स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ६३

विकिस्रोतः तः


।। सनत्कुमार उवाच ।। ।।
कंथडेश्वर इति ख्यातं तत्र तीर्थमनुत्तमम् ।।
तत्र तीर्थे नरः स्नात्वा दृष्ट्वा देवं महेश्वरम् ।। १ ।।
मुच्यते सर्वपापेभ्यः शुचिः प्रयतमानसः ।।
विमानशतसंयुक्तः शिवलोके महीयते ।। २ ।।
भुवि पुण्यतमं तीर्थं सर्वपापहरं परम् ।।
खगर्तासंगमो यत्र गंगेश्वरसमीपतः ।। ३ ।।
महापापहरं पुण्यं महापुण्यफलप्रदम् ।।
आकाशात्पतिता यत्र गंगा त्रैलोक्य पावनी ।। ४ ।।
विधृता शिरसि सद्यो महादेवेन शंभुना ।।
तस्मिंस्तीर्थे नरः स्नात्वा गंगेशमवलोकयेत् ।। ५ ।।
गंगास्नानफलं प्राप्य विष्णु लोके महीयते ।।
वीरेश्वरमनुप्राप्य तस्मिंस्तीर्थे नरो वसेत् ।। ६ ।।
सर्वपापविशुद्धात्मा वीरलोकमवाप्नुयात्।।
तीर्थमन्यन्महापुण्यं भुवि ख्यातं महर्षिभिः ।। ७ ।।
वामनकुण्डेति विख्यातं त्रिषु लोकेषु विश्रुतम् ।।
यस्य दर्शनमात्रेण ब्रह्महत्यां व्यपोहति ।। ८ ।।
मनोरथशतं प्राप्य पश्चाद्विष्णु पुरं व्रजेत् ।।
।। व्यास उवाच ।। ।।
कदा काले समुत्पन्नं वामनाख्यं पुराऽनघ ।। ९ ।।
तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ।। ।।
।। सनत्कुमार उवाच ।। ।।
शृणुष्व भो द्विजश्रेष्ठ कथां पापहरां पराम् ।। 5.1.63.१० ।।
यस्य श्रवणमात्रेण सर्वपापात्प्रमुच्यते ।।
दैत्येंद्रस्तु पुरा प्रोक्तो विष्णुभक्तिपरायणः ।। ११ ।।
प्रह्राद इति विख्यातः सर्वधर्मभृतां वरः ।।
आचारविजितो धर्मः सत्येन विजिता रमा ।। १२ ।।
धैर्येण च धृता लोकाः क्षमया विधृता मही ।।
गांभीर्येणाऽर्णवा दिव्याः शौर्येण शत्रुणा गणाः ।। १३ ।।
प्रश्रयेणाभ्यागताश्च जितास्तेन महात्मना ।।।
दक्षिणाभिर्जितो यज्ञो हविषा हव्यवाहनः ।। १४ ।।
शौचाऽऽचारविशुद्धात्मा तपसा च हताऽशुभः ।।
दानमानजिता विप्रा भोजनाच्छादना दिभिः ।। १५ ।।
संस्कारेण जितं जन्म दमेनाऽऽत्मा सनातनः ।।
प्राणायामजितो वायुर्योगध्यानजितो हरिः ।। १६ ।।
ईदृशश्च महायोगी सत्यधर्म परायणः ।।
प्रह्लादेन समो धीरो न भूतो न भविष्यति ।। १७ ।।
तस्य पौत्रः सदाचारी बलिरित्यभिधीयते ।।
तस्य पालयतः सम्यक्प्रजाः सम्यग्विवर्धिताः ।। १८ ।।
नाल्पायुर्न जडो मूर्खो न रोगी न च मत्सरी ।।
अपुत्रो द्रव्यहीनश्च कोऽपि नाऽस्ति महीतले ।। १९ ।।
महाराजो महीपालो यज्वा विपुलदक्षिणः ।।
सप्तद्वीपवती तेन पालिता वसुधा सदा ।। 5.1.63.२० ।।
एकदा च समासीने सभामध्ये वरासने ।।
जय शब्दे वर्तमाने गंधर्वा ललितं जगुः ।। २१ ।।
वाद्यमानेषु वाद्येषु ननृतुश्चाऽप्सरोगणाः ।।
कथायां कथ्यमानायां शुभायां च विचक्षणैः ।। २२ ।।
सूता वैतालिकाः सिद्धाश्चारणाश्च बहुश्रुताः ।।
ऋषयश्च समायातास्तत्रैव द्विजसत्तम ।। २३ ।।
सुन्दोपसुन्दतुहुंडाद्या महिषासुरकोल्बणाः ।।
शुम्भनिशुम्भधूम्राक्षकालकेयाश्च दानवाः ।। २४ ।।
कालनेमिश्च विक्रांतो दौर्हृदो मूषको यमः ।।
निकुम्भः कुम्भविशठो ह्यन्धकश्च महाबलः ।। ।। २५ ।।
शंखो जलंधरो रौद्रो वातापी च बलाधिकः ।।
सर्वजिद्विश्वहंता च कामचारी हलायुधः ।। २६ ।।
एते चाऽन्ये च बहवो दनुवंशवि वर्धनाः ।।
उपासांचक्रिरे तत्र बलिराजमकल्मषम् ।। २७ ।।
सिद्धा नागाश्च यक्षाश्च किन्नराः किंपुरुषास्तथा ।।
खेचरा भूचरा बाला राक्षसाश्चैव दारुणाः ।। २८ ।।
एते चाऽन्ये च बहवो राजानं पर्युपासत ।।
तत्र सभा महादिव्या शुशुभे च द्विजोत्तम ।। २९ ।।
ग्रहैरुज्वलितैः कीर्णो शरदीव नभःस्थलम् ।।
तत्सभायां समासीनो रराज बलिराट् तथा ।। 5.1.63.३० ।।
मरुद्भिरिव संवीतो वासवो दिवि देवतैः ।।
एकदा च सभामध्ये नारदो देवदर्शनः ।। ३१ ।।
आगतस्तेषु सर्वेषु दानवेषु स्थितेषु च ।।
दृष्ट्वा तमागतं सर्वे ह्युत्तस्थुर्दितिनंदनाः ।। ३२ ।।
ववन्दिरे सर्वशस्तु बलिना किंनरोत्त मम्।।
सकृत्य चासनं दत्त्वा पप्रच्छ कुशलं नृपः ।। ३३ ।।
