स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०३१

विकिस्रोतः तः

।। अगस्त्य उवाच ।। ।।
सर्वज्ञ हृदयानंद स्कंदस्कंदित तारक ।।
न तृप्तिमधिगच्छामि शृण्वन्वाराणसीकथाम् ।। १ ।।
अनुग्रहो यदि मयि योग्योस्मि श्रवणे यदि ।।
तदा कथय मे नाथ काश्यां भैरव संकथाम् ।। २ ।।
कोसौ भैरवनामात्र काशिपुर्यां व्यवस्थितः ।।
किं रूपमस्य किं कर्म कानि नामानि चास्य वै ।।३।।
कथमाराधितश्चैव सिद्धिदः साधकस्य वै ।।
आराधितः कुत्र काले क्षिप्रं सिद्ध्यति भैरवः ।। ४ ।।
।। स्कंद उवाच ।। ।।
वाराणस्यां महाभाग यथा ते प्रेम वर्तते ।।
तथा न कस्यचिन्मन्ये ततो वक्ष्याम्यशेषतः ।। ५ ।।
प्रादुर्भावं भैरवस्य महापातकनाशनम् ।।
यच्छ्रुत्वा काशिवासस्य फलं निर्विघ्रमाप्नुयात् ।। ६ ।।
पाणिभ्यां परितः प्रपीड्य सुदृढं निश्चोत्य निश्चोत्य च ब्रह्मांडं सकलं पचेलिमरसालोच्चैः फलाभं मुहुः ।।
पायंपायमपायतस्त्रिजगतीमुन्मत्तवत्तै रसैर्नृत्यंस्तांडवडंबरेण विधिनापायान्महाभैरवः ।। ७ ।।
कुंभयोने न वेत्त्येव महिमानं महेशितुः ।।
चतुर्भजोपि वैकुंठश्चतुर्वक्त्रोपि विश्वकृत् ।। ८ ।।
न चित्रमत्र भूदेव भवमाया दुरत्यया ।।
तया संमोहिताः सर्वे नावयंत्यपि तं परम् ।। ९ ।।
वेदयेद्यदिचात्मानं स एव परमेश्वरः ।।
तदा विंदंति ब्रह्माद्याः स्वेच्छयैव न तं विदुः ।। 4.1.31.१० ।।
स सर्वगोपि नेक्ष्येत स्वात्मारामो महेश्वरः ।।
देववद्बुध्यते मूढैरतीतो यो मनोगिराम् ।। ११ ।।
पुरा पितामहं विप्र मेरुशृंगे महर्षयः ।।
प्रोचुः प्रणम्य लोकेशं किमेकं तत्त्वमव्ययम् ।। १२ ।।
समा यया महेशस्य मोहितो लोकसंभवः ।।
अविज्ञाय परं भावमात्मानं प्राह वर्पिणम् ।। १३ ।।
जगद्योनिरहं धाता स्वयंभूरेक ईश्वरः ।।
अनादिमदहं ब्रह्म मामनर्च्य न मु च्यते ।। १४ ।।
प्रवर्तको हि जगतामहमेको निवर्तकः ।।
नान्यो मदधिकः सत्यं कश्चित्कोपि सुरोत्तमाः ।। १५ ।।
तस्यैवं ब्रुवतो धातुः क्रतुर्नारायणांशजः ।।
प्रोवाच प्रहसन्वाक्यं रोषताम्रविलोचनः ।। १६ ।।
अविज्ञाय परं तत्त्वं किमेतत्प्रतिपाद्यते ।।
अज्ञानं योगयुक्तस्य न चैतदुचितं तव ।। १७ ।।
अहं कर्ता हि लोकानां यज्ञो नारायणः परः ।।
न मामनादृत्य विधे जीवनं जगतामज ।। १८ ।।
अहमेव परं ज्योतिरहमेव परा गतिः ।।
मत्प्रेरितेन भवता सृष्टिरेषा विधीयते ।। ।। १९ ।।
एवं विप्र कृतौ मोहात्परस्परजयैषिणौ ।।
पप्रच्छतुः प्रमाणज्ञानागमांश्चतुरोपि तौ ।। 4.1.31.२० ।।
।। विधिक्रतू ऊचतुः ।। ।।
वेदाः प्रमाणं सर्वत्र प्रतिष्ठां परमामिताः ।।
यूयमेव न संदेहः किं तत्त्वं प्रतितिष्ठत ।। २१ ।।
श्रुतय ऊचुः ।। ।।
