स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ६४

विकिस्रोतः तः


।। सनत्कुमार उवाच ।। ।।
अतः परं प्रवक्ष्यामि वीरेश्वरमथो शृणु ।।
तस्मिंस्तीर्थे नरः स्नात्वा वीरलोकमवाप्नुयात् ।। १ ।।
नागानां प्रवरं तीर्थं सर्वकामवरप्रदम् ।।
कालभैरवमित्याख्यं तच्च तीर्थं परं स्मृतम् ।। २ ।।
यस्य दर्शनमात्रेण सर्वदुःखातिगो भवेत् ।। ३ ।।
।। व्यास उवाच ।। ।।
कस्मिन्काले हि विख्यातं कालभैरवसंज्ञितम् ।।
तीर्थं मुनिवरश्रेष्ठ एतद्विस्तरतो वद ।। ४ ।।
।। सनत्कुमार उवाच ।। ।।
पुराऽयं भैरवो योगी योगिनीत्रासकारकः ।।
कालचक्रकृताः कृत्या योगिनीनां गणास्तदा ।। ५ ।।
तासां कालीति विख्याता योगिनी परमोत्तमा ।।
तयायं पालितो नित्यं पुत्रवद्भैरवोऽमलः ।। ६ ।।
तेनैते च विनिर्धूता दोषोत्पाताश्च सत्तम ।।
त्रिविधा भुवि विख्याताः सर्वविघ्नकराः पराः ।। ७ ।।
कालकृत्यास्तदा तेन भ्रंशिताः परमात्मना।।
महामारी पूतना कृत्या शकुनी रेवती खला।।८।।
कोटरी तामसी माया नवैता मातृकाः स्मृताः।।
दुष्टदोषवहा दुष्टाः सर्वप्राणिभयंकराः ।।९।।
वशीचक्रे स धर्मात्मा सर्वकामवरप्रदाः ।।
शिप्रातीरे स्थितो नित्यं कूले चोत्तरतः शुभे ।।5.1.64.१०।।
ऊषरस्य परे पूर्वे सोऽपि तिष्ठति सर्वदा ।।
आषाढस्य सिते पक्षे रविवारे समाहितः ।।११ ।।
नवमीं चाऽष्टमीं प्राप्य चतुर्दश्यां विशेषतः ।।
पूजां कुर्वंति ये केचिन्नरा निश्चलमानसाः ।। १२ ।।
विवाहे पुत्रजनने मांगल्ये च शुभे परम् ।।
पत्रपुष्पार्कगंधैश्च नैवेद्यैर्विविधैस्तथा ।। १३ ।।
तांबूलवासगंधाद्यैः पूजयेद्वरद रूपिणम् ।।
विप्राणां भोजनैर्होमैस्तर्पयेत्सततं विभुम् ।। १४ ।।
एतत्परमकल्याणमेतत्परममंगलम् ।।
नत्वा स्तुत्वा च तं देवं सर्वकामार्थसिद्धये ।। ।। १५ ।।
सकलकलुषहारी धूर्तदुष्टांऽतकारी सुचिरचरितचारी मुंडमौंजीप्रचारी ।।
करकलितकपाली कुण्डली दंडपाणिः स भवतु सुखकारी भैरवो भावहारी ।। १६ ।।
विविधरासविलासविलासितं नववधूरवधूतपराक्रमम् ।।
मदविघूर्णितगोष्पदगोष्पदं भवपदं सततं सततं स्मरे ।। १७ ।।
अमलकमलनेत्रं चारुचंद्रावतंसं सकलगुणगरिष्टं कामिनीकामरूपम् ।।
परिहृतपरितापं डाकिनीनाशहेतुं भज जन शिवरूपं भैरवं भूतनाथम् ।।। ।। १८ ।।
सबलबलविघातं क्षेत्रपालैकपालं विकटकटिकरालं ह्यट्टहासं विशालम् ।।
करगतकरवालं नागयज्ञोपवीतं भज जन शिवरूपं भैरवं भूतनाथम् ।। १९ ।।
भवभयपरिहारं योगिनीत्रासकारं सकलसुरगणेशं चारुचंद्रार्कनेत्रम् ।।
मुकुटरुचिरभालं मुक्तमालं विशालं भज जन शिवरूपं भैरवं भूतनाथम् ।। 5.1.64.२० ।।
चतुर्भुजं शंखगदाधराऽऽयुधं पीतांबरं सांद्रपयोदसौभगम् ।।
श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं शीलप्रदं शंकररक्षणं भजे ।। २१ ।।
लोकाऽभिरामं भुवनाभिरामं प्रियाभिरामं यशसाभिरामम् ।।
कीर्त्याभिरामं तपसाऽभिरामं तं भूतनाथं शरणं प्रपद्ये ।। २२ ।।
आद्यं ब्रह्मसनातनं शुचिपरं सिद्धिप्रदं कामदं सेव्यं भक्तिसमन्वितं हरिहरैः सृष्ट्यासहं साधुभिः ।।
योग्यं योगविचारितं युगधरं योग्याननं योगिनं वंदेहं सकलं कलंकरहितं सत्सेवितं भैरवम् ।। २३ ।।
भैरवाष्टकमिदं पुण्यं प्रातःकाले पठेन्नरः ।।
दुःस्वप्ननाशनं तस्य वांछितार्थफलं भवेत्। ।। २४ ।।
राजद्वारे विवादे च संग्रामे संकटेतथा।।
राज्ञा कुद्धेन चाऽऽज्ञप्ते शत्रुबंधगते तथा ।। २५ ।।
दारिद्र्यदुःखनाशाय पठितव्यं समाहितैः ।।
न तेषां जायते किंचिद्दुर्लभं भुवि वांछितम् ।।२६।।
।। इति भैरवाष्टकम् ।। ।।
अस्मिंस्तीर्थे प्रकर्तव्यं स्नानदानादिकं नरैः।।
संसारभयभीतैश्च पूजितो भैरवो वरः ।।
तस्मात्सर्वप्रयत्नेन कर्तव्यं तीर्थमुत्तमम्।। २७ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डे ऽवन्तीक्षेत्रमाहात्म्ये कालभैरवतीर्थयात्रावर्णनंनाम चतुःषष्टितमोऽध्यायः ।। ६४ ।।