कृत्वाऽऽतिथ्यं समासीनो नारदः प्राह सत्तमः ।।
मेघगंभीरया वाचा बलिं प्राहर्षिस त्तमः ।। ३४ ।।
।। नारद उवाच ।। ।।
श्रूयतां दितिजश्रेष्ठ गतोऽहं वृषमंदिरे ।।
तत्र देवसभा रम्या दिव्याऽभिप्रायसंयुता ।।
तत्र देवाः सगंधर्वाः पुरंदरपुरोगमाः ।। ३५ ।।
समासीनाः कथां पुण्यां कथयंति परस्परम् ।।
तत्र दैत्यकथां शुभ्रां मया ख्यातां न सेहिरे ।। ३६ ।।
हिरण्यकशिपुर्दैत्यः पुराऽऽसीच्च प्रजापतिः ।।
त्रैलोक्यविजयी नेता येनेयं वसुधा जिता ।। ३७ ।।
सर्वलोकं वशीकृत्य बुभुजे च वसुन्धराम् ।।
अतीव तेजःसंपन्नो महाबलपराक्रमः ।। ३८ ।।
वशी सर्वत्रगः कामी नृसिंहेन निपातितः ।।
बलिं कियद्बलं लोके नारद त्व प्रशंससि ।। ३९ ।।
इति मां धर्षयित्वा च बिडौजा लोकसंग्रही ।।
बहुधा वादयन्वादान्कटुकान्दानवोत्तम ।। 5.1.63.४० ।।
तस्मात्त्वं दानवश्रेष्ठ पितृपर्यागतां महीम् ।।
विजित्य सार्वभौमत्वं लभस्व वसुधाधिप ।। ४१ ।।
कियद्बलधृता नूनं देवाश्च दनुजोत्तम ।।
पलायनपरा दांता सदैव रणभीरवः ।। ४२ ।।
मम वाक्यपरो भूत्वा त्रैलोक्याधिपतिर्भव ।।
नारदस्य वचः श्रुत्वा वलिर्वैरोचनिस्तदा ।। ४३ ।।
चकार कोपमतुलं त्रैलोक्यविजये द्विज ।।
मंत्रयित्वाऽसुरान्सर्वान्सर्वदैत्यजनेश्वरः ।। ४४ ।।
संग्राममकरोत्तीव्रं वासवेन बलीयसा ।।
जित्वा च सकलाल्देवान्वशीचक्रे सवासवान् ।। ४५ ।।
सर्वलोकेश्वरो जातो बलिर्वैरोचनोऽसुरः ।।
हताधिकारास्त्रिदशा भ्रष्टराज्याः पराजिताः ।। ४६ ।।
विचरंति यथा मर्त्यास्तेन देवगणा भुवि ।।
किंचित्कालं समासाद्य ब्रह्माणं शरणं ययुः ।। ४७ ।।
भो ब्रह्मन्बलिना भ्रष्टा देवलोकात्परंतप ।।
किं कुर्मः क्व च गच्छामः कमुपा यं चरामहे ।। ४८ ।।
।। ब्रह्मोवाच ।। ।।
श्रूयतां भोः सुरश्रेष्ठा युष्माकं साधनं परम् ।।
यूयं यात पुरीं रम्यां पद्मावतीमम रोत्तमाः ।। ४९ ।।
तत्र तीर्थवरं श्रेष्ठं नाम्ना चोत्तरमानसम् ।।
यत्राऽष्टसिद्धिदा ख्याता महासिद्धिप्रदा नृणाम् ।। 5.1.63.५० ।।
निधयश्च नवैवापि तत्र तिष्ठंति सत्तम ।।
तस्यैव दक्षिणे भागे विष्णुतीर्थमनुत्तमम्।।५१।।
तत्र स्नात्वा नरः पश्येत्सिद्धेश्वरीं सुसिद्धिदाम् ।।
ऋद्धिसिद्धिपरोभूत्वा विष्णु लोके महीयते ।। ५२ ।।
आश्विनस्य सिते पक्षे दशम्यां दिवसे तथा ।।
अष्टसिद्धिशमीदेशे गणेश्वरं प्रपूजयेत् ।। ५३ ।।
विजयी सर्वलोकेषु जाय ते नात्र संशयः ।।
शमीमूलस्थितं नित्यमृद्धिसिद्धिवरप्रदम्।। ५४ ।।
पूजयेद्वै नरो नित्यं गणेशं सर्वकामदम् ।।
सर्वकामवरं लब्ध्वा पुत्रवान्धनवान्भवेत् ।। ५५ ।।
तस्मात्सर्वप्रयत्नेन महाकालवनं व्रजेत् ।।
यत्र विष्णुसरस्तीर्थं तत्र गच्छत माचिरम् ।। 5६ ।।
उपासनां सुरश्रेष्ठा विष्णोरतु लेतेजसः ।।
कुरुध्वं सर्वभीतिभ्यस्त्राता स स्यात्सुरोत्तमाः ।। ५७ ।।
इति श्रुत्वा वचस्तस्य ब्रह्मणः शंसितात्मनः ।।
महाकालवने प्राप्ता देवास्ते कार्यसाधकाः ।। ५८ ।।
अत्राऽऽगात्य शुचीभूय स्नानदानादिकर्मभिः ।।
उपासांचक्रिरे सिद्धा विष्णुभक्तिपरायणाः ।। ५९ ।।
ब्रह्माणमथ ते सर्वे पप्रच्छुर्विधिमादरात्।।
उपासनाया देवस्य देवाः शक्रपुरोगमाः ।। 5.1.63.६० ।।
।। देवा ऊचुः ।। ।।
ब्रह्मन्केन प्रकारेण विष्णुभक्तिः परा भवेत्।।
तत्सर्वं श्रोतु मिच्छामस्त्वत्तो ब्रह्मविदां वर ।। ६१ ।।
।। ब्रह्मोवाच ।। ।।
श्रूयतां भोः सुरश्रेष्ठा विष्णुभक्तिमनुत्तमाम् ।।
शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् ।। ६२ ।।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ।।
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।। ६३ ।।
येषामिंदीवरश्यामो हृदयस्थो जनार्दनः ।।
अभीप्सितार्थसिद्ध्यर्थं पूज्यते यः सुरैरपि ।। ६४ ।।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ।।
कल्पादौ सृष्टिकामेन प्रेरितोहं च शौरिणा ।। ६५ ।।
