स्कन्दपुराणम्/खण्डः ५ (अवन्तीखण्डः)/अवन्तीक्षेत्रमाहात्म्यम्/अध्यायः २३

विकिस्रोतः तः


।। सनत्कुमार उवाच ।। ।।
अथ यात्रां प्रवक्ष्यामि महाकालस्य यत्नतः ।।
शिवां श्रेयस्करीं पुण्यां पुण्यलोकप्रदायिनीम् ।। ।। १ ।।
स्नात्वा सरसि रुद्रस्य दृष्ट्वा कोटेश्वरं शिवम्।।
नमस्कृत्य ततो गच्छेन्महाकालं सनातनम् ।। २ ।।
गन्धैः पुष्पैर्नमस्कारैः संपूज्य त्रिदशेश्वरम्।।
प्रणिपत्य ततो गच्छेद्देवं कपालमोचनम् ।। ३ ।।
तत्रैव देवदेवेशः कपालं न्यस्तवान्क्षितौ ।।
कपाले तत्क्षणान्न्यस्ते तत्राभूल्लिंगमुत्तमम् ।। ।। ४ ।।
कपालमोचनं नाम सर्वपापप्रणाशनम् ।।
तत्र वै स्नपनं कुर्यादाज्यपलशतेन वै ।। ५ ।।
तदर्धार्धेन पादेन वित्तशाठ्यविवर्जितः ।।
काले पूर्णे स विप्रेन्द्र शिवलोके महीयते ।। ६ ।।
नमस्कृत्य ततो गच्छेत्कपिलेश्वरमुत्तमम् ।।
दर्शनादस्य देवस्य मुच्यते ब्रह्महत्यया ।। ७ ।।
हनुमत्केश्वरं देवं ततो गच्छेत्समाहितः ।।
ऐश्वर्यमतुलं व्यास दर्शनादस्य जायते ।। ८ ।।
ततो गच्छेन्महादेवं पैप्पलाख्यं सनातनम् ।।
यस्य दर्शनमात्रेण मुक्तिः स्याद्द्विजसत्तम ।। ९ ।।
स्वप्नेश्वरं ततो गच्छेद्भक्तिश्रद्धासमन्वितः ।।
दर्शनादस्य देवस्य दुःस्वप्नं च विनश्यति ।। 5.1.23.१० ।।
ततो गच्छेन्महादेवमीशानं विश्वतोमुखम्।।
यस्य दर्शनमात्रेण विश्वस्यैव पतिर्भवेत् ।। ११ ।।
सोमेश्वरं ततो गच्छेज्जितक्रोधो जितेंद्रियः ।।
कुष्ठरोगादिदोषेभ्यो दर्शनादस्य मुच्यते ।। १२ ।।
वैश्वानरेश्वरं व्यास ततो गच्छेत्समाहितः ।।
तस्य वृद्धिः सदा लोके जायते तस्य दर्शनात् ।। १३ ।।
बीजपूरकहस्तं तु लकु लीशं ततो व्रजेत् ।।
रुद्रत्वं दर्शनात्तस्य जायते नात्र संशयः ।। १४ ।।
ततो गच्छेन्महादेवं गद्याणेश्वरमुत्तमम् ।।
यस्य दर्शनमात्रेण जायंते सर्व सिद्धयः ।।१५।।
अभ्यर्थितः सदा देवैः पूजितः सिद्धिकारणात् ।।
तेनाभ्यर्थितेश्वरोऽयं विख्यातो विघ्ननायकः ।।१६।।
वयोवृद्धं ततो गच्छेन्महाकालं सनातनम् ।।
न रोगो न जराव्याधिर्दर्शनान्नात्र संशयः ।। १७ ।।
विघ्ननाशं ततो गच्छेत्प्राणीशं बलमुत्तमम् ।।
स्नानं घटशतैस्तस्य कुर्याद्भक्त्या समाहितः ।। १८ ।।
तस्य चैव कृते स्नाने लभ्यंते सर्वसिद्धयः ।।
स्वर्गश्चापि सदा व्यास दर्शनादस्य जायते ।। १९ ।।
तनयं तमनूल्लंघ्य दंड पाणिं ततो व्रजेत् ।।
यस्य दर्शनमात्रेण यमलोको न दृश्यते ।। 5.1.23.२० ।।
पुष्पदन्तं ततो गच्छेद्भक्तिश्रद्धासमन्वितः ।।
यस्य दर्शनमात्रेण मुच्यते सर्वपातकैः ।। २१ ।।
