स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६९

विकिस्रोतः तः

।। स्कंद उवाच ।। ।।
शृण्वगस्त्य तपोराशे काश्यां लिंगानि यानि वै ।।
सेवितानि नृणां मुक्त्यै भवेयुर्भावितात्मनाम् ।। १ ।।
कृत्तिप्रावरणं यत्र कृतं देवेन लीलया ।।
रुद्रावास इति ख्यातं तत्स्थानं सर्वसिद्धिदम् ।। २ ।।
स्थिते तत्रोमया सार्धं स्वेच्छया कृत्तिवाससि ।।
आगत्य नंदी विज्ञप्तिं चक्रे प्रणतिपूर्वकम् ।। ३ ।।
देवदेवेश विश्वेश प्रासादाः सुमनोहराः ।।
सर्वरत्नमया रम्याः साष्टाषष्टिरभूदिह ।। ४ ।।
भूर्भुवःस्वस्तले यानि शुभान्यायतनानि हि ।।
मुक्तिदान्यपि तानीह मयानीतानि सर्वतः ।। ५ ।।
यतो यच्च समानीतं यत्र यच्च कृतास्पदम् ।।
कथयिष्याम्यहं नाथ क्षणं तदवधार्यताम् ।। ६ ।।
स्थाणुर्नाम महालिंगं देवदेवस्य मोक्षदम् ।।
कुरुक्षेत्रादिहोद्भूतं कलाशेषोस्ति तत्र वै ।। ७ ।।
तदग्रे सन्निहत्याख्या महापुष्करिणी शुभा ।।
लोलार्क पश्चिमे भागे कुरुक्षेत्रस्थली तु सा ।। ८ ।।
तत्र स्नातं हुतं जप्तं तप्तं दत्तं शुभार्थिभिः ।।
कुरुक्षेत्राद्भवेत्सत्यं कोटिकोटिगुणाधिकम् ।। ९ ।।
नैमिषाद्देवदेवोत्र ब्रह्मावर्तेन संयुतः ।।
तत्रांशमात्रं संस्थाप्य काश्यामाविरभूद्विभो ।। 4.2.69.१० ।।
ढुंढिराजोत्तरेभागे सिद्धिदं साधकस्य वै ।।
लिंगं वै देवदेवाख्यं तदग्रे कूप उत्तमः ।। ११ ।।
ब्रह्मावर्त इति ख्यातः पुनरावृत्तिहृन्नृणाम् ।।
तत्कूपाद्भिः कृतस्नानो देवदेवं समर्च्य च ।। १२ ।।
तत्पुण्यं नैमिषारण्यात्कोटिकोटिगुणं स्मृतम् ।।
गोकर्णायतनादत्र स्वयमाविरभून्महत् ।। १३ ।।
लिंगं महाबलं नाम सांबादित्यसमीपतः ।।
दर्शनात्स्पर्शनाद्यस्य क्षणादेनो महाबलम् ।। १४ ।।
वाताहतस्तूलराशिरिव विद्राति दूरतः ।।
कपालमोचनपुरो दृष्ट्वा लिंगं महाबलम् ।। १५ ।।
महाबलमवाप्नोति निवार्णनगरं व्रजेत् ।।
ऋणमोचनतः प्राच्यां प्रभासात्क्षेत्रसत्तमात् ।। १६ ।।
शशिभूषणसंज्ञं तु लिंगमत्र प्रतिष्ठितम् ।।
तल्लिंगसेवनान्मर्त्यः शाशिभूषणतां व्रजेत् ।। १७ ।।
प्रभासक्षेत्रयात्रायाः पुण्यं प्राप्नोति कोटिकृत् ।।
उज्जयिन्या महाकालः स्वयमत्रागतो विभुः ।। १८ ।।
यन्नामस्मरणादेव न भयं कलिकालतः ।।
प्रणवाख्यान्महालिंगात्प्राच्यां कल्मषनाशनम् ।। १९ ।।
महाकालाभिधं लिंगं दर्शनान्मोक्षदं परम् ।।
अयोगंधेश्वरं लिंगं पुष्करात्तीर्थसत्तमात् ।। 4.2.69.२० ।।
आविरासीदिह महत्पुष्करेण सहैव तु ।।
मत्स्योदर्युत्तरेभागे दृष्ट्वा ऽयोगंधमीश्वरम् ।। २१ ।।
स्नात्वाऽयोगंधकुंडे तु भवात्तारयते पितॄन् ।।
महानादेश्वरं लिंगमट्टहासादिहागतम् ।। २२ ।।
