स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०७०

विकिस्रोतः तः

अगस्त्य उवाच ।।
कात्यायनेय कथय नंदिना विश्वनंदिना ।।
यथा व्यापारिता देव्यो देवदेवनिदेशतः ।। १ ।।
अविमुक्तस्य रक्षार्थं यत्र या देवताः स्थिताः ।।
प्रसादं कुरु मे देव ताः समाचक्ष्व तत्त्वतः ।। २ ।।
इत्यगस्त्युदितं श्रुत्वा महादेवतनूद्भवः ।।
कथयामास या यत्र स्थिताऽऽनंदवने मुदा ।। ३ ।।
स्कंद उवाच ।। ।।
वाराणस्यां विशालाक्षी क्षेत्रस्य परमेष्टदा ।।
विशालतीर्थं गंगायां कृत्वा पृष्ठे व्यवस्थिता ।। ४ ।।
स्नात्वा विशालतीर्थे वै विशालाक्षीं प्रणम्य च ।।
विशालां लभते लक्ष्मीं परत्रेह च शर्मदाम् ।। ५ ।।
भाद्रकृष्णतृतीयायामुपोषणपरैर्नृभिः ।।
कृत्वा जागरणं रात्रौ विशालाक्षीसमीपतः ।। ६ ।।
प्रातर्भोज्याः प्रयत्नेन चतुर्दशकुमारिकाः ।।
अलंकृता यथाशक्त्या स्रगंबरविभूषणैः ।।७।।
विधाय पारणं पश्चात्पुत्रभृत्यसमन्वितैः।।
सम्यग्वाराणसीवासफलं लभ्येत कुंभज ।। ८ ।।
तस्यां तिथौ महायात्रा कार्या क्षेत्रनिवासिभिः ।।
उपसर्ग प्रशांत्यर्थं निर्वाणकमलाप्तये ।। ९ ।।
वाराणस्यां विशालाक्षी पूजनीया प्रयत्नतः ।।
धूपदीपैः शुभैर्माल्यैरुपहारैर्मनोहरैः ।।4.2.70.१०।।
मणिमुक्ताद्यलंकारैर्विचित्रोल्लोच चामरैः ।।
शुभैरनुपभुक्तैश्च दुकूलैर्गंधवासितैः ।। ११।।
मोक्षलक्ष्मी समृद्ध्यर्थं यत्रकुत्र निवासिभिः ।।
 अप्यल्पमपि यद्दत्तं विशालाक्ष्यै नरोत्तमैः ।। १२ ।।
तदानंत्याय जायंत मुने लोकद्वयेपि हि ।।
विशालाक्षी महापीठे दत्तं जप्तं हुतं स्तुतम् ।। १३ ।।
मोक्षस्तस्य परीपाको नात्र कार्या विचाणा ।।
विशालाक्षी समर्चातो रूपसंपत्तियुक्पतिः ।।१४ ।।
प्राप्यतेत्र कुमारीभिर्गुणशीलाद्यलंकृतः ।।
गुर्विणीभिः सुतनयो वंध्याभिगर्भसंभवः ।। १५ ।।
असौभाग्यवतीभिश्च सौभाग्यं महदाप्यते ।।
विधवाभिर्न वैधव्यं पुनर्जन्मांतरे क्वचित्।। ।। १६ ।।
सीमंतिनीभिः पुंभिर्वा परं निर्वाणमिच्छुभिः ।।
श्रुता दृष्टार्चिता काश्यां विशालाक्ष्यभिलाषदा ।।१७।।
ततोन्यल्ललितातीर्थं गंगाकेशवसन्निधौ ।।
तत्रास्ति ललिता देवी क्षेत्ररक्षाकरी परा ।। १८ ।।
सा च पूज्या प्रयत्नेन सर्वसंपत्समृद्धये ।।
ललितापूजकानां च जातु विघ्नो न जायते ।। १९ ।।
