स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ००९

विकिस्रोतः तः

।। शिवशर्मोवाच ।।
का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः ।।
दिव्यालंकारधारिण्यो दिव्यभोगसमन्विताः ।। १ ।।
।। गणावूचतुः ।। ।।
एता वारविलासिन्यो यज्ञभाजां प्रियंकराः ।।
गीतज्ञा नृत्यकुशला वाद्यविद्या विचक्षणाः ।।२।।
कामकेलिकलाभिज्ञा द्यूतविद्याविशारदाः ।।
रसज्ञा भाववेदिन्यश्चतुराश्चोचितोक्तिषु ।। ३ ।।
नानादेश विशेषज्ञा नानाभाषा सुकोविदाः ।।
संकेतोदंतनिपुणा नैकास्वैरचरा मुदा ।। ४ ।।
लीलानर्मसुसाभिज्ञाः सुप्रलापेषु पंडिताः ।।
यूनां मनांसि सततं स्वैर्हावै रमयंत्यमूः ।।५।।
निर्मथ्यमानात्क्षीरोदात्पूर्वमप्सरसस्त्वमूः ।।
निःसृतास्त्रिजगज्जेतुर्मोहनास्त्रमनोभुवः ।। ६ ।।
उर्वशी मेनका रंभा चंद्रलेखा तिलोत्तमा ।।
वपुष्मतीकांतिमती लीलावत्युत्पलावती ।। ७ ।।
अलंबुषा गुणवती स्थूलकेशी कलावती ।।
कलानिधिर्गुणनिधिः कर्पूरतिलकोर्वरा ।। ८ ।।
अनंगलतिका चापि तथा मदनमोहिनी ।।
चकोराक्षी चंद्रकला तथा मुनिमनोहरा ।। ९ ।।
ग्रावद्रावा तपोद्वेष्टी चारुनासा सुकर्णिका ।।
दारुसंजीविनी सुश्रीः क्रतुशुल्का शुभानना ।। 4.1.9.१० ।।
तपःशुल्का तीर्थशुल्का दानशुल्का हिमावती ।।
पंचाश्वमेधिका चैव राजसूयार्थिनी तथा ।। ११ ।।
अष्टाग्निहोमिका तद्वद्वाजपेयशतोद्भवा ।।
इत्याद्यप्सरसां श्रेष्ठं सहस्रं षष्टिसंमितम् ।। १२ ।।
एतस्मिन्नप्सरोलोके वसंत्यन्या अपिस्त्रियः ।।
सदा स्खलितलावण्याः सदास्खलितयौवनाः ।। १३ ।।
दिव्यांबरा दिव्यमाल्या दिव्यगंधानुलेपनाः ।।
दिव्यभोगैः सुसंपन्नाः स्वेच्छाविधृतविग्रहाः ।।१४।।
कृत्वा मासोपवासानि स्खलंति ब्रह्मचर्यतः ।।
सकृदेव द्विकृत्वो वा त्रिःकृत्वो दैवयोगतः ।।१५।।
ता इमा दिव्यभोगिन्यो रूपलावण्यसंपदः।।
निवसंत्यप्सरोलोके सर्वकामसमन्विताः ।।१६।।
कृत्वा व्रतानि सांगानि कामिकानि विधानतः ।।
भवंति स्वैरचारिण्यो देवभोग्या इहागताः ।। १७ ।।
पतिव्रतधृता नार्यो बलेन बलिना धृताः ।।
भर्तबुद्ध्यारमंतेतं(?) कदाचित्ता इमा द्विज ।।१८ ।।
भर्तरि प्रोषिते याश्च ब्रह्मचर्यव्रताः सदा ।।
विप्लवं ते सकृद्दैवात्ता एता वामलोचनाः।।१९।।
कुसुमानि सुगंधीनि सुवासं चंदनं तथा ।।
सुगौरं चापि कर्पूरं सुसूक्ष्माण्यंबराणि च ।। 4.1.9.२० ।।
पर्णानि ऋजुताराणि जीर्णानि कठिनानि च ।।
साग्राणि स्वर्णवर्णानि स्थूलनीलशिराणि च ।। २१ ।।
सुवासोपस्कराढ्यानि नागवल्ल्या द्विजोत्तम ।।
शय्याविचित्राभरणा रतिशालोचितानि च ।। २२ ।।
बहुकौतुकवस्तूनि समर्च्यद्विजदंपती ।।
भोगदानमिदं काम्यं प्रतिसंक्रमणं रवेः ।। २३ ।।
किंवा प्रतिव्यतीपातमेकसंवत्सरावधि।।
कोदादिति च मंत्रेण या दद्याद्वरवर्णिनी।।२४।।
कामरूपधरो देवः प्रीयतामिति वादिनी ।।
सा श्रेष्ठाऽप्सरसां मध्ये वसेत्कल्पमिहांगना ।।२५।।