यदि मान्या वयं देवौ सृष्टिस्थितिकरौ विभू ।।
तदा प्रमाणं वक्ष्यामो भवत्संदेहभेदकम् ।। २२ ।।
श्रुत्युक्तमिदमाकर्ण्य प्रोचतुस्तौ श्रुतीः प्रति ।।
युष्मदुक्तं प्रमाणं नौ किं तत्त्वं सम्यगुच्यताम् ।। २३ ।।
ऋगुवाच ।। ।।
यदंतःस्थानि भूतानि यतः सर्वं प्रवर्तते ।।
यदाहुस्तत्परं तत्त्वं स रुद्रस्त्वेक एव हि ।। २४ ।।
।। यजुरुवाच ।। ।।
यो यज्ञैरखिलैरीशो योगेन च समिज्यते ।।
येन प्रमाणं हि वयं स एकः सर्वदृक्छिवः ।।२५।।
।। सामोवाच ।। ।।
येनेदं भ्रश्यते विश्वं योगिभिर्यो विचिंत्यते ।।
यद्भासा भासते विश्वं स एकस्त्र्यंबकः परः ।। २६ ।।
।। अथर्वोवाच ।। ।।
यं प्रपश्यंति देवेशं भक्त्यानुग्रहिणो जनाः ।।
तमाहुरेकं कैवल्यं शंकरं दुःखतस्करम् ।। २७ ।।
श्रुतीरितं निशम्येत्थं तावतीव विमोहितौ ।।
स्मित्वाहतुः क्रतु विधीमोहाध्येनांकितौ मुने ।। २८ ।।
कथं प्रमथनाथोसौ रममाणो निरंतरम्।।
दिगंबरः पितृवने शिवया धूलिधूसरः ।। २९ ।।
विटंकवेशो जटिलो वृषगोव्यालभूषणः ।।
परं ब्रह्मत्वमापन्नः क्व च तत्संगवर्जितम्।। 4.1.31.३० ।।
तदुदीरितमाकर्ण्य प्रणवात्मा सनातनः ।।
अमूर्तो मूर्तिमान्भूत्वा हसमान उवाच तौ ।। ३१ ।।
प्रणव उवाच ।।
न ह्येष भगवाञ्छक्त्या स्वात्मनो व्यतिरिक्तया ।।
कदाचिद्रमते रुद्रो लीलारूपधरो हरः ।। ३२ ।।
असौ हि भगवानीशः स्वयंज्योतिः सनातनः ।।
आनंदरूपा तस्यैषा शक्तिर्नागंतुकी शिवा ।। ३३ ।।
इत्येवमुक्तेपि तदा मखमूर्तेरजस्य हि ।।
नाज्ञानमगमन्नाशं श्रीकंठस्यैव मायया ।। ३४ ।।
प्रादुरासीत्ततो ज्योतिरुभयोरंतरे महत् ।।
पूरयन्निजया भासा द्यावाभूम्योर्यदंतरम्।। ३५ ।।
ज्योतिर्मंडलमध्यस्थो ददृशे पुरुषाकृतिः ।।
प्रजज्वालाथ कोपेन ब्रह्मणः पंचमं शिरः ।। ३६ ।।
आवयोरंतरं कोसौ बिभृयात्पुरुषाकृतिम् ।।
विधिः संभावयेद्यावत्तावत्स हि विलोकितः ।। ३७ ।।
स्रष्टा क्षणेन च महान्पुरुषो नीललोहितः ।।
त्रिशूलपाणिर्भालाक्षो नागोडुपविभूषणः ।। ३८ ।।
हिरण्यगर्भस्तं प्राह जाने त्वां चंद्रशेखरम् ।।
भालस्थलान्ममपुरा रुद्रः प्रादुरभूद्भवान् ।। ३९ ।।
रोदनाद्रुद्रनामापि योजितोसि मया पुरा ।।
मामेव शरणं याहि पुत्र रक्षां करोमि ते ।। 4.1.31.४० ।।
अथेश्वरः पद्मयोनेः श्रुत्वा गर्ववतीं गिरम्।।
सकोपतः समुत्पाद्य पुरुषं भैरवाकृतिम् ।। ४१ ।।
प्राह पंकजजन्मासौ शास्यस्ते कालभैरव ।।
कालवद्राजसे साक्षात्कालराजस्ततो भवान् ।। ४२ ।।
विश्वं भर्तुं समर्थोऽसि भरणाद्भैरवः स्मृतः ।।
त्वत्तो भेष्यति कालोपि ततस्त्वं कालभैरवः ।। ४३ ।।
आमर्दयिष्यति भवांस्तुष्टो दुष्टात्मनो यतः ।।
आमर्दक इति ख्याति ततः सर्वत्र यास्यति ।। ४४ ।।
