स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०६०

विकिस्रोतः तः

स्कंद उवाच ।।
उक्ता पंचनदोत्पत्तिर्मित्रावरुणनंदन ।।
इदानीं कथयिष्यामि माधवाविष्कृतिं पराम् ।। १ ।।
यां श्रुत्वा श्रद्धया धीमान्पापेभ्यो मुच्यते क्षणात् ।।
न च श्रिया वियुज्येत संयुज्येत वृषेण च ।। २ ।।
आगत्य मंदरादद्रेरुपेंद्रश्चंद्रशेखरम् ।।
आपृच्छ्य तार्क्ष्यरथगः क्षणाद्वाराणसीं पुरीम्।। ३ ।।
दिवो दासं महीपालं समुच्चाट्य स्वमायया ।।
स्थित्वा पादोदके तीर्थे केशवाख्य स्वरूपतः ।। ४ ।।
महिमानं परं काश्यां विचार्य सुविचार्य च ।।
दृष्ट्वा पंचनदं तीर्थं परां मुदमवाप ह ।। ५ ।।
उवाच च प्रसन्नात्मा पुंडरीकविलोचनः ।।
अगण्या अपि वैकुंठ गुणा विगणिता मया ।। ६ ।।
क्व क्षीरनीरधौ संति तावंतो निर्मला गुणाः ।।
यावंतो विजयं तेत्र काश्यां पंचनदे ह्रदे ।। ७ ।।
श्वेतद्वीपेपि सामग्री क्व गुणानां गरीयसी ।।
ईदृशी यादृशी काश्यां धूतपापेस्ति पावनी ।। ८ ।।
मुदे कौमोदकी स्पर्शस्तथा न मम जायते ।। धूतपापांबु संपर्को यथा भवति सर्वथा ।। ९ ।।
न क्षीरनीरधिजया सुखं मे श्लिष्टगात्रया ।।
तथा भवेद्यथात्र स्यात्स्पृष्टया धूतपापया ।। 4.2.60.१० ।।
इत्थं पंचनदे तीर्थे क्षीरनीरधिजाधवः ।।
संप्रेष्य तार्क्ष्यं त्र्यक्षाग्रे वृत्तांतविनिवेदितुम् ।। ११ ।।
आनंदकाननभवं दिवोदास क्षमापतेः ।।
संवर्णयन्गुणग्रामं पुण्यं पांचनदोद्भवम् ।। १२ ।।
सुखोपविष्टः संहृष्टः सुदृष्टिर्विष्टरश्रवाः ।।
दृष्टवांस्तपसा जुष्टमपुष्टांगं तपोधनम् ।। १३ ।।
स ऋषिस्तं समभ्येत्य पुंडरीकाक्षमच्युतम् ।।
उपोपविष्टकमलं वनमालाविराजितम् ।। १४ ।।
शंखपद्मगदाचक्र चंचत्करचतुष्टयम् ।।
कौस्तुभोद्भासितोरस्कं पीतकौशेयवाससम् ।। १५ ।।
सुनीलेंदीवररुचिं सुस्निग्ध मधुराकृतिम् ।।
नाभीह्रदलसत्पद्म सुपाटलरदच्छदम् ।। १६ ।।
दाडिमीबीजदशनं किरीटद्योतितांबरम् ।।
देवेंद्रवंदितपदं सनकादिपरिष्टुतम् ।। १७ ।।
दिव्यर्षिभिर्नारदाद्यैः परिगीतमहोदयम् ।।
प्रह्लादाद्यैर्भागवतैः परिनंदितमानसम् ।। १८ ।।
धृतशार्ङ्गधनुर्दंडं दंडिताखिलदानवम्।।
मधुकैटभहंतारं कंसविध्वंससूचकम्।। १९ ।।
कैवल्यं यत्परं ब्रह्म निराकारमगोचरम् ।।
तं पुं मूर्त्या परिणतं भक्तानां भक्तिहेतुतः ।।4.2.60.२०।।
वेदाविदुर्यदाकारं नैवोपनिषदोदितम्।।
ब्रह्माद्या न च गीर्वाणाश्चक्रे नेत्रातिथिं सतम् ।।२१।।
प्रणनाम मुदायुक्तः क्षितिविन्यस्तमस्तकः ।।
स ऋषिस्तं हृषीकेशमग्निबिंदुर्महातपाः ।। २२ ।।
