स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीस्थचतुरशीतिलिङ्गमाहात्म्यम्/अध्यायः ३४

विकिस्रोतः तः

।। श्रीहर उवाच ।। ।।
चतुस्त्रिंशत्तमं विद्धि देवं वै कंथडेश्वरम् ।।
यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते ।। १ ।।
वितस्तायास्तटे रम्ये ब्राह्मणो निवसन्पुरा ।।
बभूव पांडवोनाम दरिद्रेणातिपीडितः ।। २ ।।
ज्ञातिभिश्च परित्यक्तो दुष्टया भार्यया तथा ।।
कंथाप्येका स्थिता यस्य सर्वस्वप्रेमधारिणी ।। ३ ।।
तेनाहं सुतकामेन तोषितो गिरिगह्वरे ।।
मयाप्युक्तं विशालाक्षि पुत्रस्तव भविष्यति ।। ४ ।।
तस्य पुत्रः समुत्पन्नः कंथामध्यादयो निजः ।।
शीतोष्णवारिणी कंथा तस्य पुत्रस्य साऽभवत् ।। ५।।
स च लब्धः प्रसादेन मदीयेन वरानने ।।
रुद्रेण च वरो दत्तः कंथाया भविता पुनः ।। ६ ।।
अथ षष्ठे गते वर्षे मौंजीबंधमचिंतयत् ।।
तदामंत्र्य मुनीन्सर्वान्प्रसाद्य च पुनः पुनः ।।
नमस्कृत्य ऋषीन्सर्वान्पूजयामास भक्तितः ।। ७ ।।
फलैर्वित्तानुसारेण मौंजी तस्याप्यबंधत ।।
तेऽप्युक्ता मुनयः सर्वे प्रसाद्य च पुनःपुन ।। ८ ।।
दीयतामाशिषो ह्यस्मै पुत्राय मुनिसत्तमाः ।।
मम पुत्रस्य पुत्रोऽयं दीर्घायुर्जायतां चिरम् ।। ९ ।।
तूष्णींभूयः स्थिताः सर्वे तच्छ्रुत्वा नोत्तरं ददुः ।।
यदा ते नोत्तरं प्रोचुस्तदा मुनिवरः स्वयम् ।।
ध्यानेन चिंतयामास नूनमल्पायुषं सुतम् ।। 5.2.34.१० ।।
इति ज्ञात्वा तु संमोहमगमत्सहसा मुनिः ।।
विललाप स दुःखार्त्तः सुतस्नेहेन दुःखितः ।। ११ ।।
।। वाडव उवाच।। ।।
दत्तः स्वयं महेशेन ममाल्पायुः कथं सुतः ।।
रुद्रेण च वरो दत्तः प्रसन्नेन पुरा मम ।। १२।।
मत्तुल्यवीर्यः पुत्रस्ते कंथामध्याद्भ विष्यति ।।
जातं च दत्त्वा ह्यल्पायुं मिथ्या त्र्यक्षस्य तद्वचः ।। १३ ।।
पितरं दुःखितं दृष्ट्वा तूष्णींभूतो मुनिस्तदा ।।
स बालः सहसा वाक्यं बभाषे हर्षवर्द्धनम् ।। १४ ।।
त्यजत भयमिदानीं यन्ममार्थे विषण्णा विनिहतनिजयत्नं प्रेतराजं करोमि ।।
शृणुत मम गिरं भोः सेश्वरा लोकपालाः पितृपतिविजयार्थं सत्प्रतिज्ञा ममैषा ।। १५ ।।
अतिविषमतपोभिः शंकरं तोषयित्वा स्वपितुरपि च भक्त्या हन्मि मृत्योर्जयाशाम् ।।
किमतिशयविषाद व्याकुलास्तात सर्वे सपदि पितृपतिं तं स्वे वशे स्थापयामि ।। १६ ।।
प्रयामि रुद्रं शरणं महेश्वरं देवं वरं चाप्युमयाऽविहीनम् ।।
शृण्वंतु सर्वे मुनयः समंतान्न मादृशे मृत्युपराभवोस्ति ।। १७ ।।
तपोभिरुग्रैः शितिकंठपादौ प्रसाद्य मृत्युं न चिराद्विनेष्ये ।।
कंथाजवाक्यामृतलोलनेत्राः संजातरोमां चलसत्स्वदेहाः ।। १८ ।।
पप्रच्छुरेनं मुनयः शिशुं तं जानासि रुद्रं परमं कथं त्वम् ।।