न शक्तो वै प्रजाः कर्तुं विष्णुध्यानपरायणः ।।
एतस्मिन्नंतरे सद्यो मार्कण्डेयो महाऋषिः ।। ६६ ।।
सर्वसिद्धेश्वरो दांतो दीर्घायुर्विजितेंद्रियः ।।
मया दृष्टो ऽथ गत्वा तं तदाहं समुपस्थितः ।।
ततः प्रफुल्लनयनौ सत्कृत्य चेतरेतरम् ।। ६७ ।।
पृच्छमानौ परं स्वास्थ्यं सुखासीनौ सुरोत्तमाः ।।
तदा मया स पृष्टो वै मार्कण्डेयो महामुनिः ।। ६८ ।।
भगवन्केन प्रकारेण प्रजा मेऽनामया भवेत् ।।
तत्सर्वं श्रोतुमिच्छामि भगवन्मुनिवंदित ।। ६९ ।।
।। श्रीमार्कण्डेय उवाच ।। ।।
विष्णुभक्तिः परा नित्या सर्वार्तिदुःखनाशिनी ।।
सर्वपापहरा पुण्या सर्वसुखप्रदायिनी ।। 5.1.63.७० ।।
एषा ब्राह्मी महाविद्या न देया यस्य कस्यचित् ।।
कृतघ्नाय ह्यशिष्याय नास्तिकायानृताय च ।। ७१ ।।
ईर्ष्यकाय च रूक्षाय कामिकाय कदाचन ।।
तद्गतं सर्वं विघ्रंति यत्तद्धर्मं सनातनम् ।। ७२ ।।
एतद्गुह्यतमं शास्त्रं सर्वपापप्रणाशनम् ।।
पवित्रं च पवित्राणां पावनानां च पावनम् ।।७३।।
[१]विष्णोर्नामसहस्रं च विष्णुभक्तिकरं शुभम् ।।
सर्वसिद्धिकरं नृणां भुक्तिमुक्तिप्रदं शुभम् ।। ७४ ।।
ॐ अस्य श्रीविष्णुसहस्रनामस्तोत्रमंत्रस्य मार्कंडेय ऋषिः विष्णुर्देवता अनुष्टुप्च्छंदः सर्वकामावात्यर्थे जपे विनियोगः ।।
अथ ध्यानम् ।।
सजलजलदनीलं दर्शितोदारशीलं करतलधृतशैलं वेणुवाद्ये रसालम् ।।
व्रजजन कुलपालं कामिनीकेलिलोलं तरुणतुलसिमालं नौमि गोपालबालम् ।।७५ ।।
ॐविश्वं विष्णुर्हषीकेशः सर्वात्मा सर्वभावनः ।।
सर्वगः शर्वरीनाथो भूतग्रामाऽऽशयाशयः ।। ७६ ।।
अनादिनिधनो देवः सर्वज्ञः सर्वसंभवः ।।
सर्वव्यापी जगद्धाता सर्वशक्तिधरोऽनघः ।।७७।
जगद्बीजं जगत्स्रष्टा जगदीशो जगत्पतिः ।।
जगद्गुरुर्जगन्नाथो जगद्धाता जगन्मयः ।।७८।।
सर्वाऽऽकृतिधरः सर्वविश्वरूपी जनार्दनः ।।
अजन्मा शाश्वतो नित्यो विश्वाधा रो विभुः प्रभुः ।। ७९ ।।
बहुरूपैकरूपश्च सर्वरूपधरो हरः ।।
कालाग्निप्रभवो वायुः प्रलयांतकरोऽक्षयः ।। 5.1.63.८० ।।
महार्णवो महामेघो जलबुद्बुदसं भवः ।।
संस्कृतो विकृतो मत्स्यो महामत्स्यस्तिमिंगिलः ।। ८१ ।।
अनंतो वासुकिः शेषो वराहो धरणीधरः ।।
पयःक्षीरविवेकाढ्यो हंसो हेम गिरिस्थितः ।। ८२ ।।
हयग्रीवो विशालाक्षो हयकर्णो हयाकृतिः ।।
मंथनो रत्नहारी च कूर्मो धरधराधरः ।। ८३ ।।
विनिद्रो निद्रितो नंदी सुनंदो नंदनप्रियः ।।
नाभिनालमृणाली च स्वयंभूश्चतुराननः ।। ८४ ।।
प्रजापतिपरो दक्षः सृष्टिकर्ता प्रजाकरः ।।
मरीचिः कश्यपो दक्षः सुरासुरा गुरुः कविः ।। ८५ ।।
वामनो वाममार्गी च वामकर्मा बृहद्वपुः ।।
त्रैलोक्यक्रमणो दीपो बलियज्ञविनाशनः ।। ८६ ।।
यज्ञहर्ता यज्ञकर्ता यज्ञेशो यज्ञभुग्विभुः ।।
सहस्रांशुर्भगो भानुर्विवस्वान्रविरंशुमान् ।। ८७ ।।
तिग्मतेजाश्चाल्पतेजाः कर्मसाक्षी मनुर्यमः ।।
देवराजः सुरपतिर्दानवारिः शची पतिः ।। ८८ ।।
अग्निर्वायुसखो वह्निर्वरुणो यादसां पतिः ।।
नैर्ऋतो नादनोऽनादी रक्षयक्षोधनाधिपः ।। ८९ ।।
कुबेरो वित्तवान्वेगो वसुपालो विलासकृत् ।।
अमृतस्रवणः सोमः सोमपानकरः सुधीः ।। 5.1.63.९० ।।
सर्वौषधिकरः श्रीमान्निशाकरदिवाकरः ।।
विषारिर्विषहर्ता च विषकंठधरो गिरिः ।। ९१ ।।
नीलकंठो वृषी रुद्रो भालचंद्रो ह्युमापतिः ।।
शिवः शांतो वशी वीरो ध्यानी मानी च मानदः ।। ९२ ।।
कृमिकीटो मृगव्याधो मृगहा मृगलाञ्छनः ।।
बटुको भैरवो बालः कपाली दंडविग्रहः ।। ९३ ।।
स्मशानवासी मांसाशी दुष्टनाशी वरांतकृत् ।।
योगिनीत्रासको योगी ध्या नस्थो ध्यानवासनः ।। ९४ ।।
सेनानीः सेनदेः स्कंदो महाकालो गणाधिपः ।।
आदिदेवो गणपतिर्विघ्नहा विघ्ननाशनः ।। ९५ ।।
ऋद्धिसिद्धिप्रदो दंती भालचन्द्रो गजाननः ।।
नृसिंह उग्रदंष्ट्रश्च नखी दानवनाशकृत् ।। ९६ ।।
प्रह्रादपोषकर्ता च सर्वदैत्यजनेश्वरः ।।
शलभः सागरः साक्षी कल्प कल्पकः ।।९७ ।।
हेमदो हेमभागीच हिमकर्ता हिमाचलः ।।