तुष्टाव परया भक्त्या मौलिबद्धकरांजलिः ।।
अध्यस्तविस्तीर्णशिलं बलिध्वंसिनमच्युतम् ।। २३ ।।
तत्र पंचनदाभ्याशे मार्कंडेयादि सेविते ।।
गोविंदमग्निबिंदुः स स्तुतवांस्तुष्टमानसः ।। २४ ।।
।। अग्निबिंदुरुवाच ।। ।।
ओं नमः पुंडरीकाक्ष बाह्यांतः शौचदायिने ।।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।। २५ ।।
नमामि ते पदद्वंद्वं सर्वद्वंद्वनिवारकम् ।।
निर्द्वंद्वया धिया विष्णो जिष्ण्वादि सुरवंदित ।। २६ ।।
यं स्तोतुं नाधिगच्छंति वाचो वाचस्पतेरपि ।।
तमीष्टे क इह स्तोतुं भक्तिरत्र बलीयसी ।। २७ ।।
अपि यो भगवानीशो मनःप्राचामगोचरः ।।
समादृशैरल्पधीभिः कथं स्तुत्यो वचः परः ।। २८ ।।
यं वाचो न विशंतीशं मनतीह मनो न यम् ।।
मनो गिरामतीतं तं कः स्तोतुं शक्तिमान्भवेत् ।। २९ ।।
यस्य निःश्वसितं वेदाः स षडंगपदक्रमाः ।।
तस्य देवस्य महिमा महान्कैरवगम्यते ।। 4.2.60.३० ।।
अतंद्रितमनोबुद्धींद्रिया यं सनकादयः ।।
ध्यायंतोपि हृदाकाशे न विंदंति यथार्थतः ।। ३१ ।।
नारदाद्यैर्मुनिवरैराबाल ब्रह्मचारिभिः ।।
गीयमानचरित्रोपि न सम्यग्योधिगम्यते ।। ३२ ।।
तंसूक्ष्मरूपमजमव्ययमेकमाद्यं बह्माद्यगोचरमजेयमनंतशक्तिम् ।।
नित्यं निरामयममूर्तमचिंत्यमूर्तिं कस्त्वां चराचर चराचरभिन्न वेत्ति ।। ३३ ।।
एकैकमेव तव नामहरेन्मुरारे जन्मार्जिताघमघिनां च महापदाढ्यम् ।।
दद्यात्फलं च महितं महतो मखस्य जप्तं मुकुंदमधुसूदनमाधवेति ।। ३४ ।।
नारायणेति नरकार्णव तारणेति दामोदरेति मधुहेति चतुर्भुजेति ।।
विश्वंभरेति विरजेति जनार्दनेति क्वास्तीह जन्म जपतां क्व कृतांतभीतिः ।। ३५ ।।
ये त्वां त्रिविक्रम सदा हृदि शीलयंति कादंबिनी रुचिर रोचिषमंबुजाक्षम् ।।
सौदामनीविलसितांशुकवीतमूर्ते तेपि स्पृशंति तव कांतिमचिंत्यरूपाम् ।। ३६ ।।
श्रीवत्सलांछनहरेच्युतकैटभारे गोविंदतार्क्ष्य रथकेशवचक्रपाणे ।।
लक्ष्मीपते दनुजसूदन शार्ङ्गपाणे त्वद्भक्तिभाजि न भयंक्वचिदस्ति पुंसि ।।३७।।
यैरर्चितोसि भगवंस्तुलसीप्रसूनैर्दूरीकृतैणमदसौरभदिव्यगंधैः ।।
तानर्चयंति दिवि देवगणाःसमस्ता मंदारदामभिरलं विमलस्वभावान् ।। ३८ ।।
यद्वाचि नाम तव कामदमब्जनेत्र यच्छ्रोत्रयोस्तव कथा मधुराक्षराणि ।।
यच्चित्तभित्तिलिखितं भवतोस्ति रूपं नीरूपभूपपदवी नहि तैर्दुरापा ।। ३९ ।।
ये त्वां भजंति सततं भुविशेषशायिंस्ताञ्छ्रीपते पितृपतींद्र कुबेरमुख्याः ।।
वृंदारका दिवि सदैव सभाजयंति स्वर्गापवर्गसुखसंततिदानदक्ष ।। 4.2.60.४० ।।