त्रिलोचनादुदीच्यां तु तद्दृष्टमुक्तये मतम् ।।
महोत्कटेश्वरं लिंगं मरुत्कोटादिहागतम् ।।
कामेश्वरोत्तरे भागे दृष्टं विमलसिद्धिदम् ।। २३ ।।
विश्वस्थानादिहायातं लिंगं वै विमलेश्वरम् ।।
स्वर्लीनात्पश्चिमे भागे दृष्टं विमलसिद्धिदम् ।। २४ ।।
महाव्रतं महालिंगं महेंद्रादिह संस्थितम् ।।
स्कंदेश्वर समीपे तु महाव्रतफलप्रदम् ।। २५ ।।
वृंदारकर्षिवृंदानां स्तुवतां प्रथमे युगे ।।
उत्पन्नं यन्महालिंगं भूमिं भित्त्वा सुदुर्भिदाम् ।। २६ ।।
महादेवेति तैरुक्तं यन्मनोरथपूरणात ।।
वाराणस्यां महादेवस्तदारभ्याभवच्च यत् ।। २७ ।।
मुक्तिक्षेत्रं कृतं येन महालिंगेन काशिका ।।
अविमुक्ते महादेवं यो द्रक्ष्यत्यत्रमानवः ।। २८ ।।
शंभुलोके गमस्तस्य यत्रतत्र मृतस्य हि ।।
अविमुक्ते प्रयत्नेन तत्संसेव्यं मुमुक्षुभिः ।। २९ ।।
कल्पांतरेपि न त्यक्तं कदाप्यानंदकाननम् ।।
येन लिंगस्वरूपेण महादेवेन सर्वथा ।। 4.2.69.३० ।।
तत्प्रसादोयमतुलः सर्वरत्नमयः शुभः ।।
हिरण्यगर्भतीर्थाच्च प्रतीच्यां क्षेत्ररक्षकम् ।। ३१ ।।
वाराणस्यामधिष्ठात्री देवता साभिलाषदा ।।
महादेवेति संज्ञा वै सर्वलिंगस्वरूपिणी ।। ३२ ।।
वाराणस्यां महादेवो दृष्टो यैर्लिंगरूपधृक् ।।
तेन त्रैलोक्यलिंगानि दृष्टानीह न संशयः ।। ३३ ।।
वाराणस्यां महादेवं समभ्यर्च्य सकृन्नरः ।।
आभूतसंप्लवं यावच्छिवलोके वसेन्मुदा ।।३४।।
पवित्रपर्वणि सदा श्रावणे मासि यत्नतः ।।
लिंगे पवित्रमारोप्य महादेवे न गर्भभाक् ।।३५।।
पितामहेश्वरं लिंगं गयातीर्थादिहागतम् ।।
फल्ग्रुप्रभृतिभिस्तीर्थैः सार्धकोट्यष्टसंमितैः ।।३६।।
धर्मेण यत्र वै तप्तं युगानामयुतं शतम् ।।
साक्षीकृत्य महालिंगं श्रीमद्धर्मेश्वराभिधम् ।। ३७ ।।
पितामहेश्वरं लिंगं तत्राभ्यर्च्य नरो मुदा ।।
त्रिःसप्तकुलसंयुक्तो मुच्यते नात्र संशयः ।।३८।।
प्रयागात्तीर्थराजाच्च शूलटंको महेश्वरः ।।
तीर्थराजेन सहितः स्थित आगत्य वै स्वयम्।। ३९ ।।
निर्वाणमंडपाद्रम्यादवाच्यामतिनिर्मलः ।।
प्रासादो मेरुणा यस्य स्पर्धते कांचनोज्वलः ।। 4.2.69.४० ।।
देवेनैव वरो दत्तो यत्र पूर्वं युगांतरे ।।
पूज्यो महेश्वरः काश्यां प्रथमं कलुषापहः ।। ४१ ।।
यः प्रयाग इह स्नातो नमस्यति महेश्वरम् ।।
समभ्यर्च्य विधानेन महासंभारविस्तरैः ।। ४२ ।।
प्रयागस्नानजात्पुण्याच्छूलटंक विलोकनात् ।।
स प्राप्नुयान्न संदेहः पुण्यं कोटिगुणोत्तरम् ।। ४३ ।।
शंकुकर्णान्महाक्षेत्रान्महातेज इतीरितम् ।।
लिंगमाविरभूदत्र महातेजोविवृद्धिदम् ।। ४४ ।।
महातेजोनिधिस्तस्य प्रासादोतीवनिर्मलः ।।
ज्वालाजटिलिताकाशो माणिक्यैरेव निर्मितः ।। ४५ ।।
तल्लिंगदर्शनात्स्पर्शात्स्तवनाच्च समर्चनात् ।।