इषे कृष्णद्वितीयायां ललितां परिपूज्य वै ।।
नारी वा पुरुषो वापि लभते वांछितं पदम् ।। 4.2.70.२० ।।
स्नात्वा च ललिता तीर्थे ललितां प्रणिपत्य वै ।।
लभेत्सर्वत्र लालित्यं यद्वा तद्वाऽनुलप्य च ।। २१ ।।
मुने विश्वभुजा गौरी विशालाक्षी पुरः स्थिता ।।
संहरंती महाविघ्नं क्षेत्रभक्तिजुषां सदा ।। २२ ।।
शारदं नवरात्रं च कार्या यात्रा प्रयत्नतः ।।
देव्या विश्वभुजाया वै सर्वकामसमृद्धये ।।२३।।
यो न विश्वभुजां देवीं वाराणस्यां नमेन्नरः ।।
कुतो महोपसर्गेभ्यस्तस्य शांतिर्दुरात्मनः ।। २४ ।।
यैस्तु विश्वभुजा देवी वाराणस्यां स्तुतार्चिता ।।
न हि तान्विघ्नसंघातो बाधते सुकृतात्मनः ।। २५ ।।
अन्यास्ति काश्यां वाराही क्रतुवाराहसन्निधौ ।।
तां प्रणम्य नरो भक्त्या विपदब्धौ न मज्जति ।। २६ ।।
शिवदूती तु तत्रैव द्रष्टव्याऽऽपद्विनाशिनी ।।
आनंदवनरक्षार्थमुद्यच्छूलारितर्जनी ।। २७ ।।
वज्रहस्ता तथा चैंद्री गजराज रथास्थिता ।।
इंद्रेशाद्दक्षिणेभागेऽर्चिता संपत्करी सदा ।। २८ ।।
स्कंदेश्वर समीपे तु कौमारी बर्हियानगा ।।
प्रेक्षणीया प्रयत्नेन महाफलसमृद्धये ।। २९ ।।
महेश्वराद्दक्षिणतो देवी माहेश्वरी नरैः ।।
वृषयानवती पूज्या महावृषसमृद्धिदा ।। 4.2.70.३० ।।
निर्वाणनरसिंहस्य समीपे मोक्षकांक्षिभिः ।।
नारसिंही समर्च्या च समुद्यच्चक्र रम्यदोः ।। ३१ ।।
हंसयानवती ब्राह्मी ब्रह्मेशात्पश्चिमे स्थिता ।।
गलत्कमंडलुजल चुलका ताडिता हिता ।। ३२ ।।
ब्रह्मविद्या प्रबोधार्थं काश्यां पूज्या दिनेदिने ।।
ब्राह्मणैर्यतिभिर्नित्यं निजतत्त्वावबोधिभिः ।। ३३ ।।
शार्ङ्गचापविनिर्मुक्त महेषुभिरितस्ततः ।।
उत्सादयंतीं प्रत्यूहान्काश्यां नारायणीं श्रयेत् ।। ३४ ।।
प्रतीच्यांगोपिगोविंदाद्भ्राम्यच्चक्रोच्च तर्जनीम्।।
नारायणीं यः प्रणमेत्तस्य काश्यां महोदयः।।३५।।
ततो गौरीं विरूपाक्ष देवयान्या उदग्दिशि ।।
पूजयित्वा नरो भक्त्या वांछितां लभते श्रियम् ।। ३६ ।।
शैलेश्वरी समभ्यर्च्या शैलेश्वर समीपगा ।।
तर्जयंती च तर्जन्या संसर्गमुपसर्गजम् ।। ३७ ।।
चित्रकूपे नरः स्नात्वा विचित्रफलदे नृणाम् ।।
चित्रगुप्तेश्वरं वीक्ष्य चित्रघंटां प्रपूज्य च ।। ३८ ।।
बहुपातकयुक्तोपि त्यक्तधर्मपथोपि वा ।।
न चित्रगुप्तलेख्यः स्याच्चित्रघंटार्चको नरः ।। ३९ ।।
