।।
ज्वलितो विकटाकारो दंष्ट्रोत्कटकटाननः ।।
तं नृपं मोहयित्वा तु तरसा तरलेक्षणाम् ।।
जहार मन्मथाविष्टो रूपयौवनशालिनीम् ।। २४ ।।
राजा च तां हृतां दृष्ट्वा वियोगविषमूर्छितः ।।
स्मृत्वास्मृत्वा सुचार्वंगीं विललापाकुलेन्द्रियः ।। ।। २५ ।।
हा प्रिये प्रेमपीयूषे प्रणयामृतदीर्घिके ।।
हा सुन्दरि विशालाक्षि वक्व गता मां विहाय वै ।। २६ ।।
पुनरिन्दुमिवानंदं कदा द्रक्ष्यामि ते मुखम् ।।
इति प्रलापमकरोत्स्मरंस्तां चारुहासिनीम् ।।
उन्मत्त इव बभ्राम तत्र तत्र स्मरातुरः ।। २७ ।।
एवं विलपतस्तस्य दुर्दर्षस्य नृपस्य तु ।।
आजगाम तमुद्देशं कल्पो ब्राह्मणसत्तमः ।।
ददर्श नृपतिं तत्र भ्रमंतं भ्रमरं यथा ।। २८ ।।
ज्ञात्वा जामातरं सम्यक्समाश्वास्य वचोऽब्रवीत् ।।
एहि दुर्द्धर्ष राजेन्द्र गहना कर्मणो गतिः ।।
क्व गतो हि महीपाल नेपालविषयस्तव ।। २९ ।।
कुलीना रूपवत्यश्च तिस्रो भार्याः क्व वै गताः ।।
क्व ते राज्यं गतं भूप कुत्र पुत्री गता मम ।। 5.2.70.३० ।।
सर्वं विनश्वरं लोके गन्धर्वनगरोपमम् ।।
अनित्यं जीवितं भूप राज्यं वै बुद्बुदोपमम् ।। ३१ ।।
एवमाश्वासितो राजा कल्पेन च पुनःपुनः ।।
सस्मार तां सुचार्वंगी मन्मथेन प्रपीडितः ।। ३२ ।।
ब्रूहि मे भगवन्सम्यग्यदि तेऽस्ति दया मयि ।।
कथं राज्यं स्वकीयं स्यात्कथं मे सुहृदागमः।। ३३ ।।
तिस्रो भार्याः कथं विप्र पश्यामि पृथिवीतले ।।
लावण्यामृतशालिन्यस्तव पुत्र्या द्विजोत्तम ।।
कथं समागमो भूयो भविष्यति मया सह।।३४।।
इति तस्य वचः श्रुत्वा विप्रेणोक्तं वरानने।।
गच्छ भूपाल नेपालं महाकालं ततो व्रज।।३५।।
तस्मिन्क्षेत्रे तीर्थवरे लिंगं सर्वार्थसाधकम् ।।
विद्यते यत्र सूर्येण तपस्तप्तं सुदुष्करम्।। ३६ ।।
शिप्रायास्तु तटे रम्ये पुण्ये ब्रह्मेशपश्चिमे।।
तस्य दर्शनमात्रेण तवाभीष्टं भविष्यति ।। ३७ ।।
कल्पस्य वचनं श्रुत्वा सत्वरो नृपसत्तमः ।।
नेपालं च ततो गत्वा समाश्वास्य सुहृज्जनम्।। ३८ ।।
सांतःपुरपरीवारो महाकालवनं गतः ।।
सर्वदा सर्वसिद्धीनामाश्रयं विषयं श्रियः ।। ३९ ।।
तत्र स्नात्वा जले पुण्ये शिप्रायाश्चाशुसिद्धिदे ।।
सूर्येणाराधितं लिंगं ददर्श नृपसत्तमः ।। 5.2.70.४० ।।
पूजयामास रत्नैश्च दिव्यैर्वस्त्रैः सुभूषणैः ।।
कर्पूरेण सुगन्धेन लिंगपूजा कृता तदा ।। ४१ ।।
मुक्ताफलैः सुतारैश्च जलधाराभिरेव च ।।
भक्त्या ननर्त्त तस्याग्रे संस्तुवन्विविधैः स्तवैः ।। ४२ ।।
शुश्राव श्रोत्रपीयूषं गीतं देवगृहे शुभे ।।