प्राप्यते तत्परं धाम यत्र गत्वा न शोचते ।। ४६ ।।
विनायकेश्वरात्पूर्वं महातेजः समर्चनात् ।।
तेजोमयेन यानेन याति माहेश्वरं पदम् ।। ४७ ।।
रुद्रकोटिसमाख्यातात्तीर्थात्परमपावनात् ।।
महायोगीश्वरं लिंगमाविश्चक्रे स्वयं परम् ।। ४८ ।।
पार्वतीश्वर लिंगस्य समीपे सर्वसिद्धिकृत् ।।
तल्लिंगदर्शनात्पुंसां कोटिलिंग फलं भवेत् ।। ४९ ।।
तत्प्रासादस्य परितो रुद्राणां कोटिसंमिताः ।।
प्रासादारम्यसंस्थाना निर्मिता रुद्रमूर्तिभिः ।। 4.2.69.५० ।।
काश्यां रुद्रस्थली सा तु पठ्यते वेदवादिभिः।।
रुद्रस्थल्यां मृता ये वै कृमिकीटपतंगकाः ।। ।। ५१ ।।
पशुपक्षिमृगा मर्त्या म्लेच्छा वाप्यथ दीक्षिताः ।।
तेषां तु रुद्रीभूतानां पुनरावृत्तिरत्र न ।। ५२ ।।
जन्मांतरसहस्रेषु यत्पापं समुपार्जितम् ।।
रुद्रस्थलीं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ।। ५३ ।।
अकामो वा सकामो वा तिर्यग्योनिगतोपि वा ।।
रुद्रस्थल्यां त्यजन्प्राणान्परं निर्वाणमाप्नुयात् ।। ५४ ।।
स्वयमेकांबरात्क्षेत्रात्कृत्तिवासा इहागतः ।।
कृत्तिवाससि लिंगेत्र स्वयमेव व्यवस्थितः ।। ५५ ।।
अस्मिन्स्थाने स्वभक्तानां सांबः सर्षिगणो विभुः ।।
स्वयं चोपदिशेद्ब्रह्म श्रुतौ श्रुतिभिरीडितम् ।। ५६ ।।
क्षेत्रेत्र सिद्धिदे प्राप्तश्चंडीशो मरुजांगलात् ।।
प्रचंडपापसंघातं खंडयेच्छतधेक्षणात् ।। ५७ ।।
पाशपाणिगणाध्यक्ष समीपे यः प्रपश्यति ।।
चंडीश्वरं महालिंगं स याति परमां गतिम् ।। ५८ ।।
कालंजरान्नीलकंठस्तिष्ठेदत्र स्वयं विभुः ।।
गणेशाद्दंतकूटाख्यात्समीपे भवनाशनः ।। ५९ ।।
नीलकंठेश्वरं लिंगं काश्यां यैः परिपूजितम् ।।
नीलकंठास्त एव स्युस्तएव शशिभूषणाः ।। 4.2.69.६० ।।
काश्मीरादिह संप्राप्तं लिंगं विजयसंज्ञितम् ।।
सदा विजयदं पुंसां प्राच्यां शालकटंकटात् ।। ६१ ।।
रणे राजकुले द्यूते विवादे सर्वदैव हि ।।
विजयो जायते पुंसां विजयेश समर्चनात् ।। ।। ६२ ।।
ऊर्ध्वरेतास्त्रिदंडायाः संप्राप्तोत्र स्वयं विभुः ।।
कूश्मांडकं गणाध्यक्षं पुरस्कृत्य व्यवस्थितः ।। ६३ ।।
ऊर्ध्वां गतिमवाप्नोति वीक्षणादूर्ध्वरेतसः ।।
ऊर्ध्वरेतसि ये भक्ता न हि तेषामधोगतिः ।। ६४ ।।
मंडलेश्वरतः क्षेत्राल्लिंगं श्रीकंठसंज्ञितम् ।।
विनायकान्मंडसंज्ञादुत्तरस्यां व्यवस्थितम् ।। ६५ ।।
श्रीकंठस्य च ये भक्ताः श्रीकंठा एव ते नराः ।।
नेह श्रिया वियुज्यंते न परत्र कदाचन ।। ६६ ।।
छागलांडान्महातीर्थात्कपर्दीश्ववरसंज्ञितः ।।
पिशाचमोचने तीर्थे स्वयमाविरभूद्विभुः ।। ६७ ।।
कपर्दीशं समभ्यर्च्य न नरो निरयं व्रजेत् ।।
न पिशाचत्वमाप्नोति कृत्वात्राप्यघमुत्तमम् ।। ६८ ।।
