स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०३९

विकिस्रोतः तः

स्कंद उवाच ।।
शृण्वगस्त्य महाभाग कथां पापप्रणाशिनीम् ।।
नैःश्रेयस्याः श्रियोहेतुमविमुक्त समाश्रयाम् ।। १ ।।
परं ब्रह्म यदाम्नातं निष्प्रपंचं निरात्मकम् ।।
निर्विकल्पं निराकारमव्यक्तं स्थूलसूक्ष्मवत् ।। २ ।।
तदेतत्क्षेत्रमापूर्य स्थितं सर्वगमप्यहो ।।
किमन्यत्र न शक्तोसौ जंतून्मोचयितुं भवात् ।। ३ ।।
भवो ध्रुवं यदत्रैव मोचयेत्तं निशामय ।।
महत्या योगयुक्त्या वा महादानैरकामिकैः ।। ४ ।।
सुमहद्भिस्तपोभिर्वा शिवोन्यत्र विमोचयेत् ।।
योगयुक्तिं न महतीं न दानानि महांति च ।। ५ ।।
न तपांस्यतिदीर्घाणि काश्यां मुक्त्यै शिवोर्थयेत् ।।
वियुनक्ति न यत्काश्या उपसर्गे महत्यपि ।। ६ ।।
अयमेव महायोग उपयोगस्त्विहा परः ।।
नियमेन तु विश्वेशे पुष्पं पत्रं फलं जलम् ।। ७ ।।
यद्दत्तं सुमनोवृत्त्या महादानं तदत्र वै ।।
मुक्तिमंडपिकायां च क्षणं यत्स्थिरमास्यते ।। ८ ।।
स्नात्वा गंगामृते शुद्धे तप एतदिहोत्तमम् ।।
सत्कृत्य भिक्षवे भिक्षा यत्काश्यां परिदीयते ।।
तुला पुरुष एतस्याः कलां नार्हति षोडशीम् ।। ९ ।।
हृदि संचिंत्य विश्वेशं क्षणं यद्विनिमील्यते।।
देवस्य दक्षिणे भागे महायोगोयमुत्तमः ।। 4.1.39.१० ।।
इदमेव तपोत्युग्रं यदिंद्रिय विलोलताम् ।।
निषिध्य स्थीयते काश्यां क्षुत्तापाद्यवमन्य च ।। ११ ।।
मासि मासि यदाप्येत व्रताच्चांद्रायणात्फलम् ।।
अन्यत्र तदिहाप्येत भूतायां नक्तभोजनात् ।। १२ ।।
मासोपवासादन्यत्र यत्फलं समुपार्ज्यते ।।
श्रद्धयैकोपवासेन तत्काश्यां स्यादसंशयम्।।१३।।
चातुर्मास्य व्रतात्प्रोक्तं यदन्यत्र महाफलम् ।।
एकादश्युपवासेन तत्काश्यां स्यादसंशयम् ।। १४ ।।
षण्मासान्न परित्यागाद्यदन्यत्र फलं लभेत्।।
शिवरात्र्युपवासेन तत्काश्यां जायते ध्रुवम् ।। १५ ।।
वर्षं कृत्वोपवासानि लभेदन्यत्र यद्व्रती ।।
तत्फलं स्यात्त्रिरात्रेण काश्यामविकलं मुने ।। १६ ।।
मासिमासि कुशाग्रांबु पानादन्यत्र यत्फलम् ।।
काश्यामुत्तरवाहिन्यामेकेन चुलुकेन तत् ।। १७ ।।
अनंतो महिमा काश्याः कस्तं वर्णयितुं प्रभुः ।।
विपत्तिमिच्छतो जंतोर्यत्रकर्णे जपः शिवः ।। १८ ।।
शंभुस्तत्किंचिदाचष्टे म्रियमाणस्य जन्मिनः ।।
कर्णेऽक्षरं यदाकर्ण्य मृतोप्यमृततां व्रजेत् ।। १९ ।।