ये त्वां स्तुवंति सततं दिवितान्स्तुवंति सिद्धाप्सरोमरगणा लसदब्जपाणे ।।
विश्राणयत्यखिलसिद्धिदकोविना त्वां निर्वाणचारुकमलां कमलायताक्ष ।। ४१ ।।
त्वं हंसि पासि सृजसि क्षणतः स्वलीला लीलावपुर्धर विरिंचिनतांघ्रियुग्म।।
विश्वं त्वमेव परविश्वपतिस्त्वमेव विश्वस्यबीजमसि तत्प्रणतोस्मि नित्यम् ।। ४२ ।।
स्तोता त्वमेव दनुजेंद्ररिपो स्तुतिस्त्वं स्तुत्यस्त्वमेव सकलं हि भवानिहैकः ।।
त्वत्तो न किंचिदपि भिन्नमवैमि विष्णो तृष्णां सदा कृणुहि मे भवजांभवारे ।। ४३ ।।
इति स्तुत्वा हृषीकेशमग्निबिंदुर्महातपाः ।।
तस्थौ तूष्णीं ततो विष्णुरुवाच वरदो मुनिम् ।। ४४
।। श्रीविष्णुरुवाच ।।
अग्निबिंदो महाप्राज्ञ महता तपसांनिधे ।।
वरं वरय सुप्रीतस्तवादेयं न किंचन ।।४५।।
अग्निबिंदुरुवाच ।। ।।
यदि प्रीतोसि भगवन्वैकुंठेश जगत्पते ।।
कमलाकांत तद्देहि यदिह प्रार्थयाम्यहम्।। ।। ४६ ।।
कृतानुज्ञोथ हरिणा भ्रूभंगेन स तापसः ।।
कृतप्रणामो हृष्टात्मा वरयामास केशवम् ।। ४७ ।।
भगवन्सर्वगोपीह तिष्ठ पंचनदे ह्रदे ।।
हिताय सर्व जंतूनां मुमुक्षूणां विशेषतः ।। ४८ ।।
लक्ष्मीशे न वरो मह्यमेष देयोऽविचारतः ।।
नान्यं वरं समीहेहं भक्तिं च त्वपदांबुजे ।। ४९ ।।
इति श्रुत्वा वरं तस्याग्निबिंदोर्मधुसूदनः ।।
प्रीतः परोपकारार्थं तथेत्याहाब्धिजापतिः ।। 4.2.60.५० ।।
।। श्रीविष्णुरुवाच ।। ।।
अग्निबिंदो मुनिश्रेष्ठ स्थास्याम्यहमिह ध्रुवम् ।।
काशीभक्तिमतां पुंसां मुक्तिमार्गं समादिशन् ।। ५१ ।।
मुने पुनः प्रसन्नोस्मि वरं ब्रूहि ददामि ते ।।
अतीव मम भक्तोसि भक्तिस्तेस्तु दृढा मयि ।। ५२ ।।
आदावेव हि तिष्ठासुरहमत्र तपोनिधे ।।
ततस्त्वया समभ्यर्थि स्थास्याम्यत्र सदैव हि ।। ५३ ।।
प्राप्य काशीं सुदुर्मेधाः कस्त्यजेज्ज्ञानवान्यदि ।।
अनर्घ्यं प्राप्य माणिक्यं हित्वा काचं क ईहते ।। ५४ ।।
अल्पीयसा श्रमेणेह वपुषो व्ययमात्रतः ।।
अवश्यं गत्वरस्याशु यथामुक्तिस्तथा क्व हि ।। ५५ ।।
विनिमय्य जराजीर्णं देहं पार्थिवमत्र वै ।।
प्राज्ञाः किमु न गृह्णीयुरमृतं नैर्जरं वपुः ।। ५६ ।।
न तपोभिर्न वा दानैर्न यज्ञैर्बहुदक्षिणैः ।।
अन्यत्र लभ्यते मोक्षो यथा काश्यां तनु व्ययात् ।। ५७ ।।
अपि योगं हि युंजाना योगिनो यतमानसाः ।।
नैकेनजन्मना मुक्ताः काश्यां मुक्ता वपुर्व्ययात् ।। ५८ ।।
इदमेव महादानमिदमेव महत्तपः ।।
इदमेव व्रतं श्रेष्ठं यत्काश्यां म्रियते तनुः ।। ५९ ।।
स एव विद्वाञ्जगति स एव विजितेंद्रियः ।।