आम्रातकेश्वरात्क्षेत्राल्लिंगं सूक्ष्मेश संज्ञितम् ।।
स्वयमभ्यागतं चात्र क्षेत्रे वै श्रेयसांपदे ।। ६९ ।।
विकट द्विजसंज्ञस्य गणेशस्य समीपतः ।।
दृष्ट्वा सूक्ष्मेश्वरं लिंगं गतिं सूक्ष्मामवाप्नुयात्।।4.2.69.७०।। ।
संप्राप्तमिह देवेशं जयंतं मधुकेश्वरात् ।।
लंबोदराद्गणपतेः पुरस्तात्तदवस्थितम् ।। ७१ ।।
जयंतेश्वरमालोक्य स्नात्वा गंगाजले शुभे ।।
प्राप्नुयाद्वांछितां सिद्धिं सर्वत्र विजयी भवेत् ।। ७२ ।।
प्रादुश्चकार देवेशः श्रीशैलात्त्रिपुरांतकः ।।
श्रीशैलशिखरं दृष्ट्वा यत्फलं समुदीरितम् ।। ७३ ।।
त्रिपुरांतकमालोक्य तत्फलं हेलयाप्यते ।।
विश्वेरात्पश्चिमे भागे त्रिपुरांतकमीश्वरम् ।। ७४ ।।
संपूज्य परया भक्त्या न नरो गर्भमाविशेत् ।।
सौम्यस्थानादिहायातो भगवान्कुक्कुटेश्वरः ।। ।। ७९ ।।
वक्रतुंड गणाध्यक्ष समीपे सोपतिष्ठते ।।
तद्दर्शनादर्चनाच्च करस्थाः सर्वसिद्धयः ।।७६।।
जालेश्वरात्त्रिशूली च स्वयमीशः समागतः ।।
कूटदंताद्गणपतेः पुरस्तात्सर्वसिद्धिदः ।। ७७ ।।
रामेश्वरान्महाक्षेत्राज्जटीदेवः समागतः ।।
एकदंतोत्तरे भागे सोर्चितः सर्वकामदः ।। ७८ ।।
त्रिसंध्यात्क्षेत्रतो देवस्त्र्यंबकोस्ति समागतः ।।
त्रिमुखात्पूर्वदिग्भागे पूजितस्त्र्यंबकत्वकृत् ।। ७९ ।।
हरेश्वरो हरिश्चंद्रात्क्षेत्रादत्र समागतः ।।
हरिश्चंद्रेश्वरपुरः पूजितो जयदः सदा ।। 4.2.69.८० ।।
इह शर्वः समायातः स्थानान्मध्यमकेश्वरात् ।।
चतुर्वेदेश्वरं लिंगं पुरोधाय व्यवस्थितम् ।। ८१ ।।
शर्वं लिंगं समभ्यर्च्य काश्यां परमसिद्धिकृत् ।।
न जातु जंतुपदवीं प्राप्नुयात्क्वापि मानवः ।। ८२ ।।
स्थलेश्वरान्महालिंगं प्रादुर्भूतं परंत्विह ।।
यत्र यज्ञेश्वरं लिंगं सर्वलिंगफलप्रदम् ।। ८३ ।।
महालिंगं समभ्यर्च्य महाश्रद्धासमन्वितः ।।
महतीं श्रियमाप्नोति लोकेत्र च परत्र च ।। ८४ ।।
इह लिंगं सहस्राक्षं सुवर्णाख्यात्समागतम् ।।
यस्य संदर्शनात्पुंसां ज्ञानचक्षुः प्रजायते ।। ८५।।
शैलेश्वरादवाच्यां तु सहस्राक्षेश्वरं विभुम् ।।
दृष्ट्वा जन्मसहस्राणां शतानां पातकं त्यजेत् ।। ८६ ।।
हर्षिताद्धर्षितं चात्र प्रादुरासीत्तमोहरम् ।।
लिंगंहर्षप्रदं पुंसां दर्शनात्स्पर्शनादपि ।। ८७ ।।
मंत्रेश्वर समीपे तु प्रासादो हर्षितेशितुः ।।
तद्विलोकनतः पुंसां नित्यं हर्ष परंपरा ।। ८८ ।।
इह स्वयं समायातो रुद्रो रुद्रमहालयात् ।।
यस्य दर्शनतो यांति रुद्रलोके नराः स्फुटम् ।। ८९ ।।
यैस्तु रुद्रेश्वरं लिंगं काश्यामत्र समर्चितम् ।।
ते रुद्ररूपिणो मर्त्या विज्ञेया नात्र संशयः ।। 4.2.69.९० ।।
त्रिपुरेश समीपे तु दृष्ट्वा रुद्रेश्वरं विभुम् ।।