कन्यारूपधराकाचिद्याभुक्ता केनचित्क्वचित् ।।
देवरूपेण तं कालमारभ्य ब्रह्मचारिणी ।। २६ ।।
तदेव वृत्तं ध्यायंती निधनं याति कालतः ।।
दिव्यरूपधरा सेह जायते दिव्य भोगभाक् ।। २७ ।।
निदानमप्सरोलोकस्येतिशृण्वन्द्विजाग्रणीः ।।
सौरं लोकमथ प्राप्य क्षणेन स विमानगः ।। २८ ।।
यथा कदंबकुसुमं किंजल्कैः सर्वतोवृतम् ।।
देदीप्यमानं हि तथा समंताद्भानुभानुभिः ।। २९ ।।
दूराद्रविं स विज्ञाय धृततामरसद्वयम् ।।
नवभिर्योजनानां च सहस्रैः संमितेन ह ।। 4.1.9.३० ।।
विचित्रेणैकचक्रेण सप्तसप्तियुतेन च ।।
अनूरुणाधिष्ठितेन पुरतोधृतरश्मिना ।। ३१ ।।
अप्सरोमुनिगंधर्व सर्पग्रामणि नैर्ऋतैः ।।
स्यंदनेनातिजविना प्रणनाम कृतांजलिः ।। ३२ ।।
तस्य प्रणामंदेवोपि भ्रूभंगेनानुमन्य च।।
अतिदूरं नभोवर्त्म व्यतिचक्राम सक्षणात् ।। ३३ ।।
प्रक्रांते द्युमणौ दूरं शिवशर्मातिशर्मवान् ।।
प्रोवाच भगवद्भक्तौ कथं लभ्यं रवेः पदम् ।। ३४ ।।
एतदिच्छाम्यहं श्रोतुमाचक्षाथां ममाग्रतः ।।
सतां साप्तपदी मैत्री तन्मे मैत्र्या प्रणोदितौ ।। ३५ ।।
।। गणावूचतुः ।।
शृणु द्विज महाप्राज्ञ त्वय्यकथ्यं न किंचन ।।
सत्संगादेव साधूनां सत्कथा संप्रवर्तते ।। ३६ ।।
नियंता सर्वभूतानां य एकःकारणं परम् ।।
अनामा गोत्ररहितो रूपादि परिवर्जितः ।। ३७ ।।
आविर्भाव तिरोभावौ यद्भूनर्तनवर्तिनौ ।।
स एव वक्ति सततं सर्वात्मा वेदपूरुषः ।। ३८ ।।
योसावादित्यपुरुषः सोसावहमिति स्फुटम् ।।
अंधतमः प्रविशंति ये चैवान्यमुपासते ।। ३९ ।।
निश्चितार्थां श्रुतिमिमां ब्राह्मणासो द्विजोत्तम ।।
तमेकमुपतिष्ठंते निश्चित्येति पुनःपुनः ।। 4.1.9.४० ।।
उपलभ्य च सावित्रीं नोपतिष्ठेत यः पराम् ।।
काले त्रिकालं सप्ताहात्स पतेन्नात्र संशयः ।।४१।।
तावत्प्रातर्जपंस्तिष्ठेद्यावदर्धोदयो रवेः ।।
आसनस्थो जपेन्मौनी प्रत्यगातारकोदयात् ।। ४२ ।।
सादित्यां मध्यमां संध्यां जपेदादित्यसंमुखः ।।
काललोपो न कर्तव्यस्ततः कालं प्रतीक्षयेत् ।। ४३ ।।
काले फलंत्योषधयः काले पुष्पंति पादपाः ।।
वर्षंति तोयदाः काले तस्मात्कालं न लंघयेत् ।। ४४ ।।
मंदेहदेहनाशार्थमुदयास्तमये रविः ।।
समीहते द्विजोत्सृष्टं मंत्रतोयांजलित्रयम् ।। ४५ ।।
गायत्रीमंत्रतोयाढ्यं दत्तं येनांजलित्रयम् ।।
काले सवित्रे किं न स्यात्तेन दत्तं जगत्त्रयम् ।। ४६ ।।
किं किं न सविता सूते काले सम्यगुपासितः ।।
आयुरारोग्यमैश्वर्यं वसूनि सपशूनि च ।। ४७ ।।
मित्रपुत्र कलत्राणि क्षेत्राणि विविधानि च ।।
भोगानष्टविधांश्चापि स्वर्गं चाप्यपवर्गकम् ।। ४८ ।।
अष्टादश सुविद्यासु मीमांसातिगरीयसी ।।
ततोपि तर्कशास्त्राणि पुराणं तेभ्य एव च ।। ४९ ।।
ततोपि धर्मशास्त्राणि तेभ्यो गुर्वी श्रुतिर्द्विज ।।
ततोप्युपनिषच्छ्रेष्ठा गायत्री च ततोधिका ।। 4.1.9.५० ।।