तच्छ्रुत्वा कौतुकाविष्टो ध्वनिं श्रुत्वा मनोरमाम् ।।
प्रियामपश्यत्तत्रस्थां लावण्यललनावधिम् ।। ४३ ।।
तां दृष्ट्वा विस्मयोत्फुल्ललोचनस्तन्मयोऽभवत् ।।
क्षिप्रं तद्दर्शनेनैव स्मरेण तरलीकृतः ।। ४४ ।।
ज्ञात्वा मे सैव पत्नीयं दृष्टा देवप्रसादतः ।।
सापि लावण्यनलिनी राजहंसं विलोक्य तम् ।। ४५ ।।
क्षिप्रं पुलिकिता तस्या विरराज कुचस्थली ।।
एतस्मिन्नंतरे देवि वाणी लिंगात्समुत्थिता ।। ४६ ।।
विश्वावसोः सिद्धपतेः सुतैषा प्राणवल्लभा ।।
कल्पेन पालिता सम्यस्त्वदर्थं नृपसत्तम ।। ४७ ।।
आनीता ते मया पत्नी हत्वा तं राक्षसाधि पम् ।।
गृहाण च मया दत्तां भुंक्ष्व राज्यमकण्टकम् ।। ४८ ।।
इत्युक्तोऽसौ गतो देवि लब्ध्वा भार्यां प्रियां तदा ।।
सांतःपुरपरीवारो लिंगस्यास्य प्रभावतः ।। ४९ ।।
आराधितो नरेंद्रेण दुर्द्धर्षेण महात्मना ।।
तदाप्रभृति देवोऽयं दुर्द्धर्षेश्वरसंज्ञकः ।।
त्रिषु लोकेषु विख्यातो वांछितार्थफल प्रदः ।। 5.2.70.५० ।।
ये पश्यंति विशालाक्षि दुर्द्धर्षेश्वरसंज्ञकम् ।।
ते दुर्द्धर्षा भविष्यंति शत्रूणां समरे सदा ।। ५१ ।।
संक्रांतौ रविवारे च ग्रहणे चंद्र सूर्ययोः ।।
गत्वार्चयंति ये देवि देवं दुर्द्धर्षमीश्वरम्।।
ते प्रयांति विमानेन मदीयं स्थानमुत्तमम् ।। ५२ ।।
पापाचाराश्च ये जीवा दुष्कर्मनिरता नराः ।।
मुच्यंते पातकात्सद्यो दुर्द्धषेंश्वरदर्शनात् ।। ५३ ।।
दर्शनात्स्पर्शनात्सद्यो नामसंकीर्तनादपि ।।
ब्रह्महत्यासहस्रं हि तत्क्षणादेव नश्यति ।। ।। ५४ ।।
कृतघ्नो निंदको दुष्टः पापकर्मा दुरात्मवान् ।।
परदाररतश्चौरो ब्रह्मघ्नो गुरुतल्पगः ।।
मुच्यते सर्वपापेभ्यो दुर्द्धर्षेश्वरदर्शनात् ।। ५५ ।।
अयने विषुवे चैव संप्राप्ते सोमपर्वणि ।।
ये पश्यंति च दुर्द्धर्षं स्नात्वा शिप्राजले शुभे ।।
गंगायास्त्रिगुणं पुण्यं जायते नात्र संशयः ।। ५६ ।।
तत्र यद्दीयते दानं तस्य संख्या न विद्यते ।।
पितरस्तोषितास्तेन आत्मा वै तोषितस्ततः ।। ५७ ।।
कल्पकोटिसहस्रं तु मत्पुरे पूजितो वसेत् ।।
यदा याति च भूलोके तदासौ भूपतिर्भवेत् ।। ५८ ।।
अधृष्यः शत्रुवर्गेण फलं प्राप्नोति चाक्षयम् ।।
पदं यत्त्रिदशैर्वंद्यं पुनरावृत्तिवर्जितम् ।। ।। ५९ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
दुर्द्धर्षेश्वरदेवस्य प्रयागेशमतः शृणु ।। 5.2.70.६० ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवंत्यखण्डे चतुरशीतिलिंगमाहात्म्य उमामहेश्वरसंवादे दुर्द्धर्षेश्वरमाहात्म्यवर्णनंनाम सप्ततितमोऽध्यायः ।। ७० ।।