स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६८

विकिस्रोतः तः

।। स्कंद उवाच ।।
अन्यच्च शृणु विप्रेंद्र वृत्तातं तत्र संभवम् ।।
महाश्चर्यप्रजननं महापातकहारि च ।। १ ।।
इत्थं कथां प्रकुर्वाणे रत्नशेस्य महेश्वरे ।।
कोलाहलो महानासीत्त्रातत्रातेति सर्वतः ।। २ ।।
महिषासुरपुत्रोसौ समायाति गजासुरः ।।
प्रमथन्प्रमथान्सर्वान्निजवीर्य मदोद्धतः ।। ३ ।।
यत्रयत्र धरायां स चरणं प्रमिणोति हि ।।
अचलोल्लोलयांचक्रे तत्रतत्रास्य भारतः ।। ४ ।।
ऊरुवेगेन तरवः पतंति शिखरैः सह ।।
यस्य दोर्दंडघातेन चूर्णाः स्युश्च शिलोच्चयाः ।। ५ ।।
यस्य मौलिजसंघर्षाद्घ(?)नाव्योम त्यजंत्यपि।।
नीलिमानं न चाद्यापि जह्युस्तक्लेशसंगजम् ।। ६ ।।
यस्य निःश्वाससंभारैरुत्तरंगा महाब्धयः ।।
नद्योप्यमंदकल्लोला भवंति तिमिभिः सह ।। ७ ।।
योजनानां सहस्राणि नवयस्य समुच्छ्रयः ।।
तावानेव हि विस्तारस्तनोर्मायाविनोस्य हि ।। ।। ८ ।।
यन्नेत्रयोः पिंगलिमा तथा तरलिमा पुनः ।।
विद्युता नोज्झ्यतेऽद्यापि सोयमायाति सत्वरः ।। ९ ।।
यांयां दिशं समभ्येति सोयं दुःसह दानवः ।।
सासा समी भवेदस्य साध्वसादिव दिग्ध्रुवम् ।। 4.2.68.१० ।।
ब्रह्मलब्धवरश्चायं तृणीकृतजगत्त्रयः ।।
अवध्योहं भवामीति स्त्रीपुंसैः कामनिर्जितैः ।। ११ ।।
ततस्त्रिशूलहेतिस्तमायांतं दैत्यपुंगवम् ।।
विज्ञायावध्यमन्येन शूलेनाभिजघान तम् ।। १२ ।।
प्रोतस्तेन त्रिशूलेन स च दैत्यो गजासुरः ।।
छत्रीकृतमिवात्मानं मन्यमानो जगौ हरम् ।। १३ ।।
।। गजासुर उवाच ।। ।।
त्रिशूलपाणे देवेश जाने त्वां स्मरहारिणम् ।।
तव हस्ते मम वधः श्रेयानेव पुरांतक ।। १४ ।।
किंचिद्विज्ञप्तुमिच्छामि अवधेहि ममेरितम्।।
सत्यं ब्रवीमि नासत्यं मृत्युंजय विचारय ।।१५।।
त्वमेको जगतां वंद्यो विश्वस्योपरि संस्थितः ।।
अहं त्वदुपरिष्टाच्च स्थितोस्मी ति जितं मया ।। १६ ।।
धन्योस्म्यनुगृहीतोस्मि त्वत्त्रिशूलाग्रसंस्थितः ।।
कालेन सर्वैर्मर्तव्यं श्रेयसे मृत्युरीदृशः ।। १७ ।।
इति तस्य वचः श्रुत्वा देवदेवः कृपानिधिः ।।
प्रोवाच प्रहसञ्छंभुर्घटोद्भव गजासुरम् ।। १८ ।।
।। ईश्वर उवाच।। ।।
गजासुर प्रसन्नोस्मि महापौरुषशेवधे ।।
स्वानुकूल वरं ब्रूहि ददामि सुमतेऽसुर ।। १९ ।।
इत्याकर्ण्य स दैत्येंद्रः प्रत्युवाच महेश्वरम् ।।
।। गजासुर उवाच ।। ।।
यदि प्रसन्नो दिग्वासस्तदा नित्यं वसान मे ।। 4.2.68.२० ।।
इमां कृत्तिं विरूपाक्ष त्वत्त्रिशूलाग्निपाविताम् ।।
स्वप्रमाणां सुखस्पर्शां रणांगणपणीकृताम् ।। २१ ।।
