स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ०२५

विकिस्रोतः तः

।। व्यास उवाच ।। ।।
शृणु सूत प्रवक्ष्यामि कथां कलशजन्मनः ।।
यामाकर्ण्य नरो भूयाद्विरजा ज्ञानभाजनम् ।। १ ।।
गिरिं प्रदक्षिणीकृत्य श्रीसंज्ञं कलशोद्भवः ।।
सपत्नीको ददर्शाथ रम्यं स्कंदवनं महत् ।। २ ।।
सर्वर्तं कुसुमाढ्यं च रसवत्फलपादपम् ।।
सुसेव्य कंदमूलाढ्यं सुवल्कलमहीरुहम्।। ३ ।।
निवीतश्वापदगणं ससरित्पल्वलावृतम् ।।
स्वच्छ गंभीरकासारं सारं सर्वभुवः परम् ।। ४ ।।
नानापतत्रिसंघुष्टं नानामुनिजनोषितम् ।।
तपःसंकेतनिलयमिवैकं संपदां पदम् ।। ५ ।।
लोहितो नाम तत्रास्ति गिरिः स्वर्णगिरिप्रभः ।।
सुकंदरप्रस्रवणः स्वसानु शिखरप्रभः ।।६।।
कैलासस्यैकशकलं कर्मभूमाविहागतम् ।।
तपस्तप्तुमिव प्रोच्चैर्नानाश्चर्यसमन्वितम्।। ७ ।।
तत्राद्राक्षीन्मुनिश्रेष्ठोऽगस्त्यः साक्षात्षडाननम् ।।
प्रणम्य दंडवद्भूमौ सपत्नीको महातपाः ।। ८ ।।
तुष्टाव गिरिजासूनुं सूक्तैः श्रुतिसमुद्भवैः ।।
तथा स्वकृतया स्तुत्या प्रबद्ध करसंपुटः ।। ९ ।।
अगस्तिरुवाच ।। ।।
नमोस्तु वृंदारकवृंदवंद्य पादारविंदाय सुधाकराय ।।
षडाननायामितविक्रमाय गौरीहृदानंदसमुद्भवाय ।।4.1.25.१०।।
नमोस्तु तुभ्यं प्रणतार्तिहंत्रे कर्त्रे समस्तस्य मनोरथानाम् ।।
दात्रे रथानां परतारकस्य हंत्रे प्रचंडासुर तारकस्य ।। ११ ।।
अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गुण्याय परात्पराय ।।
अपारपाराय परापराय नमोस्तु तुभ्यं शिखिवाहनाय ।। १२ ।।
नमोस्तु ते ब्रह्मविदांवराय दिगंबरायांबर संस्थिताय ।।
हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ।। १३ ।।
तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय ।।
सदा कुमाराय हिमारमारिणे तणीकृतैश्वर्य विरागिणे नमः ।। १४ ।।
नमोस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदंतपंक्तये ।।
बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ।। १५ ।।
मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ।।
नमोस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ।। १६ ।।
सर्वस्य नाथस्य कुमारकाय क्रौंचारये तारकमारकाय ।।
स्वाहेय गांगेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ।। १७ ।।
इत्थं परिष्टुत्य स कार्तिकेयं नमो नमस्त्वित्यभिभाषमाणः ।।