स एव पुण्यवान्धन्यो लब्ध्वा काशीं न यस्त्यजेत् ।। 4.2.60.६० ।।
तावत्स्थास्याम्यहं चात्र यावत्काशी मुने त्विह ।।
प्रलयेपि न नाशोस्याः शिवशूलाग्र सुस्थितेः ।। ६१ ।।
इत्याकर्ण्य गिरं विष्णोरग्निबिंदुर्महामुनिः ।।
प्रहृष्टरोमा प्रोवाच पुनरन्यं वरं वृणे ।। ६२ ।।
मापते मम नाम्नात्र तीर्थे पंचनदे शुभे ।।
अभक्तेभ्योपि भक्तेभ्यः स्थितो मुक्तिं सदादिश ।। ६३ ।।
येत्र पंचनदे स्नात्वा गत्वा देशांतरेष्वपि ।।
नरा पंचत्वमापन्ना मुक्तिं तेभ्योपि वै दिश ।। ६४ ।।
येतु पंचनदे स्नात्वा त्वां भजिष्यंति मानवाः ।।
चलाचलापि द्वैरूपा मा त्याक्षीच्छ्रीश्च तान्नरान् ।। ६५ ।।
।। श्रीविष्णुरुवाच ।। ।।
एवमस्त्वग्निबिंदोत्र भवता यद्वृतंमुने।।
त्वन्नाम्नोऽर्धेन मे नाम मया सह भविष्यति ।।६६।।
बिंदुमाधव इत्याख्या मम त्रैलोक्यविश्रुता ।।
काश्यां भविष्यति मुने महापापौघ घातिनी ।। ६७ ।।
ये मामत्र नराः पुण्याः पुण्ये पंचनदे ह्रदे ।।
सदा सपर्ययिष्यंति तेषां संसारभीः कुतः ।। ६८ ।।
वसुस्वरूपिणी लक्ष्मीर्लक्ष्मीर्निर्वाणसंज्ञिका ।।
तत्पार्श्वगा सदा येषां हृदि पंचनदे ह्यहम् ।। ६९ ।।
यैर्न पंचनदं प्राप्य वसुभिः प्रीणिता द्विजाः ।।
आशुलभ्यविपत्तीनां तेषां तद्वसुरोदिति ।। 4.2.60.७० ।।
त एव धन्या लोकेस्मिन्कृतकृत्यास्त एव हि ।।
प्राप्य यैर्मम सांनिध्यं वसवो मम सात्कृताः ।।७१ ।।
बिंदुतीर्थमिदं नाम तव नाम्ना भविष्यति ।।
अग्निबिंदो मुनिश्रेष्ठ सर्वपातकनाशनम् ।। ७२ ।।
कार्तिके बिंदुतीर्थे यो ब्रह्मचर्यपरायणः ।।
स्नास्यत्यनुदिते भानौ भानुजात्तस्य भीः कुतः।।७३।।
अपि पापसहस्राणि कृत्वा मोहेन मानवः ।।
ऊर्जे धर्मनदे स्नातो निष्पापो जायते क्षणात् ।। '७४ ।।
यावत्स्वस्थोस्ति देहोयं यावन्नेंद्रियविक्लवः ।।
तावद्व्रतानि कुर्वीत यतो देहफलं व्रतम् ।। ७५ ।।
एकभक्तेन नक्तेन तथैवायाचितेन च ।।
उपवासेन देहोयं संशोध्यो शुचिभाजनम् ।। ७६ ।।
कृच्छ्रचांद्रायणादीनि कर्तव्यानि प्रयत्नतः ।।
अशुचिः शुचितामेति कायो यद्व्रतधारणात् ।। ७७ ।।
व्रतैः संशोधिते देहे धर्मो वसति निश्चलः ।।
अर्थकामौ सनिर्वाणौ तत्र यत्र वृष स्थितिः ।। ७८ ।।
तस्माद्व्रतानि सततं चरितव्यानि मानवैः ।।
धर्मसान्निध्य कर्तृणि चतुर्वर्गफलेप्सुभिः ।। ७९ ।।
सदा कर्तुं न शक्नोति व्रतानि यदि मानवः ।।
चातुर्मास्यमनुप्राप्य तदा कुर्यात्प्रयत्नतः ।। 4.2.60.८० ।।
भूशय्या ब्रह्मचर्यं च किंचिद्भक्ष्यनिषेधनम् ।।
एकभक्तादि नियमो नित्यदानं स्वशक्तितः ।। ८१ ।।