वयं चिरं कालमुपासमानास्तपोभिरुग्रैर्व्रतसंचयैश्च ।। १९ ।।
तथापि विद्मो न वयं महेशं ज्ञातस्त्वयासौ कथमर्भकेण ।।
ईहामहे तं किल पुत्र सम्यक्छ्रोतुं प्रहर्षाद्भुतजातरोमाः ।। 5.2.34.२० ।।
ज्ञातस्त्वया कुत्र कथं महेशो महेश्वरो वै भुवनैकनाथः ।। २१ ।।
इति तेषां वचः श्रुत्वा मुनीनां भावितात्मनाम् ।।
स बालः कथयामास वृत्तांतं पर्वतात्मजे ।। २२ ।।
ममात्र क्रीडतः सिद्धः सिद्धिदः समुपागतः ।।
विज्ञायाल्पायुषं मां तु वात्सल्यादब्रवीदिदम् ।। २३ ।।
गच्छ पुत्र ममादेशान्महाकालवनोत्तमे ।।
दक्षिणे चास्ति यल्लिंगमानंदेश्वरलिंगतः ।। २४ ।।
तमाराधय शीघ्रं त्वं चिरजीवी भविष्यसि ।।
तस्योपदेशदानेन ज्ञातं सम्यङ्महेश्वरात् ।। २५।।
नान्यो देवोस्ति लोकेषु सत्यं सत्यं मुनीश्वराः ।।
तस्मादद्यैव यास्यामि महाकालवने शुभे ।। २६ ।।
लिंगमाराधयिष्यामि विषादस्त्यज्यतामिह ।।
तस्य तद्वचनं श्रुत्वा तेन सार्द्धं महर्षयः ।। २७ ।।
पिता च विस्मितो देवि सर्व एव समागताः ।।
देवमाराधयामास बालः कालजिघांसया।। २८ ।।
लिंगमध्यात्ततो वाणी निःसृता पर्वतात्मजे ।।
अहो तुष्टोस्मि ते वत्स कं कामं प्रददाम्यहम् ।। २९ ।।
।। बाल उवाच ।। ।।
यदि तुष्टोऽसि मे देव ये त्वां पश्यंति शंकर ।।
पापकंथाविनिर्मुक्तास्ते संतु चिरजीविनः ।। 5.2.34.३० ।।
बालस्य भाषितं श्रुत्वा लिंगे नोक्तं यशस्विनि ।।
ये च मां पूजयिष्यंति श्रद्धया परया युताः ।।
ते भविष्यंति सततं जरामरणवर्जिताः ।। ३१ ।।
लप्स्यंते परमान्कामान्भविष्यंति गणोत्तम ।।
पूज्याः सर्वेषु लोकेषु सर्वालंकारभूषिताः ।। ३२ ।।
एवं लब्धवरः कंथः प्रांजलिः समुपस्थितः ।।
लिंगेनोक्तः प्रसन्नेन भूयो वरय सुव्रत ।। ३३ ।।
वरो वै दुर्लभो लोके देवदानवगुह्यकैः ।।
मयावतारितो यस्मान्नास्त्यदेयं तवाधुना ।। ३४ ।।
बालेनोक्तो महादेव यदि देयो वरः पुनः ।।
मन्नाम्ना देव ते ख्यातिर्भूयात्त्रिभुवने भुवि ।। ३५ ।।
एवमस्त्विति लिंगेन प्रोक्तं तुष्टेन पार्वति ।।
तदाप्रभृति देवेशो विख्यातः कंथडेश्वरः ।।
यस्य दर्शनमात्रेण चिरायुर्जायते नरः ।। ३६ ।।
यः समीक्षति तल्लिंगं कंथडेश्वरमीश्वरम् ।। ३७ ।।
पापकंथाविनिर्मुक्तो मुक्तिं यास्यति गौरि सः ।।
पुण्यं यशस्यं गेयं तल्लिंगं पापप्रणाशनम् ।।
पुनाति पातकान्सर्वान्मम नामानुकीर्तनात् ।। ३८ ।।
तेऽधन्याः पुरुषा लोके तेषां जन्म निरर्थकम्।।
यैर्न दृष्टो महाकाले देवोऽसौ कंथडेश्वरः ।। ३९ ।।
एष ते कथितो देवि प्रभावः पापनाशनः ।।
कंथडेश्वरदेवस्य इन्द्रेश्वरमथो शृणु ।। 5.2.34.४० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखण्डे चतुरशीतिलिङ्गमाहात्म्ये कंथडेश्वरमाहात्म्यवर्णनंनाम चतुस्त्रिंशोऽध्यायः ।। ३४ ।।