द्विस्त्रिःपरिक्रम्य पुरो विवेश स्थितो मुनीशोपविशेति चोक्तः ।। १८ ।।
।। कार्तिकेय उवाच ।। ।।
क्षेमोस्ति कुंभज मुने त्रिदशैकसहायकृत् ।।
जाने त्वामिह संप्राप्तं तथा विंध्याचलोन्नतिम् ।। १९ ।।
अविमुक्ते महाक्षेत्रे क्षेमं त्र्यक्षेण रक्षिते ।।
यत्र क्षीणायुषां साक्षाद्विरूपाक्षोऽस्ति मोक्षदः ।। 4.1.25.२० ।।
भूर्भुवः स्वस्तले वापि न पातालतले मलम् ।।
नोर्ध्वलोके मया दृष्टं तादृक्क्षेत्रं क्वचिन्मुने ।। २१ ।।
अहमेकचरोप्यत्र तत्क्षेत्रप्राप्तये मुने ।।
तप्ये तपांसिनाद्यापि फलेयुर्मे मनोरथाः ।। २२ ।।
न तत्पुण्यैर्न तद्दानैर्न तपोभिर्न तज्जपैः ।।
न लभ्यं विविधैर्यज्ञैर्लभ्यमैशादनुग्रहात् ।। २३ ।।
ईश्वरानुग्रहादेव काशीवासः सुदुर्लभः ।।
सुलभः स्यान्मुने नूनं न वै सुकृतकोटिभिः ।। २४ ।।
अन्यैव काचित्सा सृष्टिर्विधातुर्याऽतिरेकिणी ।।
न तत्क्षेत्रगुणान्वक्तुमीश्वरोऽपीश्वरो यतः ।। २५ ।।
अहो मतेः सुदौर्बल्यमहोभाग्यस्य दौर्विधम् ।।
अहो मोहस्य माहात्म्यं यत्काशीह न सेव्यते ।।२६।।
शरीरं जीर्यते नित्यं संजीर्यंतींद्रियाण्यपि ।।
आयुर्मृगो मृगयुना कृतलक्ष्यो हि मृत्युना ।। २७ ।।
सापदं संपदं ज्ञात्वा सापायं कायमुच्चकैः ।।
चपला चपलं चायुर्मत्वा काशीं समाश्रयेत् ।। २८ ।।
यावन्नैत्यायुषश्चांतस्तावत्काशी न मुच्यते ।।
कालः कलालवस्यापि संख्यातुं नैव विस्मरेत् ।। २९ ।।
जरानिकटनिक्षिप्ता बाधंते व्याधयो भृशम् ।।
तथापि देहो नानेहो नाहो काशीं समीहते ।। 4.1.25.३० ।।
तीर्थस्नानेन जप्येन परोपकरणोक्तिभिः ।।
विनार्थं लभ्यते धर्मो धर्मादर्थः स्वयं भवेत् ।। ३१ ।।
विनैवार्थार्जनोपायं धर्मादर्थो भवेद्ध्रुवम् ।।
अतोऽर्थचिंतामुत्सृज्य धर्ममेकं समाश्रयेत् ।। ३२ ।।
धर्मादर्थोऽर्थतः कामः कामात्सर्वसुखोदयः ।।
स्वर्गोपि सुलभो धर्मात्काश्ये का दुर्लभा परम् ।। ३३ ।।
उपायत्रयमेवात्र स्थाणुर्निर्वाणकारणम्।।
शर्वाण्यग्रेव भाणाद्धा परिनिर्णीय सर्वतः ।। ३४ ।।
पूर्वं पाशुपतो योगस्ततस्तीर्थं सितासितम् ।।
ततोप्येकमनायासमविमुक्तं विमुक्तिदम् ।। ३५ ।।
श्रीशैल हिमशैलाद्या नानान्यायतनानि च ।।
त्रिदंडधारणंचापि संन्यासः सर्वकर्मणाम् ।। ३६ ।।
तपांसि नानारूपाणि व्रतानि नियमा यमाः ।।
सिंधूनामपि संभेदा अरण्यानि बहून्यपि ।। ३७ ।।
मानसान्यपि भौमानि धारातीर्थादिकानि च ।।
ऊषराश्चापि पीठानि ह्यच्छिन्नाम्नायपाठनम्।। ३८ ।।