दुर्लभा सर्वमंत्रेषु गायत्री प्रणवान्विता ।।
न गायत्र्याधिकं किंचित्त्रयीषु परिगीयते ।। ५१ ।।
न गायत्री समो मंत्रो न काशी सदृशी पुरी ।।
न विश्वेश समं लिंगं सत्यंसत्यं पुनःपुनः ।। ५२ ।।
गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः ।।
गातारं त्रायते यस्माद्गायत्री तेन गीयते ।। ५३ ।।
वाच्यवाचकसंबंधो गायत्र्याः सवितुर्द्वयोः ।।
वाच्योसौ सविता साक्षाद्गायत्रीवाचिकापरा ।। ५४ ।।
प्रभावेणैव गायत्र्याः क्षत्रियः कौशिको वशी ।।
राजर्षित्वं परित्यज्य ब्रह्मर्षिपदमीयिवान्।।५५।।
सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने ।।
किं किं न दद्याद्गायत्री सम्यगेवमुपासिता ।। ५६ ।।
न ब्राह्मणो वेदपाठान्न शास्त्रपठनादपि ।।
देव्यास्त्रिकालमभ्यासाद्बाह्मणः स्याद्धि नान्यथा ।। ५७ ।।
गायत्र्येव परं विष्णुर्गायत्र्येव परःशिवः ।।
गायत्र्येव परोब्रह्मा गायत्र्येव त्रयी ततः ।। ५८ ।।
देवत्रयं स भगवानंशुमाली दिवाकरः ।।
सर्वेषां महसां राशिः कालकालप्रवर्तकः ।। ५९ ।।
अर्कमुद्दिश्य सततमस्मल्लोकनिवासिनः ।।
श्रुतिं ह्युदाहरंतीमां सारासारविवेकिनः ।।4.1.9.६०।।
एषो ह देवः प्रदिशोनु सर्वाः पूर्वो ह जातः स उ गर्भे अंतः ।।
स एव जातः स जनिष्यमाणः प्रत्यङ्जानास्तिष्ठति सर्वतोमुखः ।। ६१ ।।
सदैवमुपतिष्ठेरन्सौरसूक्तैरतंद्रिताः ।।
ये नमंत्यत्र ते विप्रा विप्रा भास्करसन्निभाः ।। ६२ ।।
पुष्यार्केप्यथ हस्तार्के मूलार्केप्यथवा द्विज ।।
उत्तरार्केऽथ यत्कार्यं तत्फलत्येव नान्यथा ।। ६३ ।।
पौषे मास्यर्कदिवसे यः स्नात्वा भास्करोदये ।।
दानहोमंजपंकुर्यादर्चामर्कस्य सुव्रत ।। ६४ ।।
श्रद्धावानेकभक्तश्च कामक्रोधविवर्जितः ।।
सहाप्सरोभिर्द्युतिमान्स वसेदत्र भोगवान् ।। ६५ ।।
अयने विषुवे चापि षडशीतिमुखेषु वा ।।
विष्णुपद्यां च ये दद्युर्महादानानि सुव्रताः ।। ६६ ।।
तिलाञ्जुह्वति साज्यांश्च ब्राह्मणान्भोजयंति च ।।
पितॄनुद्दिश्य च श्राद्धं ये कुर्वंति विपश्चितः ।। ६७ ।।
महापूजां च ये कुर्युर्महामंत्राञ्जपंति च ।।
तेऽत्र वैकर्तने लोके विकर्तनसमप्रभा ।।६८।।
न दरिद्रा न च दुःखार्ता न व्याधि परिपीडिताः ।।
संक्रमेष्वर्कभक्ता ये न विरूपा न दुर्भगाः ।।६९।।
संक्रमेषु न यैर्दत्तं न स्नातं तीर्थवारिषु।।
विशेषहोमो न कृतः कपिलाज्याप्लुतैस्तिलैः ।। 4.1.9.७० ।।
ते दृश्यंते प्रतिद्वारं विहीन नयनाननाः ।।
देहिदेहीति जल्पंतो देहिनः सपटच्चराः ।। ७१ ।।
समं कृष्णलकेनापि यो दद्यात्कांचनं कृती ।।
सूर्यग्रहे कुरुक्षेत्रे स वसेदत्र पुण्यभाक् ।। ७२ ।।
सर्वं गंगासमं तोयं सर्वे ब्रह्मसमा द्विजाः ।।
सर्वं देयं स्वर्णसमं राहुग्रस्ते दिवाकरे ।। ७३ ।।
दत्तं जप्तं हुतं स्नातं यत्किंचित्सदनुष्ठितम्।।
भानूपरागे श्राद्धादि तद्धेतुर्ब्रध्न संनिधे ।।७४।।