इष्टगंधिः सदैवास्तु सदैवास्त्वतिकोमला ।।
सदैव निर्मला चास्तु सदैवास्त्वतिमंडनम् ।। २२ ।।
महातपोऽनलज्वालाः प्राप्यापि सुचिरं विभो ।।
न दग्धा कृत्तिरेषा मे पुण्यगंधनिधिस्ततः ।। २३ ।।
यदि पुण्यवती नैषा ममकृत्तिर्दिगंबर ।।
तदा त्वदंगसंगोस्याः कथं जातो रणांगणे ।। २४ ।।
अन्यं च मे वरं देहि यदि तुष्टोसि शंकर ।।
नामास्तु कृत्तिवासास्ते प्रारभ्याद्यतनं दिनम् ।। २५ ।।
इति तस्य वचः श्रुत्वा तथेत्युक्त्वा च शंकरः ।।
पुनःप्रोवाच तं दैत्यं भक्तिनिर्मलमानसम् ।। २६ ।।
।। ईश्वर उवाच ।। ।। ।।
शृणु पुण्यनिधे दैत्य वरमन्यं सुदुर्लभम् ।।
अविमुक्ते महाक्षेत्रे रण त्यक्त कलेवर ।।२७।।
इदं पुण्यशरीरं ते क्षेत्रेस्मिन्मुक्तिसाधने ।।
मम लिंगं भवत्वत्र सर्वेषांमुक्तिदायकम् ।। २८ ।।
कृत्तिवासेश्वरं नाम महापातकनाशनम् ।।
सर्वेषामेव लिंगानां शिरोभूतमिदं वरम् ।।२९ ।।
यावंति संति लिंगानि वाराणस्यां महांत्यपि ।।
उत्तमं तावतामेतदुत्तमांगवदुत्तमम् ।। 4.2.68.३० ।।
मानवानां हितायात्र स्थास्येहं सपरिग्रहः ।।
दृष्टेनानेन लिंगेन पूजितेन स्तुतेन च।।
कृतकृत्यो भवेन्मर्त्यः संसारं न विशेत्पुनः ।। ३१ ।।
रुद्राः पाशुपताः सिद्धा ऋषयस्तत्त्वचिंतकाः ।।
शांता दांता जितक्रोधा निर्द्वंद्वा निष्परिग्रहाः ।। ३२ ।।
अविमुक्ते स्थिता ये तु मम भक्ता मुमुक्षवः ।।
मानापमानयोस्तुल्याः समलोष्टाश्मकांचनाः ।।३३।।
कृत्तिवासेश्वरे लिंगे स्थास्येहं तदनुग्रहे ।।
दशकोटिसहस्राणि तीर्थानि प्रतिवासरम् ।। ।। ३४ ।।
त्रिकालमागमिष्यंति कृत्तिवासे न संशयः ।।
कलिद्वापरसंभूता नराः कल्मषबुद्धयः ।। ३५ ।।
सदाचारविनिर्मुक्ताः सत्यशौचपराङ्मुखाः ।।
मायया दंभलोभाभ्यां मोहाहंकृतिसंयुताः ।। ३६ ।।
शूद्रान्नसेविनो विप्रा जिह्वाला अतिलालसाः ।।
संध्यास्नानजपेज्यासु दूरीकृत मनोधियः ।। ३७ ।।
कृत्तिवासेश्वरं प्राप्य सर्वपापविवर्जिताः ।।
सुखेन मोक्षमेष्यंति यथा सुकृतिनस्तथा ।। ३८ ।।
कृत्तिवासेश्वरं लिंगं सेव्यं काश्यां ततो नरैः ।।
जन्मांतरसहस्रेषु मोक्षोन्यत्र सुदुर्लभः ।। ३९ ।।
कृत्तिवासेश्वरे लिंगे लभ्यस्त्वेकेन जन्मना ।।
पृर्वजन्मकृतं पापं तपोदानादिभिः शनैः ।।
नश्येत्सद्यो विनश्येत कृत्तिवासे श्वरेक्षणात् ।।4.2.68.४०।।
कृत्तिवासेश्वरं लिंगं येर्चयिष्यंति मानवाः ।।
प्रविष्टास्ते शरीरे मे तेषां नास्ति पुनर्भवः ।।४१।।
अविमुक्तेऽत्र वस्तव्यं जप्तव्यं शतरुद्रियम्।।
कृत्तिवासेश्वरो देवो द्रष्टव्यश्च पुनःपुनः ।। ४२ ।।
सप्तकोटिमहारुद्रैः सुजप्तैर्यत्फलं भवेत् ।।