यतः पापानि भक्तानां भक्षयिष्यति तत्क्षणात् ।।
पापभक्षण इत्येव तव नाम भविष्यति ।। ४५ ।।
या मे मुक्तिपुरी काशी सर्वाभ्योपि गरीयसी ।।
आधिपत्यं च तस्यास्ते कालराज सदैव हि ।।४६।।
तत्र ये पापकर्तारस्तेषां शास्ता त्वमेव हि ।।
शुभाशुभं न तत्कर्म चित्रगुप्तो लिखिष्यति ।। ४७ ।।
एतान्वरान्प्रगृह्याऽथ तत्क्षणात्कालभैरवः ।।
वामांगुलिनखाग्रेण चकर्त च शिरो विधेः ।। ४८ ।।
यदंगमपराध्नोति कार्यं तस्यैव शासनम् ।।
अतो येन कृता निंदा तच्छिन्नं पचमं शिरः ।। ४९ ।।
यज्ञमूर्तिधरो विष्णुस्ततस्तुष्टाव शंकरम् ।।
भीतो हिरण्यगर्भोपि जजाप शतरुद्रियम् ।। 4.1.31.५० ।।
आश्वास्य तौ महादेवः प्रीतः प्रणतवत्सलः ।।
प्राह स्वां मूर्तिमपरां भैरवं तं कपर्दिनम् ।। ५१ ।।
मान्योऽध्वरोसौ भवता तथा शतधृतिस्त्वयम् ।।
कपालं वैधसं चापि नीललोहित धारय ।। ५२ ।।
ब्रह्महत्यापनोदाय व्रतं लोकाय दर्शयन्।।
चर त्वं सततं भिक्षां कापालव्रतमास्थितः ।।
इत्युक्त्वांऽतर्हितो देवस्तेजोरूपस्तदा शिवः ।। ५३ ।।
उत्पाद्य कन्यामेकां तु ब्रह्महत्येति विश्रुताम् ।।
रक्तांबरधरां रक्तां रक्तस्रग्गंधलेपनाम्।। ५४ ।।
दंष्टाकरालवदनां ललज्जिह्वातिभीषणाम् ।।
अंतरिक्षैकपादाग्रां पिबंतीं रुधिरं बहु ।।५५।।
कर्त्रीं कर्परहस्ताग्रां स्फुरत्पिंगोग्रतारकाम् ।।
गर्जयंतीं महावेगां भैरवस्यापिभीषणाम् ।। ५६ ।।
यावद्वाराणसीं दिव्यां पुरीमेष गमिष्यति ।।
तावत्त्वं भीषणे कालमनुगच्छोग्ररूपिणि ।। ५७ ।।
सर्वत्र ते प्रवेशोस्ति त्यक्त्वा वाराणसीं पुरीम्।।
नियोज्यतामिति शिवोप्यंतर्धानं गतस्ततः ।। ५८ ।।
तत्सान्निध्याद्भैरवोपि कालोभूत्कालकालतः ।।
स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम्।। ५९ ।।
कपालपाणिर्विश्वात्मा चचार भुवनत्रयम्।।
नात्याक्षीच्चापि तं देवं ब्रह्महत्या सुदारुणा ।। 4.1.31.६० ।।
सत्यलोकेपि वैकुंठे महेंद्रादि पुरीष्वपि ।।
त्रिजगत्पतिरुग्रोपि व्रती त्रिजगतीश्वरः ।।६१।।
प्रतितीर्थं भ्रमन्नापि विमुक्तो ब्रह्महत्यया ।।६२।।
अनेनैवानुमानेन महिमा त्ववगम्यताम् ।।
ब्रह्महत्यापनोदिन्याः काश्याः कलशसंभव ।। ६३ ।।
संति तीर्थान्यनेकानि बहून्यायतनानि च ।।
अधि त्रिलोकिनो काश्याः कलामर्हंति षोडशीम् ।। ६४ ।।
तावद्गर्जंति पापानि ब्रहत्यादिकान्यलम् ।।
यावन्नाम न शृण्वंति काश्याः पापाचलाशनेः ।। ६५ ।।
प्रमथैः सेव्यमानोऽयं त्रिलोकीं विचरन्हरः ।।
कापालिको ययौ देवो नारायणनिकेतनम् ।। ६६ ।।
अथायांतं महाकालं त्रिनेत्रं सर्पकुंडलम् ।।
महादेवांशसंभूतं भैरवं भीषणाकृतिम् ।। ६७ ।।
पपात दंडवद्भूमौ दृष्ट्वा तं गरुडध्वजः ।।