गुह्यं चैव महाकालं ततो गच्छेत्समाहितः ।।
यस्य दर्शनमात्रेण गुह्यपापैः प्रमुच्यते ।। २२ ।।
ततो गच्छेत्समाधिस्थो दुर्वासेश्वरमुत्तमम् ।।
यस्य दर्शनमात्रेण कृतकृत्यो नरो भवेत् ।। २३ ।।
श्वासावरोधनं कृत्वा दुर्वाससः समीपतः ।।
गौरीं गत्वा महादुर्गां त्यजेच्छ्वासमनंतरम् ।। २४ ।।
तत्रोच्छ्वासो विमोक्त्यस्तामभ्यर्च्य तु सर्वथा ।।
कालेश्वरं ततो गच्छेद्देवदेवं महेश्वरम् ।। २५ ।।
यस्य दर्शनमात्रेण यमलोकं न पश्यति ।।
विधीशं च ततो गच्छेद्देवदेवं महेश्वरम् ।। २६ ।।
यस्य दर्शनमात्रेण बधिरत्वं न जायते ।।
कीर्तयेदात्मनो नाम स्थानं गोत्रं च तस्य वै ।। २७ ।।
न कीर्तयेद्यदा नाम सा यात्रा विफली भवेत् ।।
देवस्याग्रे ततो व्यास उपविश्य समाहितः ।। ।। २८ ।।
भक्तियुक्तस्ततो ब्रूयान्नमस्कृत्वा पुनःपुनः ।।
मया समर्पिता यात्रा त्वत्प्रसादान्महेश्वर ।। २९ ।।
संसारसागराद्धोरान्मामुद्धर जगत्पते ।।
अनेन विधिना यस्तु महाकालं प्रदक्षयेत् ।। 5.1.23.३० ।।
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा ।।
गोलक्षं द्विजलक्षाय दत्त्वा यल्लभते फलम् ।। ३१ ।।
तत्फलं देवदेवस्य सकृद्दत्त्वा प्रदक्षिणम्।।
भक्त्या परमया युक्तो महाकालं प्रदक्षयेत् ।। ३२ ।।
पदेपदे यज्ञफलमिति मे शंकरोऽब्रवीत् ।।
षष्टिकोटि सहस्राणि षष्टिकोटिशतानि च ।। ३३ ।।
पूजितानि भवंत्यत्र यात्रेश्वरसमर्चनात् ।।
य एवं कुरुते यात्रां शिवध्यानपरायणः ।। ३४ ।।
सहस्रदक्षिणां दद्यात्तस्य पुण्यफलं शृणु ।।
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ।। ३५ ।।
एवं यात्रां समाप्याथ गत्वा निजगृहं नरः ।।
यात्रादैवत संख्यान्वै षड्विंशतिद्विजोत्तमान्।। ३६ ।।
भोजयेच्छिवभक्तांश्च शिवध्यानपरायणान् ।।
सवस्त्रां दक्षिणां दत्त्वा प्राप्यानुज्ञां विसर्जयेत् ।। ३७ ।।
यात्राक्रमेण चैकैकं द्वारांतरमनुव्रजेत् ।।
धर्मोपदेशके पश्चात्सर्वोपस्करसंयुताम् ।। ३८ ।।
धेनुं पयस्विनीं दद्याद्वित्तशाठ्यविवर्जितः ।।
भुञ्जीताथ स्वयं व्यास सर्वभृत्यसमन्वितः ।। ३९ ।।
दीनानाथदरिद्रांधविकलाद्यांश्च भोजयेत् ।।
यदत्र फलमुद्दिष्टं तद्वदामि शृणुष्व मे ।। 5.1.23.४० ।।
कुलानां शतमुद्धृत्य मातापित्रोः समाहितः ।।
कल्पकोटिसहस्राणि शिवलोके स मोदते ।। ४१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डेऽवन्तीक्षेत्रमाहात्म्ये महाकालेश्वरयात्रामाहात्म्यवर्णनंनाम त्रयोविंशोऽध्यायः ।। २३ ।। ।। छ ।।