रविवारे संक्रमश्चेदुपरागोऽथवाभवेत् ।।
तदा यदर्जितं पुण्यं तदिहाक्षयमाप्यते ।। ७५ ।।
भानुवारो यदा षष्ठ्यां सप्तम्यामथ जायते ।।
तदा यत्सुकृतं कर्म कृतं तदिह भुज्यते ।। ७६ ।।
हंसो भानुः सहस्रांशुस्तपनस्तापनो रवि ।।
विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः ।। ७७ ।।
विश्वरूपो विश्वकर्ता मार्तंडो मिहिरोंऽशुमान् ।।
आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः ।। ७८ ।।
द्वादशात्मा सप्तहयो भास्करो हस्करः खगः ।।
सुरः प्रभाकरः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः ।। ७९ ।।
त्रिलोकेशो लोकसाक्षीतमोरिः शाश्वतः शुचिः ।।
गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ।।4.1.9.८०।।
द्युमणिर्हरिदश्वोर्को भानुमान्भयनाशनः।।
छन्दोश्वो वेदवेद्यश्च भास्वान्पूषा वृषाकपिः ।। ८१ ।।
एकचक्ररथो मित्रो मंदेहारिस्तमिस्रहा ।।
दैत्यहा पापहर्ता च धर्मोधर्म प्रकाशकः ।। ८२ ।।
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः ।।
दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः ।। ८३ ।।
घर्मरश्मिर्दुर्निरीक्ष्यश्चंडांशुः कश्यपात्मजः ।।
एभिः सप्ततिसंख्याकैः पुण्यैः सूर्यस्य नामभिः ।। ८४ ।।
प्रणवादि चतुर्थ्यंतैर्नमस्कार समन्वितैः ।।
प्रत्येकमुच्चरन्नाम दृष्ट्वादृष्ट्वा दिवाकरम्।। ८५ ।।
विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्मलम् ।।
जानुभ्यामवनिं गत्वा परिपूर्य जलेन च ।। ८६ ।।
करवीरादि कुसुमै रक्तचंदनमिश्रितैः ।।
दूर्वांकुरैरक्षतैश्च निक्षिप्तैः पात्रमध्यतः ।। ८७ ।।
दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्वकम् ।।
उपमौलि समानीय तत्पात्रं नान्यदृङ्मनाः ।। ८८ ।।
प्रतिमंत्रं नमस्कुर्यादुदयास्तमये रविम् ।।
अनया नामसप्तत्या महामंत्ररहस्यया ।। ८९ ।।
एवं कुर्वन्नरो जातु न दरिद्रो न दुःखभाक् ।।
व्याधिभिर्मुच्यते घोरैरपिजन्मांतरार्जितैः ।। 4.1.9.९० ।।
विनौषधैर्विना वैद्यैर्विनापथ्यपरिग्रहैः ।।
कालेन निधनं प्राप्तः सूर्यलोके महीयते ।। ९१ ।।
इत्येकदेशः कथितो भानुलोकस्य सत्तम ।।
महातेजोनिधेरस्य कोविशेषमवैत्यहो ।। ९२ ।।
स्वकर्णविषयीकुर्वन्नितिपुण्यकथामिमाम् ।।
क्षणादालोकयांचक्रे महेंद्रस्य महापुरीम् ।। ९३ ।।
।। अगस्तिरुवाच ।। ।।
श्रुत्वा सौरीं कथमेतामप्सरोलोकसंयुताम् ।।
न दरिद्रो भवेत्क्वापि नाधर्मेषु प्रवर्तते ।। ९४ ।।
ब्राह्मणैः सततं श्राव्यमिदमाख्यानमुत्तमम् ।।
वेदपाठेन यत्पुण्यं तत्पुण्यफलदायकम् ।। ९५ ।।
ब्राह्मणाः क्षत्रिया वैश्याः शृण्वंतोऽध्यायमुत्तमम् ।।
पातकानि विसृज्येह गतिं यास्यंत्यनुत्तमाम् ।। ९६ ।।
इति श्रीस्कांदमहापुराण एकाशीतिसाहस्र्यां संहितायां चतुर्थे काशीखंडे पूर्वार्धे अप्सरःसूर्यलोकवर्णनंनामनवमोऽध्यायः ।। ।।।९।।