देवाश्च मुनयश्चैव देवनार्यः समंततः ।। ६८ ।।
निपेतुः प्रणिपत्यैनं प्रणतः कमलापतिः ।।
शिरस्यंजलिमारोप्य स्तुत्वा बहुविधैः स्तवैः ।।६९।।
क्षीरोदमथनो तां प्राह पद्मालयां हरिः ।।
प्रिये पश्याऽब्जनयने धन्याऽसि सुभगेनघे ।। 4.1.31.७० ।।
धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ।।
अयं धाता विधाता च लोकानां प्रभुरीश्वरः ।। ७१ ।।
अनादिः शरणः शांतः परः षड्विंशसंमितः ।।
सर्वज्ञः सर्वयोगीशः सर्वभूतैकनायकः ।।७२।।
सर्वभूतांतरात्माऽयं सर्वेषां सर्वदः सदा ।।
यं विनिद्रा विनिःश्वासाः शांता ध्यानपरायणाः ।। ७३ ।।
धिया पश्यंति हृदये सोयमद्य समीक्ष्यताम्।।
यं विदुर्वेदतत्त्वज्ञा योगिनो यतमानसाः ।। ७४ ।।
अरूपो रूपवान्भूत्वा सोयमायाति सर्वगः ।।
अहो विचित्रं देवस्य चेष्टितं परमेष्ठिनः ।।७४।।।
यस्याख्यां ब्रुवतां नित्यं न देहः सोपि देहधृक्।।
यं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि।।७६।।
सोयमायाति भगवांस्त्र्यंबकः शशिभूषणः ।।
पुंडरीकदलायामे धन्येमेऽद्य विलोचने ।। ७७ ।।
धिग्धिक्पदं तु देवानां परं दृष्ट्वाऽत्र शंकरम् ।।
लभ्यते यन्न निर्वाणं सर्वदुःखांतकृत्तु यत् ।। ७८ ।।
देवत्वादशुभं किंचिद्देवलोके न विद्यते ।।
दृष्ट्वापि सर्वदेवेशं यन्मुक्तिं न लभामहे ।। ७९ ।।
एवमुक्त्वा हृषीकेशः संप्रहृष्टतनूरुहः ।।
प्रणिपत्य महादेवमिदमाह वृषध्वजम् ।। 4.1.31.८० ।।
किमिदं देवदेवेन सर्वज्ञेन त्वया विभो ।।
क्रियते जगतां धात्रा सर्वपापहराऽव्यय ।। ८१ ।।
क्रीडेयं तव देवेश त्रिलोचन महामते ।।
किं कारणं विरूपाक्ष चेष्टितं ते स्मरार्दन ।।८२ ।।
किमर्थं भगवत्र्छंभो भिक्षां चरसि शक्तिप ।।
संशयो मे जगन्नाथ नतत्रैलोक्यराज्यद ।। ८३ ।।
एवमुक्तस्ततः शंभुर्विष्णुमेतदुदाहरत् ।।
ब्रह्मणस्तु शिरश्छिन्नमंगु्ल्यग्रनखेन ह ।। ८४ ।।
तदघप्रतिघं विष्णो चराम्येतद्व्रतं शुभम् ।।
एवमुक्तो महेशेन पुंडरीकविलोचनः ।। ८५ ।।
स्मित्वा किंचिन्नतशिराः पुनरेवं व्यजिज्ञपत् ।।
यथेच्छसि तथा क्रीड सर्वविष्टपनायक ।। ८६ ।।
मायया मां महादेव नच्छादयितुमर्हसि ।।
नाभीकमलकोशात्तु कोटिशः कमलासनान् ।। ८७ ।।
कल्पे कल्पे सृजामीश त्वन्नियोगबलाद्विभो ।।
त्यज मायामिमां देव दुस्तरामकृतात्मभिः ।। ८८ ।।
मदाद्यो महादेव मायया तव मोहिताः ।।
यथावदवगच्छामि चेष्टितं ते शिवापते ।। ८९।।
संहारकाले संप्राप्ते सदेवानखिलान्मुनीन् ।।
लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ।। 4.1.31.९० ।।
तदा क्व ते महादेव पाप ब्रह्मवधादिकम् ।।
पारतंत्र्यं न ते शंभो स्वैरं क्रीडेत्ततो भवान् ।। ९१ ।।
अतीतब्रह्मणामस्थ्नां स्रक्कंठे तव भासते ।।
