स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ६१

विकिस्रोतः तः


।। सनत्कुमार उवाच ।। ।।
अधिमासं समासाद्य योऽन्यत्र स्थितिमात्मनः ।।
करोति स नरो मूर्खो महाकालवनादृते ।। १ ।।
अधिमासे नरो व्यास तीर्थे पुरुषोत्तमाभिधे ।।
स्नात्वा दत्त्वा च दानानि तेषां लोकाः सनातनाः ।। २ ।।
पुरुषोत्तमं समभ्यर्च्य रमालालितपादकम् ।।
तथैव च उमां देवीं शंकरेण च पूजयेत् ।। ३ ।।
वांछितार्थशतं प्राप्य विष्णुलोके महीयते ।।
भाद्रपदे सिते पक्षे एकादश्यां समाहितः ।।
उपोष्य विधिवद्व्यास रात्रौ जागरणं चरेत् ।। ४ ।।
विष्णोश्च पूजनं कार्यं जलयात्रा तथैव च ।।
पुरुषोत्तमसरे नित्यं तस्य पुण्यफलं शृणु ।। ५ ।।
पुत्रदारधनं सम्यगायुरारोग्यसंपदः ।।
न तेषां दुर्लभं किंचित्त्रिषु लोकेषु विद्यते ।।६।।
तस्य पूर्वतरे भागे जटेश्वरमहेश्वरः ।।
तिष्ठति तापसस्तीरे यत्र राजा भगीरथः ।। ७ ।।
तपस्तप्त्वा परं लेभे पुण्यं पुण्यवतां वरः ।।
गंगां भूतलमानीय सर्वलोकसुखाय वै ।। ८ ।।
तस्य तीर्थे नरः स्नात्वा तिलधेनुं प्रदापयेत् ।।
सर्वयज्ञफलं प्राप्य पुत्रवाञ्जा यते नरः।।९।।
तस्येशानतरे भागे रामो भार्गवसत्तमः।।
तपस्तेपे सुधर्मात्मा आत्मकायविशुद्धये।।5.1.61.१०।।
कौशिकी च सरिच्छ्रेष्ठा सर्वतीर्थवरप्रदा।।
तत्र स्नात्वा नरो जातिहत्यादोषविवर्जितः ।।११।।
रामेश्वरं समालोक्य धूतपापो भवेन्नरः।१२।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये पुरुषोत्तमेश्वरमाहात्म्येऽधिमासस्नानदानादिमाहात्म्यवर्णनंनामैकषष्टितमोऽध्यायः ।।६१।।