भूधरो भूमिदो मेरुः कैलासशिखरो गिरिः ।। ९८ ।।
लोकालोकांतरो लोकी विलोकी भुवनेश्वरः ।।
दिक्पालो दिक्पतिर्दिव्यो दिव्यकायो जितेंद्रियः ।। ९९ ।।
विरूपो रूपवान्रागी नृत्यगीतविशारदः ।।
हाहा हूहूश्चित्ररथो देव र्षिर्नारदः सखा ।। 5.1.63.१०० ।।
विश्वेदेवाः साध्यदेवा धृताशीश्च चलोऽचलः ।।
कपिलो जल्पको वादी दत्तो हैहयसंघराट् ।। १ ।।
वसिष्ठो वामदेवश्च सप्तर्षिप्रवरो भृगुः ।।
जामदग्न्यो महावीरः क्षत्रियांऽतकरो ह्यृषिः ।। २ ।।
हिरण्यकशिपुश्चैव हिरण्याक्षो हरप्रियः ।।
अगस्तिः पुलहो दक्षः पौल स्त्यो रावणो घटः ।।३।।
देवारिस्तापसस्तापी विभीषणहरिप्रियः ।।
तेजस्वी तेजदस्तेजी ईशो राजपतिः प्रभुः ।। ४ ।।
दाशरथी राघवो रामो रघुवंश विवर्धनः।।
सीतापतिः पतिः श्रीमान्ब्रह्मण्यो भक्तवत्सलः।।५।।
सन्नद्धः कवची खड्गी चीरवासा दिगंबरः ।।
किरीटी कुडली चापी शंखचक्री गदाधरः ।।६।।
कौसल्यानंदनोदारो भूमिशायी गुहप्रियः ।।
सौमित्रो भरतो बालः शत्रुघ्नो भरताऽग्रजः ।। ७ ।।
लक्ष्मणः परवीरघ्नः स्त्रीसहायः कपीश्वरः ।।
हनुमानृक्षराजश्च सुग्रीवो वालिनाशनः ।। ८ ।।
दूतप्रियो दूतकारी ह्यंगदो गदतां वरः ।।
वनध्वंसी वनी वेगो वानरध्वज लांगुली ।। ९ ।।
रविदंष्ट्री च लंकाहा हाहाकारो वरप्रदः ।।
भवसेतुर्महासेतुर्बद्धसेतू रमेश्वरः ।। 5.1.63.११० ।।
जानकीवल्लभः कामी किरीटी कुण्डली खगी ।।
पुण्डरीकविशालाक्षो महाबाहुर्घनाकृतिः ।। ११ ।।
चंचलश्चपलः कामी वामी वामांगवत्सलः ।।
स्त्रीप्रियः स्त्रीपरः स्त्रैणः स्त्रियो वामांगवासकः ।। १२ ।।
जितवैरी जितकामो जितक्रोधो जितेंद्रियः ।।
शांतो दांतो दयारामो ह्येकस्त्रीव्रतधारकः ।। १३ ।।
सात्त्विकः सत्त्वसंस्थानो मदहा क्रोधहा खरः ।।
बहुराक्षस संवीतः सर्वराक्षसनाशकृत् ।। १४ ।।
रावणारी रणक्षुद्र दशमस्तकच्छेदकः ।।
राज्यकारी यज्ञकारी दाता भोक्ता तपोधनः ।। १५ ।।
अयोध्याधिपतिः कांतो वैकुंठोऽकुंठविग्रहः ।।
सत्यव्रतो व्रती शूरस्तपी सत्यफलप्रदः ।। १६ ।।
सर्वसाक्षीः सर्वगश्च सर्वप्राणहरोऽव्ययः ।।
प्राणश्चाथाप्यपानश्च व्यानोदानः समानतः ।। १७ ।।
नागः कृकलः कूर्मश्च देवदत्तो धनंजयः ।।
सर्वप्राणविदो व्यापी योगधारकधारकः ।।१८।।
तत्त्ववित्तत्त्वदस्तत्त्वी सर्वतत्त्वविशारदः ।।
ध्यानस्थो ध्यानशाली च मनस्वी योगवित्तमः ।। १९ ।।
ब्रह्मज्ञो ब्रह्मदो बह्मज्ञाता च ब्रह्मसंभवः ।।
अध्यात्मविद्विदो दीपो ज्योतीरूपो निरंजनः ।। 5.1.63.१२० ।।
ज्ञानदोऽज्ञानहा ज्ञानी गुरुः शिष्योपदेशकः ।।
सुशिष्यः शिक्षितः शाली शिष्यशिक्षाविशारदः ।। २१ ।।
मंत्रदो मंत्रहा मंत्री तंत्री तन्त्रजनप्रियः ।।
सन्मंत्रो मन्त्रविन्मन्त्री यन्त्रमन्त्रैकभंजनः ।। २२ ।।
मारणो मोहनो मोही स्तंभोच्चाटनकृत्खलः ।।
बहुमायो विमायश्च महामायाविमोहकः ।। २३ ।।
मोक्षदो बंधको बंदी ह्याकर्षणविकर्षणः ।।
ह्रींकारो बीजरूपी च क्लींकारः कीलकाधिपः ।। । २४ ।।
सौंकार शक्तिमाञ्च्छक्तिः सर्वशक्तिधरो धरः ।।
अकारोकार ओंकारश्छंदोगायत्रसम्भवः ।। २५ ।।
वेदो वेदविदो वेदी वेदाऽध्यायी सदाशिवः ।।
ऋग्यजुःसामाथर्वेशः सामगानकरोऽकरी ।। २६ ।।
त्रिपदो बहुपादी च शतपथः सर्वतोमुखः ।।
प्राकृतः संस्कृतो योगी गीतग्रंथप्रहेलिकः ।। २७ ।।
सगुणो विगुणश्छंदो निःसंगो विगुणो गुणी ।।
निर्गुणो गुणवान्संगी कर्मी धर्मी च कर्मदः ।। २८ ।।
निष्कर्मा कामकामी च निःसंगः संगवर्जितः ।।
निर्लोभो निरहंकारी निष्किंचनजनप्रियः ।। २९ ।।
सर्वसंगकरो रागी सर्वत्यागी बहिश्चरः ।।
एकपादो द्विपादश्च बहु पादोऽल्पपादकः ।। 5.1.63.१३० ।।
द्विपदस्त्रिपदोऽपादी विपादी पदसंग्रहः ।।
खेचरो भूचरो भ्रामी भृंगकीटमधुप्रियः ।। ३१ ।।
क्रतुः संवत्सरो मासो गणितार्को ह्यहर्निशः ।।
कृतं त्रेता कलिश्चैव द्वापरश्चतुराकृतिः ।। ३२ ।।