पुराणश्रवणं चैव तदर्थाचरणं पुनः ।।
अखंडदीपोद्बोधश्च महापूजेष्टदैवते ।। ८२ ।।
प्रभूतांकुरबीजाढ्ये देशे चापि गतागतम् ।।
यत्नेन वर्जयेद्धीमान्महाधर्मविवृद्धये ।। ८३ ।।
असंभाष्या न संभाष्याश्चातुर्मास्य व्रतस्थितैः ।।
मौनं चापि सदा कार्यं तथ्यं वक्तव्यमेव वा ।।८४।।
निष्पावांश्च मसूरांश्च कोद्रवान्वर्जयेद्व्रती ।।
सदा शुचिभिरास्थेयं स्प्रष्टव्यो नाव्रती जनः ।। ८५ ।।
दंतकेशांबरादीनि नित्यं शोध्यानि यत्नतः ।।
अनिष्टचिंता नो कार्या व्रतिना हृद्यपि क्वचित् ।। ८६ ।।
द्वादशस्वपि मासेषु व्रतिनो यत्फलं भवेत् ।।
चातुर्मास्यव्रतभृतां तत्फलं स्यादखंडितम् ।। ८७ ।।
चतुर्ष्वपि च मासेषु न सामर्थ्यं व्रते यदि ।।
तदोर्जे व्रतिना भाव्यमप्यब्दफलमिच्छता ।। ८८ ।।
अव्रतः कार्तिको येषां गतो मूढधियामिह ।।
तेषां पुण्यस्य लेशोपि न भवेत्सूकरात्मनाम् ।। ८९ ।।
कृच्छ्रं वा चातिकृच्छ्रं वा प्राजापत्यमथापि वा ।।
संप्राप्ते कार्तिके मासि कुर्याच्छक्त्याति पुण्यवान् ।। 4.2.60.९० ।।
एकांतरं व्रतं कुर्यात्त्रिरात्र व्रतमेव वा ।।
पंचरात्रं सप्तरात्रं संप्राप्ते कार्तिके व्रती ।। ९१ ।।
पक्षव्रतं वा कुर्वीत मासोपोषणमेव वा ।।
नोर्जो वंध्यो विधातव्यो व्रतिना केनचित्क्वचित् ।। ९२।।
शाकाहारं पयोहारं फलाहारमथापि वा ।।
चरेद्यवान्नाहारं वा संप्राप्ते कार्तिके व्रती ।।९३।।
नित्यनैमित्तिकं स्नानं कुर्यादूर्जे व्रती नरः ।।
ब्रह्मचर्यं चरेदूर्जे महाव्रतफलार्थवान् ।। ९४ ।।
बाहुलं ब्रह्मचर्येण यः क्षिपेच्छुचिमानसः ।।
समस्तं हायनं तेन ब्रह्मचर्यकृतं भवेत् ।।९५।।
यस्तु कार्तिकिकं मासमुपवासैः समापयेत् ।।
अप्यब्दमपि तेनेह भवेत्सम्यगुपोषितम् ।। ९६ ।
शाकाहारपयोहारैरूर्जों यैरतिवाहितः ।।
अखंडिता शरत्तेन तदाहारेण यापिता ।। ९७ ।।
पत्रभोजी भवेदूर्जे कांस्यं त्याज्यं प्रयत्नतः ।।
यो व्रती कांस्यभोजी स्यान्न तद्व्रतफलं लभेत् ।।९८।।
कांस्यस्य नियमे दद्यात्कांस्यं सर्पिः प्रपूरितम् ।।
ऊर्जे न भक्षयेत्क्षौद्रमतिक्षुद्रगतिप्रदम् ।। ९९ ।।
मधुत्यागे घृतं दद्यात्पायसं च सशर्करम् ।।
अभ्यंगेऽभ्यवहारे च तैलमूर्जे विवर्जयेत् ।।4.2.60.१००।।
भूयात्स नारकी देही तत्राभ्यंगाद्यतोनघ ।।
तैलत्यागे तिलान्दद्याद्द्रोणमात्रान्स कांचनान् ।। १ ।।
कार्तिके मत्स्यभोजी यः स तैमीं योनिमृच्छति ।।
बाहुले मांसभोजी यः स कृमिःपूयशोणिते ।। २ ।।
मांसाशिनोपि ये भूपास्त्यजेयुस्तेपि कार्तिके ।।