जपश्चापि मनूनां च तथाऽग्निहवनानि च ।।
दानानि नानाक्रतवो देवतोपासनानि च ।। ३९ ।।
त्रिरात्रं पंचरात्राणि सांख्ययोगादयस्तथा ।।
विष्णोराराधनं श्रेष्ठं मुक्तयेऽभिहितं किल ।। 4.1.25.४० ।।
पुर्यश्चापि समाख्यातानृतजंतु विमुक्तिदा ।।
कैवल्यसाधनानीह भवंत्येव विनिश्चितम् ।। ४१ ।।
एतानि यानि प्रोक्तानि काशीप्राप्तिकराणि च ।।
प्राप्य काशीं भवेन्मुक्तो जंतुर्नान्यत्रकुत्रचित् ।। ४२ ।।
अतएव हि तत्क्षेत्रं पवित्रमतिचित्रकृत् ।।
विश्वेशितुः प्रियनित्यं विष्वग्ब्रह्माण्डमंडले ।। ४३ ।।
इदमेव हि तत्क्षेत्रं कुशलप्रश्नकारणम् ।।
एह्येहि देहि मे स्पर्शं निजगात्रस्य सुव्रत ।। ४४ ।।
अपि काश्याः समागच्छत्स्पर्शवत्स्पर्श इष्यते ।।
मयात्र तिष्ठता नित्यं किंतु त्वं तत आगतः ।। ४५८ ।।
त्रिरात्रमपिये काश्यां वसंति नियतेंद्रियाः ।।
तेषां पुनंति नियतं स्पृष्टाश्चरणरेणवः ।। ४६ ।।
त्वं तु तत्र कृतावासः कृतपुण्यमहोच्चयः ।।
उत्तरप्रवहा स्नान जातपिंगलमूर्धजः ।। ४७ ।।
तव तत्र तु यत्कुंडमगस्तीश्वरसन्निधौ ।।
तत्र स्नात्वा च पीत्वा च कृतसर्वोदकक्रियः ।। ४८ ।।
पितॄन्पिंडैः समभ्यर्च्य श्रद्धाश्राद्धविधानतः ।।
कृत्यकृत्यो भवेज्जंतुर्वाराणस्याः फलं लभेत् ।। ४९ ।।
इत्युक्त्वा सर्वगात्राणि स्पष्ट्वा कुंभोद्भवस्य च ।।
स्कंदोऽमृतसरोवारि विगाह्य सुखमाप्तवान् ।।4.1.25.५०।।
जय विश्वेश नेत्राणि विनिमील्य वदन्नपि ।।
ततः किंचित्क्षणं दध्यौ गुहः स्थाणुसुनिश्चलः ।। ५१ ।।
स्कंदे विसर्जितध्याने सुप्रसन्नमनोमुखे ।।
प्रतीक्ष्य वागवसरं पप्रच्छाथ मुनिर्गुहम् ।। ५२ ।।
।। अगस्तिरुवाच ।। ।।
स्वामिन्यथा भगवता भगवत्यै पुराऽकथि ।।
वाराणस्यास्तु महिमा हिमशैलभुवे मुदा ।। ५३ ।।
त्वया यथा समाकर्णि तदुत्संगनिवासिना ।।
तथा कथय षड्वक्त्र तत्क्षेत्रं मेऽतिरोचते ।। ५४ ।।
।। स्कंद उवाच ।। ।।
शृणुष्व मैत्रावरुणे यथा भगवताऽकथि ।।
तत्क्षेत्रस्याविमुक्तस्य मम मातुः पुरः पुरा ।। ५५ ।।
श्रुतं च यत्तदुत्संगे स्थितेन स्थिरचेतसा ।।
माहात्म्यं तच्छृणु मुने कथ्यमानं मयाऽनघ ।। ५६ ।।
गुह्यानां परमं गुह्यमविमुक्तमिहेरितम् ।।
तत्र संनिहिता सिद्धिस्तत्र नित्यं स्थितो विभुः ।। ५७ ।।
 भूर्लोके नैव संलग्नं तत्क्षेत्रं त्वंतरिक्षगम् ।।
अयोगिनो न वीक्षंते पश्यंत्येव च योगिनः ।। ।। ५८ ।।