तत्फलं लभ्यते काश्यां पूजनात्कृत्तिवाससः ।। ४३ ।।
माघ कृष्णचतुर्दश्यामुपोष्य निशि जागृयात् ।।
कृत्तिवासेशमभ्यर्च्य यः स यायात्परां गतिम्।। ४४ ।।
शुक्लायां पंचदश्यां यश्चैत्र्यां कर्ता महोत्सवम्।।
कृत्तिवासेश्वरे लिंगे न स गर्भं प्रवक्ष्येते ।। ४५ ।।
कथयित्वेति देवेशस्तत्कृत्तिं परिगृह्य च ।।
गजासुरस्य महतीं प्रावृणोद्धरिदंबरः ।। ४६ ।।
महामहोत्सवो जातस्तस्मिन्नहनि कुंभज ।।
कृत्तिवासत्वमापेदे यस्मिन्देवो दिगंबरः ।। ४७ ।।
यत्रच्छत्रीकृतो दैत्यः शूलमारोप्य भूतले ।।
तच्छूलोत्पाटनाज्जातं तत्र कुंडं महत्तरम् ।।४८।।
तस्मिन्कुंडे नरः स्नात्वा कृत्वा च पितृतर्पणम् ।।
कृत्तिवासेश्वरं दृष्ट्वा कृतकृत्यो नरो भवेत् ।।४९।।
स्कंद उवाच ।।
तस्मिंस्तीर्थे तु यद्वृत्तं तदगस्ते निशामय ।।
काका हंसत्वमापन्नास्तत्तीर्थस्य प्रभावतः ।। 4.2.68.५० ।।
एकदा कृत्तिवासे तु चैत्र्यां यात्राऽभवत्पुरा ।।
अन्नं राशीकृतं तत्र ह्युपहारसमुद्भवम् ।। ५१ ।।
बहुदेवलकैर्विप्र तं दृष्ट्वा पक्षिणो मिलन् ।।
परस्परं तदन्नार्थं युध्यंतो व्योमवर्त्मनि ।। ५२ ।।
बलिपुष्टैरपुष्टांगा रटतः करटाः कटु ।।
वलिभिश्चातिपुष्टांगैरबलाश्चंचुभिर्हताः ।। ५३ ।।
ते हन्यमाना न्यपतंस्तस्मिन्कुंडे नभोंगणात् ।।
आयुःशेषेण संत्राता हंसीभूतास्तु वायसाः ।। ५४ ।।
आश्चर्यवंतस्तत्रत्या यात्रायां मिलिता जनाः ।।
ऊचुरंगुलिनिर्देशैरहो पश्यत पश्यत ।। ५५ ।।
अस्मासु वीक्षमाणेषु काकाः कुंडेत्र ये पतन् ।।
धार्तराष्ट्रास्तु ते जातास्तीर्थस्यास्य प्रभावतः ।। ५६ ।।
हंसतीर्थं तदारभ्य कृत्तिवास समीपतः ।।
नाम्ना ख्यातमभूल्लोके तत्कुंडं कलशोद्भव।। ।। ५७ ।।
अतीव मलिनात्मानो महामलिन कर्मभिः ।।
क्षणान्निर्मलतां यांति हंसतीर्थकृतोदकाः ।। ५८ ।।
काश्यां सदैव वस्तव्यं स्नातव्यं हंसतीर्थके ।।
द्रष्टव्यः कृत्तिवासेशः प्राप्तव्यं परमं पदम् ।। ५९ ।।
काश्यां लिंगान्यनेकानि मुने संति पदेपदे ।।
कृत्तिवासेश्वरं लिंगं सर्वलिंगशिरः स्मृतम् ।। 4.2.68.६० ।।
कृत्तिवासं समाराध्य भक्तियुक्तेन चेतसा ।।
सर्वलिंगाराधनजं फलं काश्यामवाप्यते ।। ६१ ।।
जपो दानं तपो होमस्तर्पणं देवतार्चनम् ।।
समीपे कृत्तिवासस्य कृतं सर्वमनंतकम् ।। ६२ ।।
तीर्थं त्वनादिसंसिद्धमेतत्कलशसंभव ।।
पुनर्देवस्य सान्निध्यादाविरासीन्महेशितुः ।। ६३ ।।
एतानि सिद्धलिंगानिच्छन्नानि स्युर्युगेयुगे ।।
अवाप्य शंभुसान्निध्यं पुनराविर्भवंति हि ।। ६४ ।।
हंसतीर्थस्य परितो लिंगानामयुतं मुने ।।