दिवाकालकरः कालः कुलधर्मः सनातनः ।।
कला काष्ठा कला नाड्यो यामः पक्षः सितासितः ।। ३३ ।।
युगो युगन्धरो योग्यो युगधर्मप्रवर्तकः ।।
कुलाचारः कुलकरः कुलदैवकरः कुली ।। ३४ ।।
चतुराऽऽश्रमचारी च गृहस्थो ह्यतिथिप्रियः ।।
वनस्थो वनचारी च वानप्रस्थाऽऽश्रमोऽश्रमी ।। ३५ ।।
बटुको ब्रह्मचारी च शिखासूत्री कमण्डली ।।
त्रिजटी ध्यानवान्ध्यानी बद्रिकाश्रमवासकृत् ।। ३६ ।।
हेमाद्रिप्रभवो हैमो हेमराशिर्हि माकरः ।।
महाप्रस्थानको विप्रो विरागी रागवान्गृही ।। ३७ ।।
नरनारायणोऽनागो केदारोदारविग्रहः ।।
गंगाद्वारतपःसारस्तपोवन तपोनिधिः ।। ३८ ।।
निधिरेष महापद्मः पद्माकरश्रियालयः ।।
पद्मनाभः परीतात्मा परिव्राट्पुरुषोत्तमः ।। ३९ ।।
परानंदः पुराणश्च सम्राड्राज विराजकः ।।
चक्रस्थश्चक्रपालस्थश्चक्रवर्ती नराधिपः ।।5.1.63.१४०।।
आयुर्वेदविदो वैद्यो धन्वंतरिश्च रोगहा।।
औषधीबीजसंभूतो रोगी रोगविनाशकृत।। ।। ४१ ।।
चेतनश्चेतकोऽचिंत्यश्चित्तचिंताविनाशकृत् ।।
अतींद्रियः सुखस्पर्शश्चरचारी विहंगमः ।। ४२ ।।
गरुडः पक्षिराजश्च चाक्षुषो विनता त्मजः ।।
विष्णुयानविमानस्थो मनोमयतुरंगमः ।। ४३ ।।
बहुवृष्टिकरो वर्षो ऐरावणविरावणः ।।
उच्चैःश्रवाऽरुणो गामी हरिदश्वो हरिप्रियः ।।४४।।
प्रावृषो मेघमाली च गजरत्नपुरंदरः ।।
वसुदो वसुधारश्च निद्रालुः पन्नगाशनः ।। ४५ ।।
शेषशायी जलेशायी व्यासः सत्यवतीसुतः ।।
वेदव्यासकरो वाग्ग्मी बहुशाखाविकल्पकः ।। ४६ ।।
स्मृतिः पुराणधर्मार्थी परावरविचक्षणः ।।
सहस्रशीर्षा सहस्राक्षः सहस्रवदनोज्ज्वलः ।। ४७ ।।
सहस्रबाहुः सहस्रांशुः सहस्रकिरणो नरः ।।
बहुशीर्षैकशीर्षश्च त्रिशिरा विशिराः शिरी ।। ४८ ।।
जटिलो भस्मरागी च दिव्यांबरधरः शुचिः ।।
अणुरूपो बृहद्रूपो विरूपो विकराकृतिः ।। ४९ ।।
समुद्रमाथको माथी सर्वरत्नहरो हरिः ।।
वज्रवैडूर्यको वज्री चिंतामणिमहामणिः ।।5.1.63.१५०।।
अनिर्मूल्यो महामूल्यो निर्मूल्यः सुरभिः सुखी ।।
पिता माता शिशुर्बंधुर्धाता त्वष्टार्यमा यमः ।। ५१ ।।
अंतःस्थो बाह्यकारी च बहिःस्थो वै बहिश्चरः ।।
पावनः पावकः पाकी सर्वभक्षी हुताशनः ।। ५२ ।।
भगवान्भगहा भागी भवभंजो भयंकरः ।।
कायस्थः कार्यकारी च कार्यकर्ता करप्रदः ।। ५३ ।।
एकधर्मा द्विधर्मा च सुखी दूत्योपजीवकः ।।
बालकस्तारकस्त्राता कालो मूषकभक्षकः ।। ५४ ।।
संजीवनो जीवकर्ता सजीवो जीवसंभवः।।
षड्विंशको महा विष्णुः सर्वव्यापी महेश्वरः ।। ५५ ।।
दिव्यांगदो मुक्तमाली श्रीवत्सो मकरध्वजः ।।
श्याममूर्तिर्घनश्यामः पीतवासाः शुभाननः ।। ५६ ।।
चीरवासा विवासाश्च भूतदानववल्लभः ।।
अमृतोऽमृतभागी च मोहिनीरूपधारकः ।। ५७ ।।
दिव्यदृष्टिः समदृष्टिर्देवदानववंचकः ।।
कबंधः केतुकारी च स्वर्भानुश्चंद्रतापनः ।। ५८ ।।
ग्रहराजो ग्रही ग्राहः सर्वग्रहविमोचकः ।।
दानमानजपो होमः सानुकूलः शुभग्रहः ।। ५९ ।।
विघ्नकर्ताऽपहर्ता च विघ्ननाशो विनायकः ।।
अपकारोपकारी च सर्वसिद्धिफलप्रदः ।। 5.1.63.१६० ।।
सेवकः सामदानी च भेदी दंडी च मत्सरी ।।
दयावान्दानशीलश्च दानी यज्वा प्रतिग्रही ।। ६१ ।।
हविरग्निश्चरुस्थाली समिधश्चानिलो यमः ।।
होतोद्गाता शुचिः कुण्डः सामगो वैकृतिः सवः ।। ६२ ।।
द्रव्यं पात्राणि संकल्पो मुशलो ह्यरणिः कुशः ।।
दीक्षितो मंडपो वेदिर्यजमानः पशुः क्रतुः ।। ६३ ।।
दक्षिणा स्वस्तिमान्स्वस्ति ह्याशीर्वादः शुभप्रदः ।।
आदिवृक्षो महावृक्षो देववृक्षो वनस्पतिः ।। ६४ ।।
प्रयागो वेणुमान्वेणी न्यग्रोधश्चाऽक्षयो वटः ।।
सुतीर्थस्तीर्थकारी च तीर्थराजो व्रती वतः ।। ६५ ।।
वृत्तिदाता पृथुः पुत्रो दोग्धा गौर्वत्स एव च ।।
क्षीरं क्षीरवहः क्षीरी क्षीरभागविभामवित् ।। ६६ ।।
राज्यभागविदो भागी सर्वभागविकल्पकः ।।
वाहनो वाहको वेगी पादचारी तपश्चरः ।। ६७ ।।
गोपनो गोपको गोपी गोपकन्याविहारकृत्।।
वासुदेवो विशालाक्षः कृष्णोगोपीजनप्रियः ।। ६८ ।।