योषिद्वा पुरुषो वापि चित्रघंटां न योर्चयेत् ।।
काश्यां विघ्नसहस्राणि तं सेवंते पदेपदे ।।4.2.70.४०।।
चैत्रशुक्लतृतीयायां कार्या यात्रा प्रयत्नतः ।।
महामहोत्सवः कार्यो निशि जागरणं तथा ।। ४१ ।।
महापूजोपकरणैश्चित्रघंटां समर्च्य च ।।
शृणोति नांतकस्येह घंटां महिषकंठगाम् ।। ४२ ।।
चित्रांगदेश्वरप्राच्यां चित्रग्रीवां प्रणम्य च ।।
न जातु जंतुर्वीक्षेत विचित्रां यमयातनाम् ।। ४३ ।।
भद्रकालीं नरो दृष्ट्वा नाभद्रं पश्यति क्वचित्।।
भद्रनागस्य पुरतो भद्रवाप्यां कृतोदकः ।। ४४ ।।
हरसिद्धिं प्रयत्नेन पूजयित्वा नरोत्तमः ।।
महासिद्धिमवाप्नोति प्राच्यां सिद्धिविनायकात् ।। ४५ ।।
विधिं संपूज्य विधिवद्विविधैरुपहारकैः ।।
विविधां लभते सिद्धिं विधीश्वरसमीपगाम् ।। ४६ ।।
प्रयागतीर्थे सुस्नातो जनो निगडभंजनीम् ।।
सभाजयित्वा नो जातु निगडैः परिबाध्यते ।। ४७ ।।
भौमवारे सदा पूज्या देवीनिगडभंजनी ।।
कृत्वैकभुक्तं भक्त्यात्र बंदीमोक्षणकाम्यया ।। ४८ ।।
संसारबंधविच्छित्तिमपि यच्छति सार्चिता ।।
गणना शृंखलादीनां का च तस्याः समर्चनात् ।।४९।।
दूरस्थोपि हि यो बंधुः सोपि क्षिप्रं समेष्यति ।।
बंदी पदजुषां पुंसां श्रद्धया नात्र संशयः ।। 4.2.70.५० ।।
किंचिन्नियममालंब्य यदि सा परिषेविता ।।
कामान्पूरयति क्षिप्रं काशी संदेहहारिणी ।। ५१ ।।
घनटंककरा देवी भक्तबंधनभेदिनी ।।
कं कं न पूरयेत्कामं तीर्थराजसमीपगा ।। ५२ ।।
देवी पशुऽपतेः पश्चादमृतेश्वर सन्निधौ ।।
स्नात्वा चैवामृते कूपे नमनीया प्रयत्नतः ।। ५३ ।।
पूजयित्वा नरो भक्त्या देवताममृतेश्वरीम् ।।
अमृतत्वं भजेदेव तत्पादांबुज सेवनात् ।। ५४ ।।
धारयंतीं महामायाममृतस्य कमंडलुम् ।।
दक्षिणेऽभयदां वामे ध्यात्वा को नाऽमृतत्वभाक् ।।५५।।
सिद्धलक्ष्मी जगद्धात्री प्रतीच्याममृतेश्वरात् ।।
प्रपितामह लिंगस्य पुरतः सिद्धिदार्चिता ।।५६।।
प्रासादं सिद्धलक्ष्म्याश्च विलोक्य कमलाकृतिम् ।।
लक्ष्मीविलाससंज्ञं च को न लक्ष्मीं समाप्नुयात् ।।५७।।
ततः कुब्जा जगन्माता नलकूवरलिंगतः ।।
पूजनीया पुरोभागे प्रपितामहपश्चिमे ।। ५८ ।।
उपसर्गा न शेषांश्च कुब्जा हरति पूजिता ।।
तस्मात्कुब्जा प्रयत्नेन पूज्या काश्यां शुभार्थिभिः ।। ५९ ।।
कुब्जांबरेश्वरं लिंगं नलकूबर पश्चिमे ।।