तदातदा क्वानुगता ब्रह्महत्या तवानघ ।। ९२ ।।
कृत्वापि सुमहत्पापं त्वां यः स्मरति भावतः ।।
आधारं जगतामीशं तस्य पापं विलीयते ।। ९३ ।।
यथा तमो न तिष्ठेत संनिधावंशुमालिनः ।।
तथा न भवभक्तस्य पापं तस्य व्रजेत्क्षयम् ।। ९४ ।।
यश्चिंतयति पुण्यात्मा तव पादांबुजद्वयम् ।।
ब्रह्महत्यादिकमपि पापं तस्य व्रजेत्क्षयम् ।। ९५ ।।
तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ।।
अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ।। ९६ ।।
रजसा तमसा विवर्धितं क्व नु पापं परितापदायकम् ।।
क्व च ते शिव नाम मंगलं जनजीवातु जगद्रुजापहम् ।। ९७ ।।
यदि जातुचिदंधकद्विषस्तवनामौष्ठपुटाद्विनिःसृतम् ।।
शिवशंकर चंद्रशेखरेत्यसकृत्तस्य न संसृतिः पुनः ।। ९८ ।।
परमात्मन्परंधाम स्वेच्छा विधृत विग्रह ।।
कुतूहलं तवेशेदं क्व पराधीनतेश्वरे ।। ९९ ।।
अद्य धन्योस्मि देवेश यं न पश्यति योगिनः ।।
पश्यामि तं जगन्मूलं परमेश्वरमक्षयम् ।। 4.1.31.१०० ।।
अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ।।
त्वद्दृष्ट्यमृततृप्तस्य तृणं स्वर्गापवर्गदम् ।। १ ।।
इत्थं वदति गोविंदे विमला पद्मया तया ।।
मनोरथवती नाम भिक्षापात्रे समर्पिता ।। २ ।।
भिक्षाटनाय देवोपि निरगात्परया मुदा ।।
दृष्ट्वाऽनुयायिनीं तां तु समाहूय जनार्दनः ।।
संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम्।। ३ ।।
।। ब्रह्महत्योवाच ।। ।।
अनेनापि मिषेणाऽहं संसेव्यामुं वृषध्वजम् ।।
आत्मानं पावयिष्यामि क्व पुनर्भवदर्शनम् ।। ४ ।।
सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ।।
तमूचेऽथ हरिं शंभुः स्मेरास्यो वचनं शुभम् ।। ५ ।।
त्वद्वाक्पीयूषपानेन तृप्तोस्मि बहुमानद ।।
वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ।। ६ ।।
न माद्यंति यथा भैक्षैर्भिक्षवोप्यतिसंस्कृतैः ।।
यथामानसुधापानैर्नुन्न भिक्षाटनज्वराः ।। ७ ।।
महाविष्णुरुवाच ।। ।।
एष एव वरः श्लाघ्यो यदहं देवताधिपम् ।।
पश्यामि त्वां देवदेवं मनोरथपथातिगम् ।। ८ ।।
अनभ्रेयं सुधावृष्टिरनायासो महोत्सवः ।।
अयत्नो निधिलाभो यद्वीक्षणं हरते सताम् ।। ९ ।।
अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ।।
एष एव वरः शंभो नान्यं कंचिद्वरं वृणे ।। 4.1.31.११० ।।
ईश्वर उवाच ।। ।।
एवं भवतु तेऽनंत यत्त्वयोक्तं महामते ।।
सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ।। ११ ।।
अनुगृह्येति दैत्यारिं केंद्रादि भुवने चरन् ।।
भेजे विमुक्तिजननीं नाम्ना वाराणसीं पुरीम् ।। १२ ।।
यत्र स्थितानां जंतूनां कलां नार्हंति षोडशीम्।।
