स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ७१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

।। व्यास उवाच ।। ।।
भगव न्भवता सर्वं कथितं देवमूर्तिना ।।
अवंतीतीर्थमाहात्म्यं पवित्रं वेदसंमितम् ।। १ ।।
भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ।।
महाकालवने रम्ये अवंत्यां भुवि सत्तम ।।
तीर्थानि कतिसंख्यानि विद्यंते ह्यत्र सुव्रत ।। २ ।।
।। सनत्कुमार उवाच ।। ।।
श्रूयतां भो द्विजश्रेष्ठ कथां पापहरां पराम् ।। ।।३।।
उमामहेश्वरसंवादं नारदस्य च धीमतः ।।
नारदेन पुरा पृष्टं प्रश्नमेतद्द्विजोत्तम ।। ४ ।।
।। नारद उवाच ।। ।।
भगवञ्च्छ्रोतुमिच्छामि महाकाल वने शुभे ।।
तीर्थानि यानि वर्तंते तानि नो वद विस्तरात् ।। ५ ।।
इति पृष्टस्तदा विप्र नारदेन पुराऽनघ ।।
उवाच श्लक्ष्णया वाचा उमया सहितो हरः ।। ६ ।।
।। श्रीमहादेव उवाच ।। ।।
शृणुष्व भो ऋषिश्रेष्ठ महाकालवने शुभे ।।
तीर्थानि यानि तिष्ठंति तानि वक्ष्यामि सुव्रत ।। ७ ।।
पुष्कराद्यानि तीर्थानि यानि कानि महीतले ।।
तानि सर्वाणि वर्तंते महाकालवनोत्तमे ।। ८ ।।
असंख्यातसहस्राणि कोटिकोटीनि सत्तम ।।
रुद्रसरे निमज्जंति कोटितीर्थं तथोच्यते ।। ९ ।।
नीहारकणिकावृष्टिं गिरौ वर्षंति किन्नराः ।।
हेमंते चैव दृश्यंते तीर्थे पैशाचमोचने ।। 5.1.71.१० ।।
न हि संख्यां विजानामि तीर्थानां भुवि सत्तम ।।
कियन्ति संति तीर्थानि लिंगानि च तथैव च ।। ११ ।।
तथाऽपि च प्राधान्येन कथयिष्यामि सत्तम ।।
संवत्सरस्य यावंति अहानि च द्विजोत्तम ।। १२ ।।
तावंति प्रापणीयानि प्रसिद्धानि परंतप ।।
वत्सरे परिपूर्णे च जायतेऽवंतियात्रिका ।। १३ ।।
विधिवत्कुरुते यस्तु साक्षाच्छंभुर्भवेच्च सः ।।
मन्वंतरसहस्रेषु काशीवासे च यत्फलम् ।। १४ ।।
तत्फलं जायतेऽवंत्यां वैशाखे पंचभिर्दिनैः ।।
अवंती यात्रा कर्तव्या प्रयत्नेन मुमुक्षुणा ।। १५ ।।
माधवेऽपि विशेषेण ह्यवंतीस्नानमाचरेत् ।।
यो हि वैशाखमासाद्य अवंत्यां व्यास मानवः ।। १६ ।।
संवत्सरव्रती स्नातस्तीर्थेतींर्थे यथाविधि ।।
दत्त्वा दानानि सर्वाणि समूलं फलमश्नुते ।। १७ ।।
भुक्त्वा भोगान्सुविपुलाञ्छिवलोके महीयते ।।१८।।
माहात्म्यमेतच्छिवभक्तिवर्द्धनं यशस्करं पुण्यविवर्द्धनं च ।।
यः श्रावयेद्वा शृणुयाच्च भक्त्या कुलं समुद्धृत्य हरः पदं व्रजेत् ।। १९ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पंचम आवंत्यखंडेऽवन्तीक्षेत्रमाहात्म्ये व्याससनत्कुमारसंवादे ऽवन्तीक्षेत्रमाहात्म्यवर्णनंनामैक सप्ततितमोऽध्यायः ।। ७१ ।। ।। छ ।।
 ।।
इति श्रीस्कांदे महापुराणे पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्यं प्रथमं सम्पूर्णम् ।। ( ५-१) ।।