स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ५४

विकिस्रोतः तः


।। व्यास उवाच ।। ।।
भूयस्तु श्रोतुमिच्छामि त्वत्तो ब्रह्मविदांवर ।।
नीलगंगा कदा ब्रह्मञ्छिप्राकुंडे समागता ।। १ ।।
।। सनत्कुमार उवाच ।। ।।
शृणु व्यास महातीर्थं सर्वतीर्थफल प्रदम् ।।
नीलगंगां नरः स्नात्वा संगमेश्वरमर्चयेत् ।। २ ।।
दुःसंगसंभवा दोषा न भवंति कदाचन ।।
एकदा ब्रह्मलोके वै गंगा त्रिपथगा नदी ।। ३ ।।
गता पुनंती त्रील्लोकान्नीलवासा शुचार्दिता ।।
भगवन्किमिदं जातं पातकं मे कृतं पुरा ।। ४ ।।
दुष्टाचारापराधेन येनेमां प्रापिता दशाम् ।।
सर्वलोकेषु यत्किंचिजनानां पातकं भुवि ।। ५ ।।
तत्सर्वं तिष्ठति मयि सर्वेषामपि देहिनाम् ।।
तेनाहं वै भराक्रांता नो शक्या चलितुं धराम् ।। ६ ।।
नीलभासा विवर्णा च सर्वधर्मबहिर्मुखा ।।
यत्किंचित्क्रियते कर्म शुभं वा यदि वाऽशुभम्।।७।।
मयि त्यक्त्वा पुनंतीह जंतवः सर्वशोऽमलाः ।।
तिष्ठंति पुण्यलोकेषु भुक्तिमुक्तिप्रदेषु च ।। ८ ।।
अस्माकं च महत्कष्टं जातं धातः परं मलम् ।।
न हि शर्म न वै शांतिर्न निद्रा न च निर्वृतिः ।। ९ ।।
न लोके च स्थितिर्मेद्य पापिष्ठायाः सनातनी ।।
दुष्टसंगोद्भवैदोंषैः प्लाविताहं जगद्गुरो ।।5.1.54.१०।।
किं करोमि क्व गच्छामि येन शांतिर्भवेन्मम ।।
किं तपः किं च दानं मे किं तीर्थं किं च साधनम्।। ११ ।।
येनाहं पापलिप्तांगी पुनः प्रकृतिमाप्नुयाम् ।।
एवं ज्ञात्वा महायो गिन्यथा योग्यं तथा कुरु ।। १२ ।।
।। ब्रह्मोवाच ।। ।।
श्रूयतां भोः सरिच्छ्रेष्ठे कारणं पापनाशनम् ।।
महाकालवने रम्ये पुरी ह्येषा ऽमरावती ।। १३ ।।
तत्र शिप्रा सरिच्छ्रेष्ठा वर्तते भुवि पावनी।।
तस्या दर्शनमात्रेण सर्वपापक्षयो भवेत् ।। १४ ।।
तत्र गच्छ महाभागे सद्यश्चात्म विशुद्धये ।।
ब्रह्मणेति समाख्यातं श्रुत्वा गंगा सरिद्वरा ।। १५ ।।
तमभिज्ञाय संप्राप्ता महाकालवनं शुभम् ।।
पुष्करस्याग्निभागे च यत्र देवो मरुत्सुतः ।। १६ ।।
विंध्यस्य चोत्तरे भागे अंजन्याश्रममुत्तमम्।।
सा पुत्रेण तपस्तेपे पवित्रा ब्रह्मचारिणी ।। १७ ।।
पतिव्रताभिः सर्वाभिः पतिभिर्ब्रह्मचारिभिः ।।
देवांगनाभिर्बहुभिः क्रीडद्भिर्बालकुंजरैः ।। १८ ।।
सरसीफुल्लकल्हारैर्मत्तालिकुलनादितैः ।।
निर्वैरजंतुभिः सेव्यं ब्रह्मर्षिगणसे वितम् ।। १९ ।।
मनोह्रादकरं पुण्यं पवित्रं पापनाशनम् ।।
तत्र प्रवेशमात्रेण नीलवासाः सरिद्वरा ।। 5.1.54.२० ।।
शुक्लवासाऽभवत्सद्यो नष्टपापमला ऽशुभा ।।
शरच्चंद्रनिभाकारा धूतपापा पयस्विनी ।। २१ ।।
तत्रैव चाश्रमं चक्रे मनःसंहर्षकारणम् ।।
तत्प्रभृति समाख्यातं सर्वलोकेषु पुण्यदम् ।। ।। २२ ।।
नीलगंगेति वै व्यास तीर्थं किल्विषनाशनम् ।।
अस्मिंस्तीर्थे नरः स्नात्वा हनुमंतमथार्चयेत् ।। २३ ।।
तस्य सिद्धिः करगता भविष्यति न संशयः ।।
आश्विने मासि संप्राप्ते कृष्णपक्षे समाहितः ।।२४।।
दर्शे पितॄन्समुद्दिश्य श्राद्धं कुर्यान्महालयम् ।।
तारितं च कुलं सर्वं तेनात्मैकोत्तरं शतम् ।। २५ ।।
समगोत्रेषु ये जाताः पूर्वजा निरयवासिनः ।।
ते सर्वे सद्गतिं यांति तेषां लोकाः सनातनाः ।। २६ ।।
स्नात्वा तिलांजलिं दद्यात्पितॄ नुद्दिश्य तत्परः ।।
अक्षया जायते तृप्तिः स्वर्गलोके महीयते ।। २७ ।।
भोजयेद्ब्राह्मणान्सप्त श्राद्धं कृत्वा तु पायसैः ।।
अक्षयं लभते श्राद्ध मश्वमेधफलं भवेत् ।। २८ ।।
तीर्थं पुण्यतरं व्यास शृणु चान्यद्वदामि ते ।।
दुग्धकुंडमिति ख्यातं त्रिषु लोकेषु विश्रुतम् ।। २९ ।
सर्वपापहरं पुण्यं सर्वकामवरप्रदम्।।
पुरा दुग्धधरा देवी पृथुना धर्ममूर्तिना।। 5.1.54.३० ।।
दुग्धं सर्वं हविर्भाव्यं सर्वेषां जीवनप्रदम् ।।
दत्तं निधाय कुंडेस्मिंस्तेन दुग्धसरः स्मृतम् ।। ३१ ।।
कुंडे स्नात्वा पयः पीत्वा दत्त्वा गां च पयस्विनीम् ।।
सर्वबाधाविनिर्मुक्तो धनधान्यसमन्वितः ।। ।।३२ ।।
जायते सर्वकालेषु मृतः स्वर्गपुरं व्रजेत् ।।
ततः पुष्करमासाद्य स्नानदानादिकं चरेत् ।। ३३ ।।
सर्वपापविशुद्धात्मा पुष्करस्य फलं लभेत् ।। ३४।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये नीलगंगामाहात्म्यवर्णनंनाम चतुःपंचाशत्तमोऽध्यायः ।। ५४ ।। ।। छ ।।