स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०९०

विकिस्रोतः तः

अगस्त्य उवाच ।। ।।
पार्वतीहृदयानंद पार्वतीश समुद्भवम् ।।
कथयेह यदुद्दिष्टं भवता प्रागघापहम् ।। १ ।।
।। स्कंद उवाच ।।
शृण्वगस्ते यदा मेना हिमाचलपतिव्रता ।।
गिरींद्रजां सुतामाह पुत्रि तेस्य महेशितुः ।। २ ।।
किं स्थानं वसतिर्वा का को बंधुर्वेत्सि किंचन ।।
प्रायो गृहं न जामातुरस्य कोपि च कुत्रचित् ।। ३ ।।
निशम्येति वचो मातुरतिह्रीणा गिरींद्रजा ।।
आसाद्यावसरं शंभुं नत्वा गौरी व्यजिज्ञपत् ।। ४ ।।
मया श्वश्रूगृहं कांत गम्यमद्य विनिश्चितम् ।।
नाथात्र नैव वस्तव्यं नय मां स्वं निकेतनम् ।। ५ ।।
गिरींद्रजागिरं श्रुत्वा गिरीश इति तत्त्ववित् ।।
हित्वा हिमगिरिं प्राप्तो निजमानंदकाननम् ।। ६।।
प्राप्यानंदवनं देवी परमानंदकारणम्।।
विस्मृत्य पितृसंवासं जाता चानंदरूपिणी ।। ७ ।।
अथ विज्ञापयांचक्रे गौरी गिरिशमेकदा ।।
अच्छिन्नानंदसंदोहः कुतः क्षेत्रेऽत्र तद्वद ।। ८ ।।
इति गौरीरितं श्रुत्वा प्रत्युवाच पिनाकधृक् ।।
पंचक्रोशपरीमाणे क्षेत्रेस्मिन्मुक्तिसद्मनि ।। ९ ।।
तिलांतरं न देव्यस्ति विना लिंगं हि कुत्रचित् ।।
एकैकं परितो लिंगं क्रोशं क्रोशं च यावनिः ।। 4.2.90.१० ।।
अन्यत्रापि हि सा देवि भवेदानंदकारणम् ।।
अत्रानंदवने देवि परमानंदजन्मनि ।। ११ ।।
परमानंदरूपाणि संति लिंगान्यनेकशः ।।
चतुर्दशसु लोकेषु कृतिनो ये वसंति हि ।। १२ ।।
तैः स्वनाम्नेह लिंगानि कृत्वाऽऽपि कृतकृत्यता ।।
अत्र येन महादेवि लिंगं संस्थापितं मम ।। १३ ।।
वेत्ति तच्छ्रेयसः संख्यां शेषोपि न विशेषवित् ।। १४ ।।
परिच्छेदव्यतीतस्यानंदस्य परकारणम् ।।
अतस्त्विदं परं क्षेत्रं लिर्गैर्भूयोभिरद्रिजे ।। १५ ।।
निशम्येति महादेवी पुनः पादौ प्रणम्य च ।।
देह्यनुज्ञां महादेव लिंगसंस्थापनाय मे।।१६।।
पत्युराज्ञां समासाद्य यच्छेच्छ्रेयः पतिव्रता ।।
न तस्याः श्रेयसो हानिः संवर्तेपि कदाचन ।। १७ ।।
इति प्रसाद्य देवेशमाज्ञां प्राप्य महेशितुः ।।
लिंगं संस्थापितं गौर्या महादेव समीपतः ।। १८ ।।
तल्लिंगदर्शनात्पुंसां ब्रह्महत्यादिपातकम् ।।
विलीयेत न संदेहो देहबंधोपि नो पुनः ।। १९ ।।
तत्र लिंगे वरो दत्तो देवदेवेन यः पुनः ।।
निशामय मुने तं तु भक्तानां हितकाम्यया ।। 4.2.90.२० ।।
लिंगं यः पार्वतीशाख्यं काश्यां संपूजयिष्यति ।।
तद्देहावसितिं प्राप्य काशीलिंगं भविष्यति ।। २१ ।।
काशीलिंगत्वमासाद्य मामेवानुप्रवेक्ष्यति ।।
चैत्रशुक्लतृतीयायां पार्वतीशसमर्चनात् ।। २२ ।।
इह सौभाग्यमाप्नोति परत्र च शुभां गतिम् ।।
पार्वतीश्वरमाराध्य योषिद्वा पुरुषोपि वा ।। २३ ।।
न गर्भमाविशेद्भूयो भवेत्सौभाग्यभाजनम् ।।
पार्वतीशस्य लिंगस्य नामापि परिगृह्णतः ।।२४।।
अपि जन्मसहस्रस्य पापं क्षयति तत्क्षणात् ।।
पार्वतीशस्य माहात्म्यं यः श्रोष्यति नरोत्तमः ।।
ऐहिकामुष्मिकान्कामान्स प्राप्स्यति महामतिः ।। २५ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे पार्वतीशवर्णनं नाम नवतितमोऽध्यायः ।। ९० ।।