त्रिलोकसुंदरी गौरी तत्रार्च्याभीष्टदायिनी ।। 4.2.70.६० ।।
त्रिलोकसुंदरी सिद्धिं दद्यात्त्रैलोक्यसुंदरीम् ।।
वैधव्यं नाप्यते क्वापि तस्या देव्याः समर्चनात् ।। ६१ ।।
दीप्ता नाम महाशक्तिः सांबादित्यसमीपगा ।।
देदीप्यमान लक्ष्मीका जायंते तत्समर्चनात् ।। ६२ ।।
श्रीकंठ सन्निधौ देवी महालक्ष्मीर्जगज्जनिः ।।
स्नात्वा श्रीकुंड तीर्थे तु समर्च्या जगदंबिका ।। ६३ ।।
पितॄन्संतर्प्य विधिवत्तीर्थे श्रीकुंडसंज्ञिते ।।
दत्त्वा दानानि विधिवन्न लक्ष्म्या परिमुच्यते ।। ६४ ।।
लक्ष्मीक्षेत्रं महापीठं साधकस्यैव सिद्धिदम् ।।
साधकस्तत्र मंत्रांश्च नरः सिद्धिमवाप्नुयात् ।। ६५ ।।
संति पीठन्यनेकानि काश्यां सिद्धिकराण्यपि ।।
महालक्ष्मीपीठसमं नान्यल्लक्ष्मीकरं परम् ।। ६६ ।।
महालक्ष्म्यष्टमीं प्राप्य तत्र यात्रा कृतां नृणाम् ।।
संपूजितेह विधिवत्पद्मा सद्म न मुंचति ।। ६७ ।।
उत्तरे तु महालक्ष्म्या हयकंठीकुठारधृक् ।।
काशीविघ्रमहावृक्षांश्छिनत्ति प्रतिवासरम् ।। ६८ ।।
कौर्मी शक्तिर्महालक्ष्मी दक्षिणे पाशपाणिका ।।
बध्नाति विघ्नसंघातं क्षेत्रस्यास्य प्रतिक्षणम्।। ६९ ।।
सा पूजितास्तुता मर्त्यैः क्षेत्रसिद्धिं प्रयच्छति।।
वायव्यां च शिखी चंडी क्षेत्ररक्षाकरी परा ।। 4.2.70.७० ।।
खादंती विघ्नसंघातं शिखी शब्दं करोति च ।।
तस्याः संदर्शनात्पुंसां नश्यंति व्याधयोखिलाः।। ७१ ।।
भीमचंड्युत्तरद्वारं सदा रक्षेदतंद्रिता ।।
भीमेश्वरस्य पुरतः पाशमुद्गरधारिणीम् ।। ७२ ।।
भीमचंडीं नरो दृष्ट्वा भीमकुंडे कृतोदकः ।।
भीमाकृतीन्न वै पश्येद्याम्यान्दूतान्क्वचित्कृती ।।७३।।
छागवक्त्रेश्वरी देवी दक्षिणे वृषभध्वजात् ।।
अहर्निशं भक्षयति विघ्नौघतरुपल्लवान्।। ।। ७४ ।।
तस्या देव्याः प्रसादेन काशीवासः प्रलभ्यते ।।
अतश्छागेश्वरीं देवीं महाष्टम्यां प्रपूजयेत् ।।७५।।
तालजंघेश्वरी देवी तालवृक्षकृतायुधा ।।
उत्सादयति विघ्नौघानानंदवन मध्यगान् ।। ७६ ।।
संगमेश्वर लिंगस्य दक्षिणे विकटाननाम् ।।
तालजंघेश्वरीं नत्वा न विघ्नैरभिभूयते ।।७७।।
उद्दालकेश्वराल्लिंगात्तीर्थं उद्दालकाभिधे ।।
याम्यां च यमदंष्ट्राख्या चर्वयेद्विघ्नसंहतिम् ।। ७८ ।।
प्रणता यमदंष्ट्रायैस्तीर्थेचोद्दालकाभिधे ।।
कृत्वापि पापसंघातं न यमाद्बिभ्यतीहते ।। ।। ७९ ।।