देवकीनंदनो नंदी नंदगोपगृहाऽऽश्रमी ।।
यशोदानंदनो दामी दामोदर उलूखली ।। ६९।।
पूतनारिः पदाकारी लीलाशकटभंजकः ।।
नवनीतप्रियो वाग्ग्मी वत्सपालकबालकः ।। 5.1.63.१७० ।।
वत्सरूपधरो वत्सी वत्सहा धेनुकांतकृत्।।
बकारिर्वनवासी च वनक्रीडाविशारदः ।। ७१ ।।
कृष्णवर्णाऽऽकृतिः कांतो वेणुवेत्रविधारकः ।।
गोपमोक्षकरो मोक्षो यमुनापुलिनेचरः ।। ७२ ।।
मायावत्सकरो मायी ब्रह्ममायापमोहकः ।।
आत्मसारविहारज्ञो गोपदारकदारकः ।। ७३ ।।
गोचारी गोपतिर्गोपो गोवर्धनधरो बली ।।
इन्द्रद्यु्म्नो मखध्वंसी वृष्टिहा गोपरक्षकः ।। ७४ ।।
सुरभित्राणकर्ता च दावपानकरः कली ।
कालीयमर्दनः काली यमुनाह्रदविहारकः।।७५।।
संकर्षणो बलश्लाघ्यो बलदेवो हलायुधः।।
लांगली मुसली चक्री रामो रोहिणिनंदनः।।७६।।
यमुनाकर्षणोद्धारो नीलवासा हलो हली।।
रेवती रमणो लोलो बहुमानकरः परः ।। ७७ ।।
धेनुकारिर्महावीरो गोपकन्याविदूषकः ।।
काममानहरः कामी गोपीवासोऽपतस्करः ।। ७८ ।।
वेणुवादी च नादी च नृत्यगीतविशारदः ।।
गोपीमोहकरो गानी रासको रजनीचरः ।। ७९ ।।
दिव्यमाली विमाली च वनमालाविभूषितः ।।
कैटभारिश्च कंसारिर्मधुहा मधुसूदनः ।।5.1.63.१८०।।
चाणूरमर्दनो मल्लो मुष्टी मुष्टिकनाशकृत् ।।
मुरहा मोदका मोदी मदघ्नो नरकांतकृत ।।८१।।
विद्याध्यायी भूमिशायी सुदामा सुसखा सुखी ।।
सकलो विकलो वैद्यः कलितो वै कलानिधिः ।। ८२ ।।
विद्याशाली विशाली च पितृमातृविमोक्षकः।।
रुक्मिणी रमणो रम्यः कालिंदीपतिः शंखहा।।८३।।
पांचजन्यो महापद्मो बहुनायकनायकः।।
धुंधुमारो निकुंभघ्नः शंबरांतो रतिप्रियः।। ८४।।
प्रद्युम्नश्चानिरुद्धश्च सात्वतां पतिरर्जुनः ।।
फाल्गुनश्च गुडाकेशः सव्यसाची धनंजयः ।। ८५ ।।
किरीटी च धनुष्पाणिर्धनुर्वेदविशारदः ।।
शिखंडी सात्यकिः शैब्यो भीमो भीमपराक्रमः ।। ८६ ।।
पांचालश्चाभिमन्युश्च सौभद्रो द्रौपदीपति. ।।
युधिष्ठिरो धर्मराजः सत्यवादी शुचिव्रतः ।। ८७ ।।
नकुलः सहदेव श्च कर्णो दुर्योधनो घृणी ।।
गांगेयोऽथ गदापाणिर्भीष्मो भागीरथीसुतः ।। ८८ ।।
प्रज्ञाचक्षुर्धृतराष्ट्रो भारद्वाजोथ गौतमः ।।
अश्वत्थामा विकर्णश्चजहु?र्युद्धविशारदः।।८९।।
सीमंतिको गदी गाल्वो विश्वामित्रो दुरासदः ।।
दुर्वासा दुर्विनीतश्च मार्कंडेयो महामुनिः ।।5.1.63.१९०।।
लोमशो निर्मलोऽलोमी दीर्घायुश्च चिरोऽचिरी ।।
पुनर्जीवी मृतो भावी भूतो भव्यो भविष्यकः ।। ९१ ।।
त्रिकालोऽथ त्रिलिंगश्च त्रिनेत्रस्त्रिपदीपतिः ।।
यादवो याज्ञवल्क्यश्च यदुवंशविवर्धनः ।। ९२ ।।
शल्यक्रीडी विक्रीडश्च यादवांतकरः कलिः ।।
सदयो हृदयो दायो दायदो दायभाग्दयी ।। ९३ ।।
महोदधि र्महीपृष्ठो नीलपर्वतवासकृत ।।
एकवर्णो विवर्णश्च सर्ववर्णबहिश्चरः ।। ९४ ।।
यज्ञनिंदी वेदनिंदी वेदबाह्यो बलो बलिः ।।
बौद्धारिर्बाधको बाधो जगन्नाथो जगत्पतिः ।। ९५ ।।
भक्तिर्भागवतो भागी विभक्तो भगवत्प्रियः ।।
त्रिग्रामोऽथ नवारण्यो गुह्योपनिषदासनः ।। ९६ ।।
शालिग्रामः शिलायुक्तो विशालो गंडकाश्रयः ।।
श्रुतदेवः श्रुतः श्रावी श्रुतबोधः श्रुतश्रवाः ।। ९७ ।।
कल्किः कालकलः कल्को दुष्टम्लेच्छविनाश कृत्।।
कुंकुमी धवलो धीरः क्षमाकरो वृषाकपिः ।।९८।।
किंकरः किन्नरः कण्वः केकी किंपुरुषाधिपः ।।
एकरोमा विरोमा च बहुरोमा बृहत्कविः ।। ।। ९९ ।।
वज्रप्रहरणो वज्री वृत्रघ्नो वासवानुजः ।।
बहुतीर्थकरस्तीर्थः सर्वतीर्थजनेश्वरः ।। 5.1.63.२०० ।।
व्यतीपातोपरागश्च दानवृद्धिकरः शुभः ।।
असंख्येयोऽप्रमेयश्च संख्याकारो विसंख्यकः ।। १ ।।
मिहिकोत्तारकस्तारो बालचंद्रः सुधाकरः ।।
किंवर्णः कीदृशः किञ्चित्किंस्वभावः किमाश्रयः ।।२।।
निर्लोकश्च निराकारी बह्वाकारैककारकः ।।
दौहित्रः पुत्रिकः पौत्रो नप्ता वंशधरो धरः ।। ३ ।।
द्रवीभूतो दयालुश्च सर्वसिद्धिप्रदो मणिः ।। ।। ४ ।।
आधारोऽपि विधारश्च धरासूनुः सुमंगलः ।।