मत्स्यमांसानि संत्यज्य कार्त्तिके व्रततत्परः ।। ३ ।।
मत्स्यमांसादनाद्दोषाद्बहिर्भवति निश्चितम् ।।
नियमे मत्स्यमांसानां दद्यात्कार्तिकिके व्रती ।।
कूश्मांडानि समाषाणि दशस्वर्णयुतान्यपि ।। ४ ।।
कार्तिके मीनभोजी यः सोश्नात्यमृतमेवहि ।।
सुघंटां सतिलां मौनी सहिरण्यां प्रदापयेत् ।। ५ ।।
कार्तिके लवणं त्यक्तं येन व्रतभृता सता ।।
त्यक्ताः सर्वे रसास्तेन तत्त्यागी गां प्रदापयेत् ।। ६ ।।
भूशय्यां कार्तिके कुर्वन्न भुवं संस्पृशेद्व्रती ।।
पर्यंकं भूशयो दद्यात्सतूलं सोपधानकम् ।। ७ ।।
दीपं यः कार्तिके दद्यादखंडं घृतवर्तिकम् ।।
मोहांध तमसं प्राप्य स न गच्छति दुर्गतिम् ।।८।।
यः कुर्यात्कार्तिके मासे रजन्यां दीपकौमुदीम् ।।
तामिस्रं चांधतामिस्रं न स पश्येत्कदाचन ।।९।।
पापांधकारसंक्रुद्धः कार्तिके दीपदानतः ।।
क्रोधांधकारितमुखं भास्करिं स न वीक्षते ।। 4.2.60.११० ।।
स उद्द्योतमयं पश्येत्त्रैलोक्यं सचराचरम् ।।
प्रबोधयेन्ममाग्रे यो दीपं सोज्वलवर्तिकम् ।। ११ ।।
पंचामृतानां कलशैरूर्जे मां स्नापयेन्नरः ।।
क्षीराब्धितटमासाद्य वसेत्कल्पं स पुण्यवान् ।। १२ ।।
प्रतिक्षपं कार्तिकिके कुर्वञ्ज्योत्स्नां प्रदीपजाम् ।।
ममाग्रे भक्तिसंयुक्तो गर्भध्वांतं न संविशेत् ।। १३ ।।
आज्यवर्तिकमूर्जे यो दीपं मेग्रे प्रबोधयेत् ।।
बुद्धिभ्रंशं न चाप्नोति महामृत्युभये सति ।। १४ ।।
कार्तिके मासि मे यात्रा यैः कृता भक्तितत्परैः ।।
बिंदुतीर्थे कृतस्नानैस्तेषां मुक्तिर्न दूरतः ।। १५ ।।
व्रतिनः कार्तिके मासि स्नातस्य विधिवन्मम ।।
दामोदरगृहाणार्घ्यं दनुजेंद्रनिषूदन ।। १६ ।।
स्नाने नैमित्तिके कृष्ण कार्तिके पापशोषणे ।।
गृह्णात्वर्घ्यं मया दत्तं राधया सहितो भवान् ।। १७ ।।
इमौ मंत्रौ समुच्चार्य योर्घ्यं मह्यं प्रयच्छति ।।
सुवर्णरत्न पुष्पांबु युजा शंखेन पुण्यवान् ।। १८ ।।
सुवर्णपूर्णपृथिवी संकल्पोदकपूर्वकम् ।।
तेन दत्ता भवेत्सम्यक्सुपात्राय सुपर्वणि ।। १९ ।।
एकादशीं समासाद्य प्रबोधकरणीं मम ।।
बिंदुतीर्थकृतस्नानो रात्रौ जागरणान्वितः ।। 4.2.60.१२० ।।
दीपान्प्रोबोध्य बहुशो ममालंकृत्य शक्तितः ।।
तौर्यत्रिकविनोदेन पुराणश्रवणादिभिः ।। २१ ।।
महामहोत्सवं कृत्वा यावत्पूर्णा तिथिर्भवेत् ।।
तत्रान्नदानं बहुशः कृत्वामत्प्रीतये नरः ।। २२ ।।
महापातकयुक्तोपि न विशेत्प्रमदोदरम् ।।
बिंदुमाधवनामानं यो मामत्र समर्चयेत् ।। २३ ।।
बिंदुतीर्थकृतस्नानो निर्वाणं स हि विंदति ।।