स्मारं स्मारं स्मररिपोः पुरीं त्वमिव शंकरः ।।
अदुनोन्मंदरं यातो बहुशस्तदवाप्तये ।।4.1.39.२०।।
अगस्त्य उवाच ।।
स्वकार्यनिपुणैः स्वामिन्गीर्वाणैरतिदारुणैः ।।
त्याजितोहं पुरीं काशीं हरो त्याक्षीत्कुतः प्रभुः ।। २१ ।।
पराधीनोहमिव किं देवदेवः पिनाकवान् ।।
काशिकां सोऽत्यजत्कस्मान्निर्वाणमणिराशिकाम् ।। २२ ।।
।। स्कंद उवाच ।। ।।
मित्रावरुणसंभूत कथयामि कथामिमाम् ।।
तत्याज च यथा स्थाणुः काशीं विध्युपरोधतः ।। २३ ।।
प्रार्थितस्त्वं यथा लेखैः परोपकृतये मुने ।।
द्रुहिणेन तथा रुद्रः स्वरक्षण विचक्षणः ।। २४ ।।
।। अगस्त्य उवाच ।। ।।
कथं स भगवान्रुद्रो द्रुहिणेन कृपांबुधिः ।।
प्रार्थितोभूत्किमर्थं च तन्मे ब्रूहि षडानन ।। २५ ।।
।। स्कंद उवाच ।। ।।
पाद्मेकल्पे पुरावृत्ते मनोः स्वायंभुवेंतरे ।।
अनावृष्टिरभूद्विप्र सर्वभूतप्रकंपिनी ।। २६ ।।
तया तु षष्टिहायिन्या पीडिताः प्राणिनोऽखिलाः ।।
केचिदंबुधितीरेषु गिरिद्रोणीषु केचन ।। २७ ।।
महानिम्नेषु कच्छेषु मुनिवृत्त्या जनाः स्थिताः ।।
अरण्यान्यवनिर्जाता ग्रामखर्वट वर्जिता ।। २८ ।।
क्रव्यादा एव सर्वेषु नगरेषु पुरेषु च ।।
आसन्नभ्रंलिहो वृक्षाः सर्वत्र क्षोणिमंडले ।। २९ ।।
चौरा एव महाचौरैरुल्लुठ्यंत इतस्ततः ।।
मांसवृत्त्योपजीवंति प्राणिनः प्राणरक्षिणः ।। 4.1.39.३० ।।
अराजके समुत्पन्ने लोकेऽत्याहितशंसिनि ।।
प्रयत्नो विफलस्त्वासीत्सृष्टेः सृष्टिकृतस्तदा ।। ३१ ।।
चिंतामवाप महती जगद्योनिः प्रजाक्षयात् ।।
प्रजासु क्षीयमाणासु क्षीणा यज्ञादिकाः क्रियाः ।। ३२।।
तासु क्षीणासु संक्षीणाः सर्वे यज्ञभुजोऽभवन् ।।
ततश्चिंतयता स्रष्ट्रा दृष्टो राजर्षिसत्तमः ।। ३३ ।।
अविमुक्ते महाक्षेत्रे तपस्यन्निश्चलेंद्रियः ।।
मनोरन्वयजो वीरः क्षात्रो धर्म इवोदितः ।। ३४ ।।
रिपुंजय इति ख्यातो राजा परपुरंजयः ।।
अथ ब्रह्मा तमासाद्य बहुगौरवपूर्वकम् ।। ३५ ।।
उवाच वचनं राजन्रिपुंजय महामते ।।
इलां पालय भूपाल ससमुद्राद्रिकाननाम् ।। ३६ ।।
नागकन्यां नागराजः पत्न्यर्थं ते प्रदास्यति ।।
अनंगमोहिनीं नाम्ना वासुकिः शीलभूषणाम् ।। ३७ ।।
दिवोपि देवा दास्यंति रत्नानि कुसुमानि च ।।
प्रजापालनसंतुष्टा महाराज प्रतिक्षणम् ।। ३८ ।।
दिवोदास इति ख्यातमतो नाम त्वमाप्स्यसि ।।