मंगलो मंगलाकारो मांगल्यः सर्वमंगलः ।। ५ ।।
नाम्नां सहस्रं नामेदं विष्णोरतुलतेजसः ।।
सर्वसिद्धिकरं काम्यं पुण्यं हरिहरात्मकम् ।। ६ ।।
यः पठेत्प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।।
यश्चेदं शृणुयान्नित्यं नरो निश्चलमानसः ।। ७ ।।
त्रिसंध्यं श्रद्धया युक्तः सर्वपापैः प्रमुच्यते।।
नंदते पुत्रपौत्रैश्च दारैर्भृत्यैश्च पूजितः ।। ८ ।।
प्राप्नुते विपुलां लक्ष्मीं मुच्यते सर्वसंकटात् ।।
सर्वान्कामानवाप्नोति लभते विपुलं यशः ।। ९ ।।
विद्यावाञ्जायते विप्रः क्षत्रियो विजयी भवेत् ।।
वैश्यश्च धनलाभाढ्यः शूद्रः सुखमवाप्नुयात् ।। 5.1.63.२१० ।।
रणे घोरे विवादे च व्यापारे पारतंत्रके ।।
विजयी जयमाप्नोति सर्वदा सर्वकर्मसु ।। ११ ।।
एकधा दशधा चैव शतधा च सहस्रधा ।।
पठते हि नरो नित्यं तथैव फलमश्नुते ।। १२ ।।
पुत्रार्थी प्राप्नुते पुत्रान्धनार्थी धनमव्ययम् ।।
मोक्षार्थी प्राप्नुते मोक्षं धर्मार्थी धर्मसंचयम् ।। १३ ।।
कन्यार्थी प्राप्नुते कन्यां दुर्लभां यत्सुरैरपि ।।
ज्ञानार्थी जायते ज्ञानी योगी योगेषु युज्यते ।। १४ ।।
महोत्पातेषु घोरेषु दुर्भिक्षे राजविग्रहे ।।
महामारीसमुद्भूते दारिद्र्ये दुःखपीडिते ।। १५ ।।
अरण्ये प्रांतरे वाऽपि दावाग्निपरिवारिते ।।
सिंहव्याघ्राभिभूतेऽपि वने हस्तिसमाकुले ।। १६ ।।
राज्ञा क्रुद्धेन चाज्ञप्ते दस्युभिः सह संगमे ।।
विद्युत्पातेषु घोरेषु स्मर्तव्यं हि सदा नरैः ।। १७ ।।
ग्रहपीडासु चोग्रासु वधबन्धगतावपि ।।
महार्णवे महानद्यां पोतस्थेषु न चापदः ।। १८ ।।
रोगग्रस्तो विवर्णश्च गतकेशनखत्वचः ।।
पठनाच्छवणाद्वापि दिव्यकाया भवंति ते ।। १९ ।।
तुलसीवनसंस्थाने सरोद्वीपे सुरालये ।।
बद्रिकाश्रमे शुभे देशे गंगाद्वारे तपोवने ।। 5.1.63.२२० ।।
मधुवने प्रयागे च द्वारकायां समाहितः ।।
महाकालवने सिद्धे नियताः सर्वकामिकाः ।। २१ ।।
ये पठंति शतावर्तं भक्तिमंतो जितेंद्रियाः ।।
ते सिद्धाः सिद्धिदा लोके विचरंति महीतले ।। २२ ।।
अन्योन्यभेदभेदानां मैत्रीकरणमुत्तमम् ।।
मोहनं मोहनानां च पवित्रं पापनाशनम् ।। २३ ।।
बालग्रहविनाशाय शांतीकरणमुत्तमम् ।।
दुर्वृत्तानां च पापानां बुद्धिनाशकरं परम् ।। ।२४ ।।
पतद्गर्भा च वंध्या च स्राविणी काकवन्ध्यका ।।
अनायासेन सततं पुत्रमेव प्रसूयते ।। ।। २५ ।।
पयःपुष्कलदा गावो बहुधान्यफला। कृषिः ।।
स्वामिधर्मपरा भृत्या नारी पतिव्रता भवेत् ।। २६ ।।
अकालमृत्युनाशाय तथा दुःस्वप्नदर्शने ।।
शांतिकर्मणि सर्वत्र स्मर्तव्यं च सदा नरैः ।। २७ ।।
यः पठत्यन्वहं मर्त्यः शुचिष्मान्विष्णुसन्निधौ ।।
एकाकी च जिताहारो जितक्रोधो जितेंद्रियः ।। २८ ।।
गरुडारोहसंपन्नः पीतवासाश्चतुर्भुजः ।।
वाञ्छितं प्राप्य लोकेऽस्मिन्विष्णुलोके स गच्छति ।।२९ ।।
एकतः सकला विद्या एकतः सकलं तपः ।।
एकतः सकलो धर्मो नाम विष्णोस्तथैकतः ।। 5.1.63.२३० ।।
यो हि नामसहस्रेण स्तोतुमिच्छति वै द्विजः।।
सोऽयमेकेन श्लोकेन स्तुत एव न संशयः ।। ३१ ।।
सहस्राक्षः सहस्रपात्सहस्रवदनोज्ज्वलः ।।
सहस्रनामानंताक्षः सहस्रबाहुर्नमोस्तु ते ।। ३२ ।।
विष्णोर्नामसहस्रं वै पुराणं वेदसम्मतम् ।।
पठितव्यं सदा भक्तैः सर्वमंगलमंगलम् ।। ३३ ।।
इति स्तवाभियुक्तानां देवानां तत्र वै द्विज ।।
प्रत्यक्षं प्राह भगवान्वरदो वरदार्चितः ।। ३४ ।।
।। श्रीभगवानुवाच ।। ।।
व्रियतां भोः सुराः सर्वैर्वरोऽस्मत्तोभिवांछितः ।।
तत्सर्वं संप्रदास्यामि नाऽत्र कार्या विचारणा ।। ३५ ।।
।। देवा ऊचुः ।। ।।
वरदोऽसि यदा विष्णो वरमेतं ददस्व नः ।।
अदितेर्गर्भसंभूतः शक्रस्याऽप्यनुजो भव ।। ३६ ।।
इति संप्रार्थितो देवैर्ब्रह्मशक्रपुरोगमेः ।।
तथेत्युक्ता च भगवांस्तत्रैवांऽतरधीयत ।। ३७ ।।
ततः कतिपये काले भगवानदितिनंदनः ।।
विष्णुरूपधरो ऽनंतो वामनत्वाच्च वामनः ।। ३८ ।।