आदिमाधवनामाहं पूज्यः सत्ययुगे मुने ।। २४ ।।
अनंतमाधवो ज्ञेयस्त्रेतायां सर्वसिद्धिदः ।।
श्रीदमाधवसंज्ञोहं द्वापरे परमार्थकृत्।।२५।।
कलौ कलिमलध्वंसी ज्ञेयोहं बिंदुमाधवः ।।
कलौ कल्मषसंपन्ना न मां विंदंति मानवाः ।।२६।।
ममैव मायया मूढा भेदवादपरायणाः।।
मम भक्तिं प्रकुर्वाणा ये विश्वेशं द्विषंति वै ।। २७ ।।
विद्विषो मम ते ज्ञेयाः पिशाचपदगामिनः ।।
पैशाचीं योनिमाप्यापि कालभैरवशासनात् ।। २८ ।।
त्रिंशद्वर्ष सहस्राणि उषित्वा दुःखसागरे ।।
विश्वेशानुग्रहादेव ततो मोक्षमवाप्नुयुः ।। २९ ।।
तस्माद्द्वेषो न कर्तव्यो विश्वेशे परमात्मनि ।।
विश्वेश द्वेषिणां पुंसां प्रायश्चित्तं यतो नहि ।। 4.2.60.१३० ।।
मनसापि हि विश्वेशं विद्विषंतीह येऽधमाः ।।
अध्यासतेंधतामिस्रं मृतास्तेन्यत्र संततम् ।।३१।।
शिवनिंदापरा ये च ये पाशुपतनिंदकाः।।
विद्विषो मम ते ज्ञेया पततो नरकेऽशुचौ ।। ३२ ।।
अष्टाविंशति कोटीषु नरकेषु क्रमेण हि ।।
कल्पं कल्पं वसेयुस्ते ये विश्वेश्वरनिंदकाः ।। ३३ ।।
विश्वेशानुग्रहं प्राप्य मुनेहमपि मुक्तिदः ।।
मद्भक्तैस्तद्विशेषेण सेव्यो विश्वेश्वरोऽनिशम्।। ३४ ।।
इयं वाराणसी ज्ञेया मुने पाशुपतस्थली ।।
तस्मात्पशुपतिः सेव्यः काश्यां निश्रेयसार्थिभिः ।। ३५ ।।
अत्र पंचनदे तीर्थे स्नाति विश्वेश्वरः स्वयम् ।।
ऊर्जे सदैव सगणः सस्कंदः सपरिच्छदः ।। ३६ ।।
ब्रह्मा सवेदः समखो ब्रह्माण्याद्याश्च मातरः ।।
सप्ताब्धयः ससरितः स्नांत्यूर्जे धूतपापके ।।३७।।
सचेतना हि यावंतस्त्रैलोक्ये देहधारिणः ।।
तावंतः स्नातुमायांति कार्तिके धूतपापके ।।३८ ।।
यैर्न पंचनदे स्नातं प्राप्य कार्तिकिकं शुभम्।।
जलबुदुदवत्तेषां वृथाजन्म शरीरिणाम्।।३९।।
आनंदकाननं पुण्यं पुण्यं पांचनदं ततः ।।
ततोपि मम सान्निध्यमग्निबिंदो महामुने ।। 4.2.60.१४० ।।
अनेनैवानुमानेन विद्धि पंचनदस्य वै ।।
महिमानं महाप्राज्ञ सर्वतीर्थोत्तमोत्तमम् ।। ४१ ।।
श्रुत्वापि यं महाप्राज्ञो महापापैः प्रमुच्यते ।।
विष्णोर्मुखादिति श्रुत्वा सोग्निबिंदुर्महामुनिः ।। ४२ ।।
पुनः प्रणम्य पप्रच्छ बिंदुमाधवमच्युतम् ।।४३।।
अग्निबिंदुरुवाच ।।
भगवञ्छ्रोतुमिच्छामि बिंदुमाधव तद्वद ।।
कतिधा तव रूपाणि काश्यां संति जनार्दन ।। ४४ ।।
भविष्याण्यपि कानीह तानि मे कथयाच्युत ।।
यानि संपूज्यते भक्ताः प्राप्स्यंति कृतकृत्यताम् ।। १४५ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंड उत्तरार्धे बिंदुमाधवाविर्भावोनाम षष्टितमोऽध्यायः ।। ६० ।।