मत्प्रभावाच्च नृपते दिव्यं सामर्थ्यमस्तु ते ।। ३९ ।।
परमेष्ठिवचः श्रुत्वा ततोसौ राजसत्तमः ।।
वेधसं बहुशः स्तुत्वा वाक्यं चेदमुवाच ह ।। 4.1.39.४० ।।
।।राजोवाच ।। ।।
पितामह महाप्राज्ञ जनाकीर्णे महीतले ।।
कथं नान्ये च राजानो मां कथं कथ्यते त्वया ।। ४१ ।।
।। ब्रह्मोवाच ।। ।।
त्वयि राज्यं प्रकुर्वाणे देवो वृष्टिं विधास्यति।।
पापनिष्ठे च वै राज्ञि न देवो वर्षते पुनः ।। ४२ ।।
।। राजोवाच ।। ।।
पितामह महामान्य त्रिलोकी करणक्षम।।
महाप्रसाद इत्याज्ञां त्वदीयां मूर्ध्न्युपाददे ।। ४३ ।।
किंचिद्विज्ञप्तुकामोहं तन्मदर्थं करोषि चेत् ।।
ततः करोम्यहं राज्यं पृथिव्यामसपत्नवत् ।। ४४ ।।
।। ब्रह्मोवाच ।।
अविलंबेन तद्ब्रूहि कृतं मन्यस्व पार्थिव ।।
यत्ते हृदि महाबाहो तवादेयं न किंचन ।। ४५ ।।
।। राजोवाच ।। ।।
यद्यहं पृथिवीनाथः सर्वलोकपितामह ।।
तदादिविष(प?)दो देवा दिवि तिष्ठंतु मा भुवि ।। ४६ ।।
देवेषु दिवितिष्ठत्सु मयि तिष्ठति भूतले ।।
असपत्नेन राज्येन प्रजासौख्यमवाप्स्यति ।। ४७ ।।
तथेति विश्वसृक्प्रोक्तो दिवोदासो नरेश्वरः ।।
पटहं घोषयांचक्रे दिवं देवा व्रजंत्विति ।। ४८ ।।
मा गच्छंत्विह वै नागा नराः स्वस्था भवंत्वितः ।।
मयि प्रशासति क्षोणीं सुराः स्वस्था भवंत्विति ।। ४९ ।।
एतस्मिन्नंतरे ब्रह्मा विश्वेशं प्रणिपत्य ह ।।
यावद्विज्ञप्तुकामोभूत्तावदीशोब्रवीद्विधिम् ।। 4.1.39.५० ।।
लोकेश्वर समायाहि मंदरो नाम भूधरः ।।
कुशद्वीपादिहागत्य तपस्तप्येत दुष्करम् ।। ५१ ।।
यावस्तस्मै वरं दातुं बहुकालं तपस्यते ।।
इत्युक्त्वा पार्वतीनाथो नंदिभृंगिपुरोगमः ।। ५२ ।।
जगाम वृषमारुह्य मंदरो यत्र तिष्ठति ।।
उवाच च प्रसन्नात्मा देवदेवो वृषध्वज ।।५३।।
उत्तिष्ठोत्तिष्ठ भद्रं ते वरं ब्रूहि धरोत्तम ।।
सोथ श्रुत्वा महेशानं देवदेवं त्रिलोचनम्।। ।। ५४ ।।
प्रणम्य बहुशो भूमावद्रिरेतद्व्यजिज्ञपत् ।।
लीलाविग्रहभृच्छंभो प्रणतैक कृपानिधे ।। ५५ ।।
सर्वज्ञोपि कथं नाम न वेत्थ मम वांछितम् ।।
शरणागतसंत्राण सर्ववृत्तांतकोविद ।। ५६ ।।
सर्वेषां हृदयानंद शर्वसर्वगसर्वकृत् ।।
यदि देयो वरो मह्यं स्वभावादृषदात्मने ।।५७ ।।
याचकायातिशोच्याय प्रणतार्तिप्रभंजक ।।
ततोऽविमुक्तक्षेत्रस्य साम्यं ह्यभिलषाम्यहम् ।। ५८ ।।
 कुशद्वीप उमा सार्धं नाथाद्य सपरिच्छदः ।।
