स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ५६

विकिस्रोतः तः

।। श्रीमहादेव उवाच ।। ।।
षट्पंचाशत्तमं विद्धि रेवंतेश्वरसंज्ञकम् ।।
यस्य दर्शनमात्रेण परा सिद्धिः प्रजायते ।। १ ।।
असहंती पुरा संज्ञा रवेस्तेजोऽतिदुःसहम् ।।
तपः कर्त्तुं गता देवि ज्ञाता सूर्येण सुव्रता ।। २ ।।
अश्वरूपं ततः कृत्वा जगामाथोत्तरान्कुरून् ।।
ददृशे तत्र संज्ञां च वडवारूपधारिणीम् ।। ३ ।।
गता सा सम्मुखं तस्य पृष्ठरक्षणतत्परा ।।
ततोभून्नासिकायोगस्तयोस्तत्र समेतयोः ।। ५ ।।
नासत्य दस्रौ तनयावश्ववक्त्रौ विनिर्गतौ ।।
रेतसोंऽते च रेवंतः खड्गी चर्मी तनुत्रधृक् ।। ६ ।।
अश्वारूढः समुद्भूतस्ततो बाणधनुर्द्धरः ।।
तेन वै जातमात्रेण अश्वारूढेन लीलया ।।
निर्जितं च जगच्चेदं सदेवासुरमानुषम् ।।७ ।।
ततो देवाः पराभूता ब्रह्माणं शरणं गताः ।।
प्रणम्य कथयामासुर्भयकंपितकं धराः ।। ८ ।।
अस्माकं विभवं तेजो रविपुत्रेण नाशितम् ।।
रेवंतेन सुरेंद्रेण शृणु लोकपितामह ।। ९ ।।
तस्य गात्रसमुद्भूतो वह्निर्धावति काल जित् ।।
ज्वलंति पादपास्तेन पतंति शिखराणि च ।। 5.2.56.१० ।।
सर्वतो व्याकुलीभूतं हाहाकारमचेतनम् ।।
तेनैव पीडितं सर्वं ज्वालामालासमाकुलम् ।। ११ ।।
दशदिक्षु प्रवृत्तोऽयं समृद्धो हव्यवाहनः ।।
सर्वं किंशुकसंकाशं प्रज्वलन्निव दृश्यते ।। १२ ।।
इति तेषां वचः श्रुत्वा ब्रह्मणोक्तं वरानने ।।
ज्ञातं मया सुरश्रेष्ठा भवतां कार्यमीदृशम् ।। १३ ।।
भविष्यति च वस्तच्च कांक्षितं यत्सुरोत्तमाः ।।
गच्छध्वं सहसा तस्माच्छंकरं शरणं सुराः ।। १४ ।।
ब्रह्मणो वचनं श्रुत्वा ममांतिकमुपागताः ।।
त्रिदशा भयसंत्रस्ता नत्वा मामि दमब्रुवन् ।। १५ ।।
आदित्यतनयेनैव रेवंतेन महेश्वर ।।
दग्धं त्रिभुवनं सर्वं शरीरस्थेन वह्निना ।।
तेजसा महता चैव विक्रमेण बलेन च ।। १६ ।।
असाध्यः किल सोऽस्माकं सर्वेषां देवसत्तम ।।
भवान्प्रभवते तस्य नान्यः शंकर कश्चन ।। १७ ।।
त्वां प्रपद्यामहे सर्वे भयार्त्ताः शरणार्थिनः ।।
शरणं वरदं देवं त्रिदशानां महेश्वर ।। १८ ।।
मया स्मृतः सूर्यपुत्रो रेवंतस्तत्क्षणात्प्रिये ।।
प्राप्तः प्रीतिप्रसन्नात्मा वचनं चेदमब्रवीत् ।। १९ ।।
किं मया देव कर्त्तव्यं ब्रूहि सर्वमशेषतः ।।
ततो मया सूर्यपुत्र उत्संगे च कृतस्तदा ।। 5.2.56.२० ।।
स्नेहादाचुंबितो मूर्ध्नि परिष्वक्तः पुनःपुनः ।।