रुद्रास्त इव विज्ञेया जीवंतोपि मृता अपि ।।९१।।
आगादिह महादेवो वृषेशो वृषभध्वजात् ।।
बाणेश्वरस्य लिंगस्य समीपे वृषदः सदा ।।९२।।
इहागतं तु केदारादीशानेश्वर संज्ञितम् ।।
तद्द्रष्टव्यं प्रतीच्यां च लिंगं प्रह्लादकेशवात्।। ९३ ।।
ईशानेशं समभ्यर्च्य स्नात्वोत्तरवहांभसि ।।
वसेदीशाननगरे ईशानसदृशप्रभः ।। ९४ ।।
भैरवाद्भैरवी मूर्तिरत्रायाता मनोहरा ।।
संहारभैरवो नाम द्रष्टव्यः स प्रयत्नतः ।। ९५ ।।
पूजनात्सर्वसिद्ध्यै स प्राच्यां खर्वविनायकात् ।।
संहारभैरवः काश्यां संहरेदघसंततिम् ।। ९६ ।।
उग्रः कनखलात्तीर्थादाविरासेह सिद्धिदः ।।
तद्विलोकनतो नृणामुग्रं पापं प्रणश्यति ।। ९७ ।।
उग्रं लिंगं सदा सेव्यं प्राच्यामर्कविनायकात् ।।
अत्युग्रा अपि नश्येयुरुपसर्गास्तदर्चनात् ।। ९८ ।।
वस्त्रापथान्महाक्षेत्राद्भवो नाम स्वयं विभुः ।।
भीमचंडी समीपे तु प्रादुरासीदिह प्रभो ।। ९९ ।।
भवेश्वरं समभ्यर्च्य भवेनाविर्भवेन्नरः ।।
प्रभुर्भवति सर्वेषां राज्ञामाज्ञाकृतामिह ।। 4.2.69.१०० ।।
देवदारुवनाद्दंडी दंडयन्पातकावलीः ।।
वाराणस्यां समागत्य स्थितो लिंगाकृतिर्विभुः ।।१।।
प्राच्यां दंडीश्वरः पूज्यः स देहलिविनायकात् ।।
तस्यार्चनेन मर्त्त्यानां न पुनर्भव ईक्ष्यते ।। २ ।।
भद्रकर्णह्रदादत्र भद्रकर्णह्रदान्वितः।।
शिवः साक्षादिहायातः सर्वेषां शिवदोर्चितः ।। ३ ।।
उद्दंडाख्याद्गणपतेः प्राच्यां तत्तीर्थमुत्तमम् ।।
भद्रकर्णह्रदे स्नात्वाभ्यर्च्य लिंगं शिवाह्वयम् ।। ४ ।।
सर्वत्र शिवमाप्नोति भद्रकर्णेश पूजनात् ।।
शृणुयात्सर्वभूतानां भद्रं पश्यति चाक्षिभिः।। ५ ।।
शंकरश्च हरिश्चंद्रात्त्वत्पुरः प्रतिभासते ।।
तत्पूजनाज्जनानां न जननीजठरे जनिः ।। ६ ।।
यमलिंगान्महातीर्थात्काललिंगमिह स्थितम् ।।
कलशेश इति ख्यातं चंद्रेशात्पश्चिमेन च ।। ७ ।।
यमतीर्थे नरः स्नात्वा मित्रावरुणदक्षिणे ।।
काललिंगं समालोक्य कलिकाल भयं कुतः ।। ८ ।।
तत्र भौमचतुर्दश्यां यस्तु यात्रां करिष्यति ।।
अपि पातक युक्तः स यमयात्रां न यास्यति ।। ९ ।।
नैपालाच्च महाक्षेत्रादायात्पशुपतिस्त्विह ।।
यत्र पाशुपतो योग उपदिष्टः पिनाकिना ।। 4.2.69.११० ।।
भवता देवदेवेन ब्रह्मादिभ्यो विमुक्तये ।।
तस्य संदर्शनादेव पशुपाशैर्वियुज्यते ।। ११ ।।
करवीरकतीर्थाच्च कपालीश इहागतः ।।
कपालमोचने तीर्थे द्रष्टव्यः स प्रयत्नतः ।। १२ ।।
तद्विलोकनमात्रेण ब्रह्महत्या विलीयते।।
उमापतिर्देविकाया इहागत्य व्यवस्थितः ।। १३ ।।
दृष्टः पशुपतिः प्राच्यां हरेत्पापं चिरार्जितम् ।।
लिंगं महेश्वरक्षेत्रादिह दीप्तेश संज्ञितम् ।। १४ ।।