मन्मौलौ विहितावासः प्रयात्वेष वरो मम ।। ५९ ।।
सर्वेषां सर्वदः शंभुः क्षणं यावद्विचिंतयेत् ।।
विज्ञातावसरो ब्रह्मा तावच्छंभुं व्यजिज्ञपत्।।
प्रणम्याग्रेसरो भूत्वा मौलौ बद्धकरद्वयः ।। 4.1.39.६० ।।
।। ब्रह्मोवाच ।। ।।
विश्वेश जगतांनाथ पत्या व्यापारितोस्म्यहम् ।।
कृतप्रसादेन विभो सृष्टिं कर्तुं चतुर्विधाम् ।। ६१ ।।
प्रयत्नेन मया सृष्टा सा सृष्टिस्त्वदनुज्ञया ।।
अवृष्ट्या षष्टिहायिन्या तत्र नष्टाऽप्रजा भुवि ।। ६२ ।।
अराजकं महच्चासीद्दुरवस्थमभूज्जगत् ।।
ततो रिपुंजयो नाम राजर्षिर्मनुवंशजः ।। ६३ ।।
मयाभिषिक्तो राजर्षिः प्रजाः पातुं नरेश्वरः ।।
चकार समयं सोपि महावीर्यो महातपाः ।।६४।।
तवाज्ञया चेत्स्थास्यंति सर्वे दिविषदो दिवि ।।
नागलोके तथा नागास्ततो राज्यं करोम्यहम् ।। ।। ६५ ।।
तथेति च मया प्रोक्तं प्रमाणीक्रियतां तु तत् ।।
मंदराय वरो दत्तो भवेदेवं कृपानिधे ।। ६६ ।।
तस्य राज्ञः प्रजास्त्रातुं भूयाच्चैष मनोरथः ।।
मम नाडीद्वयं राज्यं तस्यापि च शतक्रतोः ।। ६७ ।।
मर्त्यानां गणना क्वेह निमेषार्ध निमेषिणाम्।।
देवोपि निर्मलं मत्वा मंदरं चारुकंदरम् ।।६८।।
विधेश्च गौरवं रक्षंस्तथोरी कृतवान्हरः ।।
जंबूद्वीपे यथा काशी निर्वाणपददा सदा ।।६९।।
तथा बहुतिथं कालं द्वीपोभूत्सोपि मंदरः ।।
यियासुना च देवेन मंदरं चित्रकंदरम् ।।4.1.39.७०।।
निजमूर्तिमयं लिंगमविज्ञातं विधेरपि ।।
स्थापितं सर्वसिद्धीनां स्थापकेभ्यः समर्पितुम् ।। ७१ ।।
विपन्नानां च जंतूनां दातुं नैःश्रेयसीं श्रियम् ।।
सर्वेषामिह संस्थानां क्षेत्रं चैवाभिरक्षितुम्।। ७२ ।।
मंदराद्रिगतेनापि क्षेत्रं नैतत्पिनाकिना ।।
विमुक्तं लिंगरूपेण अविमुक्तमतः स्मृतम् ।। ७३ ।।
पुरा नंदवनं नाम क्षेत्रमेतत्प्रकीर्तितम्।।
अविमुक्तं तदारभ्य नामास्य प्रथितं भुवि ।। ७४ ।।
नामाविमुक्तमभवदुभयोः क्षेत्रलिंगयोः ।।
एतद्द्वयं समासाद्य न भूयो गर्भभाग्भवेत् ।। ७५ ।।
अविमुक्तेश्वरं लिंगं दृष्ट्वा क्षेत्रेऽविमुक्तके ।।
विमुक्त एव भवति सर्वस्मात्कर्मबंधनात् ।। ७६ ।।
अर्चंति विश्वे विश्वेशं विश्वेशोर्चति विश्वकृत् ।।
अविमुक्तेश्वरं लिंगं भुविमुक्तिप्रदायकम् ।। ७७ ।।
पुरा न स्थापितं लिंगं कस्यचित्केनचित्क्वचित् ।।
किमाकृति भवेल्लिंगं नैतद्वेत्त्यपि कश्चन ।। ७८ ।।