बलिर्वैरोचनो व्यास वाजिमेधशतेन च ।।
ईजे द्विजवरश्रेष्ठ इंद्रराज्यजिहीर्षया ।।३९।।
ऋत्विजं कश्यपं कृत्वा होतारं भृगुसत्तमम् ।।
ब्रह्मा तत्राभवच्चैव स्वयमेव पितामहः ।। 5.1.63.२४० ।।
अध्वर्युर्भगवानत्रिर्बभूव मुनिसत्तमः ।।
उद्गाता नारदश्चैव वसिष्ठश्च सभासदः ।। ४१ ।।
ये यत्र विहिताः सर्वे तत्र तत्र मुनीश्वराः ।।
बलिस्तत्राऽभवद्व्यास दीक्षितो राजसत्तमः ।। ४२ ।।
एवं प्रवर्तमानेषु यज्ञेषु मुनिसत्तम ।।
हूयतां भुज्यतां चैव दीयतां धीयतां तथा ।। ४३ ।।
इति वाचः शुभास्तत्र श्रूयंते च द्विजोत्तम ।।
तस्मिन्काले सुचित्रेषु वामनोऽगाच्छुचिस्मितः ।। ४४ ।।
पठमानो मुखाग्रेण चातुर्वेदिकमंत्रकान् ।।
द्वारे तिष्ठति राजेंद्र वामनो द्विजसत्तमः ।। ४५ ।।
प्रतिहारेण वै व्यास सर्वं राज्ञे निवेदितम् ।।
उत्थाय च महाराजो बलिर्वैरोचनिस्तदा ।। ४६ ।।
अर्घ्यमादाय तत्सर्वं जगाम स्वैः सभासदैः ।।
पूजयित्वा यथान्यायं वामनं लोकभावनम् ।। ४७ ।।
आनयित्वा सभामध्ये दत्त्वाऽऽसनपरिग्रहम् ।।
कुतस्त्वागमनं ब्रह्मन्किं तेऽभीष्टं ददामि वै ।। ४८ ।। ।।
।। वामन उवाच ।। ।।
राजराजाखिला सृष्टिर्ब्रह्मणः परमेष्ठिनः ।।
ततोऽहमागतो भूमन्यज्ञं चैव दिदृक्षया ।। ४९ ।।
वरुणस्य च यज्ञो वै दृष्टो मे वै पुरानघ ।।
यक्षाधिपतेर्नूनं च यज्ञं वै दृष्टवानहम् ।। 5.1.63.२५० ।।
धर्मस्याऽपि च यज्ञो मे प्रजापतेश्च सत्तम ।।
वायोर्यज्ञो महाराज दृष्टो मे विधिपूर्वकः ।। ५१ ।।
राजर्षीणां च ये यज्ञा दृष्टास्तेऽपि महाव्रत ।।
यादृशं वै महाराज यज्ञं ते दृष्टवानहम् ।। ५२ ।।
ईदृशो राजराजेंद्र न भूतो न भविष्यति ।।
तस्मादिहागतो राजन्याचनार्थं तवाऽनघ ।। ५३ ।।
।। बलिरुवाच ।। ।।
याचस्व त्वं द्विजश्रेष्ठ किं तेऽभीष्टं ददाम्य हम् ।।५४।।
।। वामन उवाच ।। ।।
देहि मे राजराजेंद्र पदानि त्रीणि मेदिनीम् ।।
वासार्थं रोचते तेऽद्य यदि पार्थिवसत्तम ।।५५।।
।। बलिरुवाच।। ।।
किमिदं याचितं विप्र स्वल्पं ते नहि ते परम् ।।
गजवाजिरथाः क्षोणी रत्नानि विविधानि च ।। ५६ ।।
दासदासीर्वरारोहाः स्त्रियो नाना वसूनि च ।।
द्रव्याणि वाससी शुभ्रे याचस्व त्वं द्विजोत्तम ।।५७।।
पात्रोऽसि कृतकृत्योऽसि वेदवेदांगपारग।।५८।।
।। वामन उवाच ।। ।।
न मे किंचित्स्पृहा राज न्विद्यते भुवि मानद ।।
देहि त्वं त्रिपदां भूमिं यदि श्रद्धाऽस्ति तेऽधुना ।। ५९ ।।
इत्युक्ते वामनेनाथ बलिर्वचनमब्रवीत् ।।
गृहाण त्रिपदां भूमिं वासस्यार्थं हि मानद ।। 5.1.63.२६० ।।
इत्युक्त्वा स च राजर्षिर्ददौ भूमिं द्विजाय वै ।।
वारितोऽपि तदा व्यास भृगुणा दैवनोदितः ।। ६१ ।।
दत्तमात्रे जले सद्यो ब्रह्माण्डं चाक्रमद्धरिः ।।
सार्धं पादद्वयं जाता सशैलवनकानना ।। ६२ ।।
वसुधेयं तदा व्यास बलिना चार्पितं वसु ।।
जित्वाऽसुरगणान्त्सर्वा न्राज्यं दत्त्वा शतक्रतोः ।। ६३ ।।
पश्चात्कुमुद्वतीं प्राप्तो विष्णुर्वामनरूपधृक् ।। ६४ ।।
ऋद्धिसिद्ध्याश्रमे पुण्ये तीर्थं कृत्वाऽऽत्मसंभवम्।।
निवासमकरोद्व्यास तत्रैव स सुरोत्तमः ।। ६५ ।।
वामनेन कृतं तीर्थं वामनं कुण्डमुच्यते ।।
भाद्रे मासि सिते पक्षे द्वादशी श्रवणान्विता ।। ६६ ।।
वामन द्वादशी प्रोक्ता हत्याकोटिविनाशिनी ।।
अस्मिंस्तीर्थे नरः स्नात्वा ह्युपोष्यैकादशीं यदा ।। ६७ ।।
रात्रौ जागरणं कुर्याद्ब्रह्मभूयाय कल्पते ।।
द्वादश्यां वै विशेषेण महादानानि कुर्वते ।। ६८ ।।
न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते ।।
एवं वै वामनं तीर्थं पुरा प्रोक्तं महर्षिणा ।। ।। ६९ ।।
सर्वपापहरं पुण्यं सर्वकामवरप्रदम् ।।
प्राप्यते तेन सर्वं हि नात्र कार्या विचारणा ।। 5.1.63.२७० ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये वामनकुण्डमहिमविष्णुसहस्रनामकथनंनाम त्रिषष्टितमोऽध्यायः ।। ६३ ।। ।। छ ।। ।।

  1. विष्णु उपरि टिप्पणी