प्रतिष्ठितं मुनिवरैरत्रास्ति द्विशतोत्तरम् ।।६५।।
एकैकं सिद्धिदं नृणामविमुक्तनिवासिनाम् ।।
लिंगं कात्यायनेशादि च्यवनेशां तमेव हि ।। ६६ ।।
लोमशेशं महालिंगं लोमशेन प्रतिष्ठितम् ।।
कृत्तिवासः प्रतीच्यां तु तद्दृष्ट्वा क्वांतकाद्भयम् ।। ६७ ।।
मालतीशं शुभं लिंगं कृत्तिवासोत्तरे महत् ।।
सपर्ययित्वा तल्लिंगं राजा गजपतिर्भवेत् ।। ६८ ।।
अंतकेश्वर संज्ञं च लिंगं तद्रुद्रदिक्स्थितम् ।।
अतिपापोपि निष्पापो जायते तद्विलोकनात् ।।६९।।
जनकेशं महालिंगं तत्पार्श्वे ज्ञानदं परम् ।।
तल्लिंग वरिवस्यातो ब्रह्मज्ञानमवाप्यते ।।4.2.68.७० ।।
तदुत्तरे महामूर्तिरसितांगोस्ति भैरवः ।।
तस्य दर्शनतः पुंसां न भवेद्यमदर्शनम् ।।७१।।
शुष्कोदरी च तत्रास्ति देवी विकटलोचना ।।
कृत्तिवासादुदीच्यां तु काशीप्रत्यूह भक्षिणी ।। ७२ ।।
अग्निजिह्वोस्ति वेतालस्तस्या देव्यास्तु नैर्ऋते ।।
ददाति वांछितां सिद्धिं सोर्चितो भौमवासरे ।। ७३ ।।
वेतालकुंडं तत्रास्ति सर्वव्याधिविघातकृत् ।।
तत्कुंडोदकसंस्पर्शाद्व्रणविस्फोटरुग्व्रजेत् ।। ७४ ।।
वेतालकुंडे सुस्नातो वेतालं प्रणिपत्य च ।।
लभेत वांछितां सिद्धिं दुर्लभां सर्वदेहिभिः ।। ७५ ।।
गणोस्ति तत्र द्विभुजश्चतुष्पात्पंचशीर्षकः ।।
तस्य संवीक्षणादेव पापं याति सहस्रधा ।। ७६ ।।
तदुत्तरे मुने रुद्रश्तुःशृंगोस्ति भीषणः ।।
त्रिपादस्तु द्विशीर्षा च हस्ताः स्युः सप्त एव हि ।।।७७ ।।
रोरूयते वृषाकारस्त्रिधा बद्धः स कुंभज ।।
काशीविघ्रकरा ये च ये काश्यां पापबुद्धयः ।। ७८ ।।
तेषां च संछिदां कर्तुमहं धृतकुठारकः ।।
ये काश्यां विघ्नहर्तारो ये काश्यां धर्मबुद्धयः ।। ७९ ।।
सुधाघटकरश्चाहं तद्वंशपरिषेककृत् ।।
तं दृष्ट्वा वृषरुद्रं वै पूजयित्वा तु भक्तितः ।। 4.2.68.८० ।।
महामहोपचारैश्च न विघ्नैरभिभूयते ।।
मणिप्रदीपो नागोऽस्ति तस्माद्रुद्रादुदग्दिशि ।। ८१ ।।
मणिकुंडं तदग्रे तु विषव्याधिहरं परम् ।।
तस्मिन्कुंडे कृतस्नानस्तं नागं परिवीक्ष्य च ।। ८२ ।।
मणिमाणिक्यसंपूर्ण गजाश्वरथसंकुलम् ।।
स्त्रीरत्नपुत्ररत्नैश्च समृद्धं राज्यमाप्नुयात् ।। ८३ ।।
कृत्तिवासेश्वरं लिंगं काश्यां यैर्न विलोकितम् ।।
ते मर्त्यलोके भाराय भुवो भूता न संशयः ।। ८४ ।।
।। स्कंद उवाच ।। ।।
कृत्तिवासः समुत्पत्तिं ये श्रोष्यंतीह मानवाः ।।
तल्लिंगदर्शनाच्छ्रेयो लप्स्यंते नात्र संशयः ।। ८५ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तराधें कृत्तिवासः समुद्भवो नामाष्टषष्टितमोऽप्यायः ।।६८।।