उपोमापति तिष्ठेत दीप्त्यै चेह परत्र च ।।
भुक्तिमुक्ति प्र दं लिंगं दीप्तेशं काशिमध्गम् ।।१५।।
कायारोहणतः क्षेत्रादाचार्यो नकुलीश्वरः ।।
शिष्यैः परिवृतस्तिष्ठेन्महापाशुपतव्रतैः ।। १६ ।।
दक्षिणे हि महादेवादृष्टो ज्ञानं प्रयच्छति ।।
अज्ञानं नाशयेत्क्षिप्रं गर्भसंसृतिहेतुकम् ।। १७ ।।
गंगासागरतश्चायादमरेश इतीरितम् ।।
लिंगं यद्दर्शनादेव नामरत्वं हि दुर्लभम् ।।१८।।
सप्तगोदावरीतीर्थाद्देवो भीमेश्वरः प्रभुः ।।
प्रकाशते लिंगरूपी भुक्त्यै मुक्त्यै नृणामिह ।। १९ ।।
नकुलीशात्पुरोभागे दृष्टा भीमेश्वरं प्रभुम्।।
महाभीमानि पापानि प्रणश्यंति हि तत्क्षणात् ।। 4.2.69.१२० ।।
भूतेश्वराद्भस्मगात्रं प्रादुरासीदिह स्वयम् ।।
भीमेशाद्दक्षिणे भागे तदभ्यर्च्य प्रयत्नतः ।। २१ ।।
सम्यक्पाशुपताद्यो गादभ्यस्ताच्च समाः शतम् ।।
यत्प्राप्यते फलं तत्स्याद्भस्मगात्रविलोकनात् ।। २२ ।।
नकुलीश्वरतो देवः स्वयंभूरिति विश्रुतः ।।
आत्मनाप्रकटीभूतः काश्यां लिंगाकृतिर्हरः ।। २३ ।।
स्वयंभु लिंगं संपूज्य स्नात्वा सिद्धिह्रदे नरः ।।
महालक्ष्मीश्वर पुरो न भूयो जन्मभाग्भवेत् ।। २४ ।।
प्रयागतीर्थनिकषा प्रासादो विद्रुमप्रभः ।।
वाराहस्य महानेष धरणीनाम्न एव हि ।। २५ ।।
विंध्यपर्वततः प्राप्तो देवं श्रुत्वा समागतम्।।
सगणं सर्षिदेवं च मंदरादत्र कंदरात्।।२६।।
काश्यां धरणिवाराहो द्रष्टव्यः स प्रयत्नतः।।
आपत्समुद्रसंमग्नमुद्धरेच्छरणागतम्।। २७ ।।
कर्णिकाराद्गणाध्यक्षः कर्णिकारप्रसूनरुक्।।
समर्च्योयं गदाहस्त उपसर्गसहस्रहृत् ।।२८।।
तस्माद्धरणिवाराहात्प्रतीच्यां दिशि संस्थितम् ।।
पूजयित्वा गणाध्यक्षं गाणपत्यपदं लभेत् ।। २९ ।।
हेमकूटाद्विरूपाक्षं लिंगमत्राविरास ह ।।
महेश्वरादवाच्यां च दृष्टं संसारतारकम् ।। 4.2.69.१३० ।।
गंगाद्वाराद्धिमस्थेशं लिंगं हिमसमप्रभम् ।।
ब्रह्मनालात्प्रतीच्यां च द्रष्टव्यमिह सिद्धिदम् ।। ३१ ।।
गणाधिपश्च कैलासाद्गणा अन्ये महाबलाः ।।
कैलासाद्रेः समायाताः सप्तकोटिमिताः प्रभो ।। ३२ ।।
दुर्गाणि तैः कृतानीह सप्तस्वर्गसमानि च ।।
सद्वाराणि सयंत्राणि कपाटविकटानि च ।।३३।।
कोटिकोटिभटाढ्यानि सर्वर्द्धिसहितान्यपि ।।
सुवर्णरूप्यताम्रैश्च कांस्यरीतिकसीसकैः ।। ३४ ।।
अयस्कांतेन कांतानि दृढान्यभ्रंलिहान्यपि ।।
ततः शैलं महादुर्गं तैः काशीपरितः कृतम्।। ३५ ।।
परिखापि कृता निम्ना मत्स्योदर्याजलाविला ।।
मत्स्योदरी द्विधा जाता बहिरंतश्चरा पुनः ।। ३६ ।।
तच्च तीर्थं महत्ख्यातं मिलितं गांगवारिभिः ।।
यदा संहारमार्गेण गंगाभः प्रसरेदिह ।। ३७ ।।
तदा मत्स्योदरी तीर्थं लभ्यते पुण्यगौरवात् ।।