यस्तत्र निवसेद्विप्र संयतात्मा समाहितः ।।
त्रिकालमपि भुंजानो वायुभक्षसमो भवेत् ।। ५९ ।।
निमेषमात्रमपि यो ह्यविमुक्तेऽतिभक्तिभाक् ।।
ब्रह्मचर्यसमायुक्तं तेन तप्तं महत्तपः ।। 4.1.25.६० ।।
यस्तु मासं वसेद्धीरो लघ्वाहारो जितेंद्रियः ।।
सर्वं तेन व्रतं चीर्णं दिव्यं पाशुपतं भवेत् ।। ६१ ।।
संवत्सरं वसंस्तत्र जितक्रोधो जितेंद्रियः ।।
अपरस्वविपुष्टांगः परान्नपरिवर्जकः ।। ६२ ।।
परापवादरहितः किंचिद्दानपरायणः ।।
समाः सहस्रमन्यत्र तेन तप्तं महत्तपः ।। ६३ ।।
यावज्जीवं वसेद्यस्तु क्षेत्रमाहात्म्यविन्नरः ।।
जन्ममृत्यु भयं हित्वा स याति परमां गतिम् ।। ६४ ।।
न योगैर्या गतिर्लभ्या जन्मांतरशतैरपि ।।
अन्यत्रहेलया साऽत्र लभ्येशस्य प्रसादतः ।।६५।।
ब्रह्महा योऽभिगच्छेद्वै दैवाद्वाराणसीं पुरीम् ।।
तस्य क्षेत्रस्य माहात्म्याद्ब्रह्महत्या निवर्तते ।। ६६ ।।
आदेहपतनं यावद्योविमुक्तं न मुंचति ।।
न केवलं ब्रह्महत्या प्रकृतिश्च निवर्तते ।। ६७ ।।
अनन्यमानसो भूत्वा तत्क्षेत्रं यो न मुंचति ।।
स मुंचति जरामृत्युं गर्भवासं सुदुःसहम् ।। ६८ ।।
अविमुक्तं निषेवेत देवर्षिगणसेवितम् ।।
यदीच्छेन्मानवो धीमान्न पुनर्जननं भुवि ।। ६९ ।।
अविमुक्तं न मुंचेत संसारभयमोचनम् ।।
प्राप्य विश्वेश्वरं देवं न स भूयोऽभिजायते ।। 4.1.25.७० ।।
कृत्वा पापसह्स्राणि पिशाचत्वं वरंत्विह ।।
न तु क्रतुशतप्राप्यः स्वर्गः काशीपुरीं विना ।। ७१ ।।
अंतकाले मनुष्याणां भिद्यमानेषु मर्मसु ।।
वातेनातुद्यमानानां स्मृतिर्नैवोपजायते ।। ७२ ।।
तत्रोत्क्रमणकाले तु साक्षाद्विश्वेश्वरः स्वयम् ।।
व्याचष्टे तारकं ब्रह्म येनासौ तन्मयो भवेत् ।। ७३ ।।
अशाश्वतमिदं ज्ञात्वा मानुष्यं बहुकिल्बिषम् ।।
अविमुक्तं निषेवेत संसारभयनाशनम् ।। ७४ ।
विघ्रैरालोड्यमानोपि योऽविमुक्तं न मुंचति ।।
नैःश्रेयसी श्रियं प्राप्य दुःखांतं सोधिगच्छति ।। ७५ ।।
महापापौघशमनीं पुण्योपचयकारिणीम् ।।
भुक्तिमुक्तिप्रदामंते को न काशीं सुधीः श्रयेत् ।। ७६ ।।
एवं ज्ञात्वा तु मेधावी नाविमुक्तं त्यजेन्नरः ।।
अविमुक्तप्रसादेन विमुक्तो जायते यतः ।। ७७ ।।
अविमुक्तस्य माहात्म्यं षड्भिर्वक्त्रैः कथं मया ।।
वक्तुं शक्यं न शक्नोति सहस्रास्योपि यत्परम् ।। ७८ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे स्कंदागस्त्यदर्शनं नाम पंचविशतितमोऽध्यायः ।। २५ ।। ।।