ददामि ते महाभाग वरं वरय सुव्रत ।। २१ ।।
परितुष्टोस्मि ते कामं यथेष्टं काममाप्नुहि ।।
इदमाज्ञापयामि त्वां श्रेयश्चैवमवाप्स्यसि ।। २२ ।।
ममाभीष्टं परं स्थानं विद्यते पृथिवीतले ।।
अक्षयं प्रलये पुत्र महाकालवनं शुभम् ।।
तत्र दास्यामि ते स्थानं तत्र कीर्त्तिर्भविप्यति ।। २३ ।।
पूर्वे कंटेश्वरस्यापि स्थानं परमदुर्ल्भम् ।।
तत्र त्वं वस रेवंत लिंगं द्रक्ष्यसि शाश्वतम् ।। २४ ।।
सर्वदा त्रिदशैः पूज्यो भविष्यसि न संशयः ।।
गुह्यकाधिपतिस्त्वं च स्वर्गलोके भविष्यसि ।। २५ ।।
अश्वशालासु सर्वासु पूजनीयो भविष्यसि ।।
नृपतीनां गृहे चैव वसिष्यसि सुपूजितः ।। २६ ।।
तेजो मदीयं तत्स्थानं लिंगाकारं सनातनम् ।।
पूजितं त्रिदशैस्तत्र संसेव्यं यत्नतस्त्वया ।। २७ ।।
एवमुक्तो मया देवि रेवंतो रविजस्तदा ।।
जगामाकाशमाविश्य महाकालवनं क्षणात् ।। २८ ।।
ददर्श तत्र तल्लिंगं ज्योतीरूपं सनातनम् ।।
सूर्यपुत्रस्तु रेवंतो दृष्टो लिंगेन पार्वति ।। २९ ।।
प्रोक्तः प्रणयपूर्वेण दिष्ट्या दृष्टोऽसि सूर्यज ।।
अद्यप्रभृति ते नाम्ना ख्यातिं यास्यामि भूतले ।। 5.2.56.३० ।।
स्थातव्यं मत्समीपे तु सूर्यपुत्र त्वया सदा ।।
अक्षया भविता कीर्त्तिस्त्वदीया भुवनत्रये ।। ३१ ।।
रेवंतेश्वरसंज्ञोऽहं भविष्यामि न संशयः ।।
ये मां द्रक्ष्यंति रेवंत भक्त्या परमया युताः ।।
तेषामश्वा भविष्यंति विजयो यश ऊर्जितम् ।। ३२ ।।
ऐश्वर्यं दानशक्तिश्च पुत्रपौत्रमनंतकम् ।।
गुह्यकानां पतिर्भूत्वा स्वर्गलोके स वत्स्यति ।। ३३ ।।
लिंगस्य वचनं श्रुत्वा प्रोक्तं वै रविसूनुना ।।
रेवंतेन विशालाक्षि संतुष्टेनांतरात्मना ।।३४।।
देहि मे ह्यचला भक्तिं देहि मे स्थानमुत्तमम् ।।
देहि मे परमं ज्ञानं ध्रुवां कीर्तिं च देहि मे ।। ३५ ।।
भगवन्भूतभव्येश भवबंधभयापह ।
संस्कृतार्थोऽस्मि संजातस्तव देवस्य दर्शनात् ।। ३६ ।।
जन्मकोटिसुसंशुद्धा ये त्वां पश्यंति देहिनः ।।
न तेषां पुनरावृत्तिर्घोरसंसारसागरे । ।। ३७ ।।
इत्युक्त्वा रविसूनुर्वै रेवंतो रविवल्लभः ।।
रेवंतेश्वरदेवस्य समीपे संव्यवस्थितः ।। ३८ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।
रेवंतेश्वरदेवस्य घंटेश्वरमथो शृणु ।। ३९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखंडे चतुरशीतिलिङ्ग माहात्म्ये रेवंतेश्वरमाहात्म्यवर्णनंनाम षट्पञ्चाशत्तमोऽयायः ।। ५६ ।।