दारुकेश्वर तीर्थे तु दारुकेशसमीपतः ।।
पातालतालुवदनामाकाशोष्ठीं धराधराम् ।। 4.2.70.८० ।।
कपालकर्त्रीं हस्तां च ब्रह्मांडकवलप्रियाम् ।।
शुष्कोदरीं स्नायुबद्धां चर्ममुंडेति विश्रुताम् ।। ८१ ।।
क्षेत्रस्य पूर्वदिग्भागं रक्षंती विघ्नसंघतः ।।
लसत्सहस्रदोर्दंडां ज्वलत्केकरवीक्षणाम् ।। ८२ ।।
पारावारप्रसृमर हस्त न्यस्तारि मोदकाम् ।।
द्वीपि कृत्तिपरीधानां कटुकाट्टाट्टहासिनीम् ।। ८३ ।।
मृणालनालवत्तीव्रं चर्वंतीमस्थि पापिनः ।।
शूलाग्रप्रोत दुर्वृत्त क्षेत्रद्रोहिकलेवराम् ।। ८४ ।।
कपालमालाभरणां महाभीषणरूपिणीम् ।।
चर्ममुंडां नरो नत्वा क्षेत्रविघ्नैर्न बाध्यते ।। ८५ ।।
यथैव चर्ममुंडैषा महारुंडापि तादृशी।।
एतावानेव भेदोस्या रुंडस्रग्भूषणात्वियम् ।। ८६ ।।
क्षेत्ररक्षां प्रकुरुत उभेदेव्यौ महाबले ।।
हसंत्यौ करतालीभिरन्योन्यं दोः प्रसारणात् ।।८७।।
हयग्रीवेश्वरे तीर्थे लोलार्कादुत्तरे सदा ।।
महारुंडा प्रचंडास्या तिष्ठते भक्तविघ्नहृत् ।।८८।।
चर्ममुंडा महारुंडा कथिते ये तु देवते ।।
तयोरंतरतस्तिष्ठेच्चामुंडा मुंडरूपिणी ।। ८९ ।।
एतास्तिस्रः प्रयत्नेन पूज्याः क्षेत्रनिवासिभिः ।।
धनधान्यप्रदाश्चैताः पुत्रपौत्रप्रदा इमाः ।। 4.2.70.९० ।।
उपसर्गानमूर्घ्नंति दद्युर्नैःश्रेयसीं श्रियम् ।।
स्मृता दृष्टा न ताः स्पृष्टाः पूजिताः श्रद्धया नरैः ।। ९१ ।।
महारुंडा प्रतीच्यां च देवी स्वप्नेश्वरी शुभा ।।
भविष्यं कथयेत्स्वप्ने भक्तस्याग्रे शुभाशुभम् ।। ९२ ।।
तत्र स्वप्नेश्वरं लिंगं देवीं स्वप्नेश्वरीं तथा।।
स्नात्वासिसंगमे पुण्ये यस्मिन्कस्मिंस्तिथावपि ।। ९३ ।।
उपोषणपरो धीमान्नारीवा पुरुषोपि वा ।।
संपूज्य स्थंडिलशयः स्वप्ने भावि विलोकयेत् ।।९४।।
अद्यापि प्रत्ययस्तत्र कार्य एष विजानता ।।
भूतं भावि भवत्सर्वं वदेत्स्वप्नेश्वरी निशि।।९५।।
अष्टम्यां च चतुर्दश्यां नवम्यां निशि वा दिवा।।
प्रयत्नतः समर्च्या सा काश्यां ज्ञानार्थिभिर्नरैः ।। ९६ ।।
स्वप्नेश्वर्याश्च वारुण्यां दुर्गादेवी व्यवस्थिता ।।
क्षेत्रस्य दक्षिणं भागं सा सदैवाभिरक्षति ।। ९७ ।।
इति श्रीस्कादे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे देवताधिष्ठानंनाम सप्ततितमोऽध्यायः ।। ७० ।।