आकारमविमुक्तस्य दृष्ट्वा ब्रह्माच्युतादयः ।।
लिंगं संस्थापयामासुर्वसिष्ठाद्यास्तथषर्यः ।। ७९ ।।
आदिलिंगमिदं प्रोक्तमविमुक्तेश्वरं महत् ।।
ततो लिंगांतराण्यत्र जातानि क्षितिमंडले ।। 4.1.39.८० ।।
अविमुक्तेश नामापि श्रुत्वा जन्मार्जितादघात् ।।
क्षणान्मुक्तो भवेन्मर्त्यो नात्र कार्या विचारणा ।।८१ ।।
अविमुक्तेश्वरं लिंगं स्मृत्वा दूरगतोपि च ।।
जन्मद्वयकृतात्पापात्क्षणादेव विमुच्यते ।।८२।।
अविमुक्ते महाक्षेत्रेऽविमुक्तमवलोक्य च ।।
त्रिजन्मजनितं पापं हित्वा पुण्यमयो भवेत् ।। ८३ ।।
यत्कृतं ज्ञानविभ्रंशादेनः पंचसु जन्मसु ।।
अविमुक्तेश संस्पर्शात्तत्क्षयेदेव नान्यथा ।। ८४ ।।
अर्चयित्वा महालिंगमविमुक्तेश्वरं नरः ।।
कृतकृत्यो भवेदत्र न च स्याज्जन्मभाक्कुतः ।। ८५ ।।
स्तुत्वा नत्वार्चयित्वा च यथाशक्ति यथामति ।।
अविमुक्ते विमुक्तेशं स्तूयते नम्यतेऽर्च्यते ।।८६।।
अनादिमदिदं लिंगं स्वयं विश्वेश्वरार्चितम् ।।
काश्यां प्रयत्नतः सेव्यमविमुक्तं विमुक्तये ।। ८७ ।।
संति लिंगान्यनेकानि पुण्येष्वायतनेषु च ।।
आयांति तानि लिंगानि माघीं प्राप्य चतुदर्शीम्।। ८८ ।।
कृष्णायां माघभूतायामविमुक्तेश जागरात् ।।
सदा विगतनिद्रस्य योगिनो गतिभाग्भवेत् ।। ८९ ।।
नानायतनलिंगानि चतुर्वर्गप्रदान्यपि ।।
माघकृष्णचतुर्दश्यामविमुक्तमुपासते ।। 4.1.39.९० ।।
किं बिभेति नरो धीरः कृतादघशिलोच्चयात् ।।
अविमुक्तेश लिंगस्य भक्ति वज्रधरो यदि ।। ९१ ।।
क्वाविमुक्तं महालिंगं चतुर्वर्गफलोदयम् ।।
क्व पापि पापशैलोऽल्पो यःक्षयेन्नामसंभृतः ।। ९२ ।।
अविमुक्ते महाक्षेत्रे विश्वेशसमधिष्ठिते ।।
यैर्न दृष्टं विमूढास्तेऽविमुक्तं लिंगमुत्तमम् ।। ९३ ।।
द्रष्टारमविमुक्तस्य दृष्ट्वा दंडधरो यमः ।।
दूरादेव प्रणमति प्रबद्धकरसंपुटः ।। ९४ ।।
धन्यं तन्नेत्रनिर्माणं कृतकृत्यौ तु तौ करौ ।।
अविमुक्तेश्वरं येन याभ्यामैक्षिष्ट यः स्पृशेत् ।। ९५ ।।
त्रिसंध्यमविमुक्तेशं यो जपेन्नियतः शुचिः ।।
दूरदेशविपन्नोपि काशीमृतफलं लभेत् ।। ९६ ।।
अविमुक्तं महालिंगं दृष्ट्वा ग्रामांतरं व्रजेत्।।
लब्धाशुकार्यसंसिद्धिं क्षेमेण प्रविशेद्गृहम्।।९७।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशी खंडे पूर्वार्द्धे अविमुक्तेशाविर्भावोनामैकोनचत्वारिंशोध्यायः ।।३९।।