अपि ब्रह्मादि देवानां पदानि विपदां पदम् ।। १३ ।।
वरं वाराणसी वासी जटी मुंडी दिगंबरः ।।
नान्यत्रच्छत्रसंछन्न वसुधामंडलेश्वरः ।। १४ ।।
वरं वाराणसी भिक्षा न लक्षाधिपतान्यतः ।।
लक्षाधीशो विशेद्गर्भं तद्भिक्षाशी न गर्भभाक् ।। १५ ।।
भिक्षापि यत्र भिक्षुभ्यो दत्तामलकसंमिता ।।
सुमेरुणापि तुलिता वाराणस्यां गुरुर्भवेत् ।। १६।।
वर्षाशनं हि यो दद्यात्काश्यां सीदत्कुटुंबिने ।।
यावंत्यब्दानि तावंति युगानि स दिवीज्यते ।। १७ ।।
वाराणस्यां वर्षभोज्यं यो दद्यान्निरुपायिने ।।
स कदाचित्तृट्क्षुधा नो दुःखं भुंक्ते नरर्षभः ।। १८ ।।
वाराणस्यां निवसतां यत्पुण्यमुपजायते ।।
तदेव संवासयितुः फलं त्वविकलं भवेत् ।। १९ ।।
ब्रह्महत्यादि पापानि यस्या नाम्नोपि कीर्तनात् ।।
त्यजंति पापिनं काशी सा केनेहोपमीयते ।। 4.1.31.१२० ।।
क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ।।
हाहेत्युक्त्वा ब्रह्महत्या पातालतलमाविशत् ।। २१ ।।
कपालब्रह्मणो रुद्रः सर्वेषामेव पश्यताम्।।
हस्तात्पतितमालोक्य ननर्त परया मुदा ।। २२ ।।
विधेः कपालं नामुंचत्करमत्यंतदुःसहम्।।
हरस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ।। २३ ।।
शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ।।
सा काश्यां क्षणतो नष्टा कथं काशी न दुर्लभा ।।२४।।
अतः प्रदक्षिणीकार्या पूजनीया पुरी त्वियम् ।। २५ ।।
वाराणसीति काशीति महामंत्रमिमं जपम् ।।
यावज्जीवं त्रिसंध्यं तु जंतुर्जातु न जायते ।। २६ ।।
अविमुक्तं महाक्षेत्रं स्मरन्प्राणांस्तु यस्त्वजेत् ।।
दूरदेशांतरस्थोपि सोपि जातु न जायते ।। २७ ।।
आनंदकानने यस्य चित्तं संस्मरते सदा ।।
तत्क्षेत्रनामश्रवणान्न स भूयोऽभिजायते ।। २८ ।।
रुद्रावासे वसेन्नित्यं नरो नियतमानसः ।।
एनसामपि संभारं कृत्वा कालाद्विमुच्यते ।। २९ ।।
महाश्मशानमासाद्य यदि देवाद्विपद्यते ।।
पुनः श्मशानशयनं न क्वापि लभते पुमान् ।। 4.1.31.१३० ।।
कपालमोचनं काश्यां ये स्मरिष्यंति मानवाः ।।
तेषां विनंक्ष्यति क्षिप्रमिहान्यत्रापि पातकम् ।। ३१ ।।
आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।।
तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ।। ३२ ।।
अशाश्वतमिदं ज्ञात्वा वाराणस्यां वसंति ये ।।
देहांते तत्परं ज्ञानं तेषां दास्यति शंकरः ।। ३३ ।।
इयं काशीपुरी विप्र साक्षाद्रुद्रतनुः परा ।।
अनिर्वाच्या परानंदा दुष्प्राप्येशविरोधिभिः ।। ३४ ।।
अस्यास्तत्त्वमहं जाने शिवभक्तिपरोपि वा ।।
मुच्यंते जंतवोऽत्रैव यथा योगेन योगिनः ।। ३५ ।।
परंपदमियं काशी परानंद इयं पुरी ।।
