स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः ३३

विकिस्रोतः तः


5.1.33
।। सनत्कुमार उवाच ।। ।।
नारायणोऽपि संस्थाप्य शंखं दध्मौ प्रयत्नतः ।।
तुष्टाव प्रयतो भूत्वा स्तोत्रेणा नेन भास्करम् ।। १ ।।
।। श्रीकृष्ण उवाच ।। ।।
आदित्यं भास्करं भानुं रविं सूर्यं दिवाकरम् ।।
दिवाकरं दिवानाथं तपनं तपतां वरम् ।। २ ।।
वरेण्यं वरदं विष्णुमनघं वासवानुजम् ।।
बलवीर्यं सहस्रांशुं सहस्रकिरणद्युतिम् ।। ३ ।।
मयूखमालिनं विश्वं मार्तंडं चंडरोचिषम् ।।
सदातीतं सुभास्वंतं सप्तसप्तिं सुखोदयम् ।। ४।।
देवदेवमहिर्बुध्न्यं धाम्नां निधिमनुत्तमम् ।।
तपोब्रह्ममयालोकं लोकपालमपांपतिम् ।। ५।।
जगत्प्रबोधजनकं जगद्बीजं जगत्प्रभुम् ।।
अर्कं निःश्रेयसपरं कारणं श्रेयसां परम् ।। ६ ।।
इनं प्रभाविणं पुण्यं पतंगं पवगेश्वरम् ।।
दातारं वांछितार्थानां दृष्टादृष्ट- फलप्रदम् ।। ७ ।।
गृहं गृहकरं हंसं हरिदश्वं हुताशनम् ।।
मंगल्यं मंगलं गेयं ध्रुवं धर्मप्रबोधनम् ।। ८ ।।
भवसंभावित भावं भूतभव्यभवात्मकम् ।।
दुर्गमं दुर्गतिहरं हरनेत्रं त्रयीमयम् ।। ९ ।।
त्रैलोक्यतिलकं तीर्थं तरणिं सर्वतोमुखम् ।।
तेजोराशिसुनिर्वाणं विश्वेशं धाम सांप्रतम् ।। 5.1.33.१० ।।
कल्पं कल्पानलं कालं कालचक्रं क्रतुप्रियम् ।।
भूषणं मरुतं सूर्यं मणिरत्नं सुलोचनम् ।। ११ ।।
त्वष्टारं विष्टरं विश्वं सदसत्कर्मसाक्षिकम् ।।
सवितारं सहस्राक्षं प्रजापालमधोक्षजम्।। १२ ।।
ब्रह्माणं वासरारंभे रक्तवर्णं महाद्युतिम् ।।
शुक्लं मध्यंदिने रुद्रं श्यामं विष्णुं दिनक्षये ।। १३ ।।
नाम्नामष्टशतं दिव्यं विष्णुना समुदाहृतम् ।।
य इदं प्रयतो भूत्वा पठेद्भक्त्या समाहितः ।। १४ ।।
न तस्य विपदः क्वापि सर्वत्रापि शुभा गतिः ।।
धनधान्यसुखावाप्तिः पुत्रलाभश्च जायते ।। १५ ।।
तेजः प्रज्ञां परं लाभं ज्ञानं च लभते गतिम् ।।
एतच्छ्रुत्वा जगन्नाथो जगामादर्शनं ततः ।। १६ ।।
केशवार्कमुखं दृष्ट्वा पद्मरागसमप्रभम् ।।
विमुक्तः सर्वपापेभ्यः सूर्यलोके महीयते ।। १७ ।।
केशवार्कसमीपे तु रेणुतीर्थं प्रचक्षते ।।
तद्दृष्ट्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। १८ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवंत्यखण्डेऽ वन्तीक्षेत्रमाहात्म्ये केशवादित्यमाहात्म्यवर्णनंनाम त्रयस्त्रिंशोऽध्यायः ।। ३३ ।। ।। छ ।।