सूर्याचंद्रमसोः पर्वतदाकोटिगुणं शतम् ।। ३८ ।।
सर्वपर्वाणि तत्रैव सर्वतीर्थानि तत्र वै ।।
तत्रैव सर्वलिंगानि गंगामत्स्योदरीयतः ।। ३९ ।।
मत्स्योदर्यां हि ये स्नाता यत्रकुत्रापि मानवाः ।।
कृतपिंडप्रदानास्ते न मातुरुदरेशयाः ।। 4.2.69.१४० ।।
अविमुक्तमिदं क्षेत्रं मत्स्याकारत्वमाप्नुयात् ।।
परितः स्वर्धुनीवारि संसारि परिवीक्ष्यते ।। ४१ ।।
मत्स्योदर्यां कृतस्नाना ये नरास्ते नरोत्तमाः ।।
कृत्वापि बहुपापानि नेक्षंते भास्करेः पुरीम् ।।४२।।
किं स्नात्वा बहुतीर्थेषु किं तप्त्वा दुष्करं तपः ।।
यदि मत्स्योदरी स्नाता कुतो गर्भभयं ततः।। ।। ४३।।
यत्रयत्र हि लिंगानि नृदेवर्षिकृतान्यपि ।।
तत्र मत्स्योदरीं प्राप्य सुस्नातो मोक्षभाजनम् ।।४४।।
संति तीर्थान्यनेकानि भूर्भुवःस्वर्गतान्यपि ।।
न समानि परं तानि कोट्यंशेनापि निश्चितम्।।४५।।
इत्थं तीर्थं कृतं तेन विभो कैलासवासिना।।
गणाधिपेन सुमहत्सुमहोदारकर्मणा।।४६ ।।
भूर्भुवःसंज्ञकं लिंगं पर्वताद्गंधमादनात्।।
स्वयमाविरभूदत्र तस्मात्प्राच्यां गणाधिपात्।। ४७ ।।
विलोक्य भूर्भुवं लिंगं भूर्भुवःस्वर्महः परे ।।
निवसंति जनाः पुण्याः सुचिरं दिव्यभोगिनः ।। ४८ ।।
हाटकेशं महालिंगं भोगवत्या समायुतम् ।।
सप्तपातालतलत इहायातं स्वयं विभो ।। ४९ ।।
शेषवासुकिमुख्यैश्च तत्प्रासादो महानिह ।।
मणिमाणिक्यरत्नौघैर्निरमायि प्रयत्नतः ।। 4.2.69.१५० ।।
तल्लिंगं हाटकमयं रत्नमालाभिरर्चितम् ।।
ईशानेश्वरतः प्राच्यां पूजनीय प्रयत्नतः ।। ।। ५१ ।।
भक्तितोऽभ्यर्च्य तल्लिंगं नरः सर्वसमृद्धिमान् ।।
भुक्त्वा भोगानसंख्यातानंते निवार्णमृच्छति।।५२।।
आकाशात्तारकाल्लिगं ज्योतीरूपमिहागतम्।।
ज्ञानवाप्याः पुरोभागे तल्लिंगं तारकेश्वरम् ।। ।। ५३।।
तारकं ज्ञानमाप्येत तल्लिंगस्य समर्चनात् ।।
ज्ञानवाप्यां नरः स्नात्वा तारकेशं विलोक्य च ।। ५४ ।।
कृतसंध्यादि नियमः परितर्प्य पितामहान्।।
धृतमौनव्रतो धीमान्यावल्लिंग विलोकनम् ।। ५५ ।।
मुच्यते सर्वपापेभ्यः पुण्यं प्राप्नोति शाश्वतम् ।।
प्रांते च तारकं ज्ञानं यस्माज्ज्ञानाद्विमुच्यते ।। ५६ ।।
किराताच्च किरातेश इहचाविर्बभूव ह ।।
किरातरूपो भगवान्यत्र देवोऽभवत्पुरा ।। ५७ ।।
तत्किरातेश्वरं लिंगं भारभूतेश्वरादनु ।।
नमस्कृत्य नरो जातु न मातुरुदरेशयः ।। ५८।।
लंकापुर्याः समागच्छन्मरुकेश्वरसंज्ञकम् ।।
लिंगं यदर्चनात्पुंसां न भयं रक्षसां भवेत् ।। ५९ ।।
नैर्कत्यां दिशि तल्लिंगं निर्ऋतेश्वरसंज्ञकम् ।।
पौलस्त्यराघवात्पश्चात्पूजितं सर्वदुष्टहृत् ।। 4.2.69.१६० ।।
पुण्यजलप्रियं लिंगं जललिंगस्थलादपि ।।