इयमेव परं ज्ञानं सेव्याऽसौ मोक्षकांक्षिभिः ।। ३६ ।।
अत्रोषित्वापीशभक्तान्विरुणद्धि तु यः कुधीः ।।
पुर्यैद्रुह्यति वा मूढस्तस्यान्यत्रात्र नो गतिः ।। ३७ ।।
कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ।।
तत्रैव तस्थौ भक्तानां भक्षयन्नघसंततिम् ।। ३८ ।।
पापभक्षणमासाद्य कृत्वापापशतान्यपि ।।
कुतो बिभेति पापेभ्यः कालभैरवसेवकः ।। ३९ ।।
आमर्दयति पापानि दुष्टानां च मनोरथान् ।।
आमर्दक इति ख्यातस्ततोऽसौ कालभैरवः।। 4.1.31.४० ।।
कलिकालं कलयति सदा काशी निवासिनाम्।।
अतः ख्यातिं परां प्राप्तः कालभैरवसंज्ञिताम् ।। ४१ ।।
सदैव यस्य भक्तेभ्यो यमदूताः सुदारुणाः ।।
परमां भीरुतां प्राप्तास्ततोसौ भैरवः स्मृतः ।। ४२ ।।
मार्गशीर्षासिताष्टम्यां कालभैरवसंनिधौ ।।
उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ।। ४३ ।।
यत्किंचिदशुभं कर्म कृतं मानुषबुद्धितः ।।
तत्सर्वं विलयं याति कालभैरव दर्शनात् ।।४४।।
अनेकजन्मनियुतैर्यत्कृतं जंतुभिस्त्वघम्।।
तत्सर्वं विलयत्याशु कालभैरव दर्शनात् ।। ४५।।
कृत्वा च विविधां पूजां महासंभारविस्तरैः ।।
नरो मार्गासिताष्टम्यां वार्षिकं विघ्नमुत्सृजेत् ।। ४६ ।।
अष्टम्यां च चतुर्दश्यां रविभूमिजवासरे ।।
यात्रां च भैरवीं कृत्वा कृतैः पापैः प्रमुच्यते ।। ४७ ।।
कालभैरव भक्तानां सदा काशीनिवासिनाम् ।।
विघ्नं यः कुरुते मूढः स दुर्गतिमवाप्नुयात् ।। ४८ ।।
विश्वेश्वरेपि ये भक्ता नो भक्ताः कालभैरवे ।।
काश्यां ते विघ्नसंघातं लभंते तु पदे पदे ।। ४९ ।।
तीर्थे कालोदके स्नात्वा कृत्वा तर्पणमत्वरः ।।
विलोक्य कालराजं च निरयादुद्धरेत्पितॄन् ।। 4.1.31.१५० ।।
अष्टौ प्रदक्षिणीकृत्य प्रत्यहं पापभक्षणम् ।।
नरो न पापैर्लिप्येत मनोवाक्कायसंभवैः ।।५१।।
तस्मिन्नामर्दके पीठे जप्त्वास्वाभीष्टदेवताम् ।।
षण्मासं सिद्धिमाप्नोति साधको भैरवाज्ञया ।। ५२ ।।
वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ।।
तस्य पापानि वर्धंते शुक्लपक्षे यथा शशी ।।५३।।
यं यं संचितयेत्कामं पापभक्षणसेवया ।।
बलिपूजोपहारैश्च तं तं स समवाप्नुयात् ।। ५४ ।।
कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ।।
भजेत्तस्यक्षयेत्पुण्यं कृष्णपक्षे यथा शशी ।। ५५ ।।
श्रुत्वाध्यायमिमं पुण्यं ब्रह्महत्यापनोदकम् ।।
भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते ।। ५६ ।।
बंधनागारसंस्थोपि प्राप्तोपि विपदं पराम् ।।
प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत संकटात् ।। ५७ ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे भैरवप्रादुर्भावोनामेकत्रिंशोध्यायः ।। ३१ ।।