आयातं तच्च गङ्गाया जलमध्ये व्यवस्थितम्।। ६१ ।।
तत्प्रासादोऽद्भुततरो मध्ये गंगं निरीक्ष्यते ।।
सर्वधातुमयः श्रेष्ठः सर्वरत्नमयः शुभः ।। ६२ ।।
अद्यापि दृश्यते कैश्चित्पुण्यसंभारगौरवात् ।।
श्रेष्ठं लिंगमिहायातं तीर्थात्कोटीश्वरादपि ।। ६३ ।।
कोटिलिंगे क्षणे पुण्यं तल्लिंगस्य निरीक्षणात् ।।
श्रेष्ठं ज्येष्ठेश्वरात्पश्चाच्छ्रेष्ठ सिद्धिप्रदायकम्।। ६४ ।।
वडवास्यात्समुद्भूतं लिंगमत्रानलेश्वरम् ।।
नलेश्वर पुरोभागे पूजितं सर्वसिद्धिदम्।। ६५ ।।
आगत्य विरजस्तीर्थाद्देवदेवस्त्रिलोचनः ।।
लिंगे त्वनादिसंसिद्धे ह्यवतस्थे त्रिविष्टपे ।। ६६ ।।
पुण्ये पिलिपिला तीर्थे सर्वेषां तारकप्रदे ।।
आविश्चक्रे स्वयदेव ओंकारोमरकंटकात् ।। ६७ ।।
तदाद्यं तारकक्षेत्रं यदा गंगा न चागता ।।
यदैवाविरभूत्काशी त्रैलोक्योद्धणाय वै ।।६८।।
तदाकृतिमहल्लिंगं स्वयमाविरभूत्ततः।।
महिमानं न तस्यान्यः परिवेत्ति विभोर्ऋते ।। ६९ ।।
एतान्यायतनानीश आनिनाय महांति च ।।
शेषयित्वांशमात्रं च तस्मिन्क्षेत्रे निजे निजे ।। 4.2.69.१७० ।।
इहायातानि पुण्यानि सर्वभावेन नान्यथा।।
प्रासादाः सर्वतश्चैषां रम्या अभ्रंलिहा विभो ।।७१।।
बहुधातुमयाश्चित्राः सर्वरत्नसमु्ज्ज्वलाः ।।
येषां कलशमात्रस्य दर्शनान्मुक्तिराप्यते।।७२।।
श्रुत्वापि नाम चैतेषां लिंगानां सुरसत्तम ।।
अपि जन्मसहस्रोत्थाः क्षीयंते पापराशयः ।। ७३ ।।
इदानीं को निदेशोत्र मयानुष्ठेय ईशितः ।।
प्रसादी क्रियतांसो पि सिद्धो मंतव्य एव हि ।। ७४ ।।
।। स्कंद उवाच ।। ।।
श्रुत्वेति नंदिनो वाक्यं देवदेवेश्वरो हरः ।।
श्रद्धा प्रसाद्य शैलादिमिदं प्रोवाच कुंभज ।। ७५ ।।
।। श्रीदेवदेव उवाच ।। ।।
साधूकृतं त्वया नंदिन्सदानंद विधायक ।।
विधेहि मे निदेशं च चंडीर्व्यापारयाधुना ।।७६।।
नवकोट्यस्तु चामुंडायायत्र निवसंति हि ।।
स्वदेवताभिः सहिता भूतवेताल भैरवैः ।। ७७ ।।
ताः पुरी रक्षणार्थाय सवाहनबलायुधाः ।।
प्रतिदुर्गं दुर्गरूपाः परितः परिवासय ।। ७८ ।।
।। स्कंद उवाच ।।
नंदिनं संनिदेश्येति मृडान्या सहितो मृडः ।।
ययौ त्रैविष्टपं क्षेत्रं मुक्तिबीजप्ररोहणम् ।। ७९ ।।
शिलादतनयोप्यैशीं मूर्द्धन्याज्ञां विधाय च ।।
आहूय सर्वतो दुर्गाः प्रतिदुर्गं न्यवेशयत् ।। 4.2.69.१८० ।।
निशम्याध्यायमेतं च पुण्यायतन गर्भिणम्।।
नरः स्वर्गापवर्गौ च प्राप्नुयाच्छ्रद्धया क्रमात् ।। ८१ ।।
श्रुत्वाष्टषष्टिमेतां वै महायतन संश्रयाम् ।।
न जातु प्रविशेन्मर्त्यो जनन्या जाठरीं दरीम् ।। १८२ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे उत्तरार्धेऽष्टषष्ट्यायतनसमागमो नामैकोनसप्ततितमोध्यायः ।। ६९ ।। ।।