स्कन्दपुराणम्/खण्डः ४ (काशीखण्डः)/अध्यायः ००८

विकिस्रोतः तः

।। लोपामुद्रोवाच ।। ।।
जीवितेश कथामेतां पुण्यां पुण्यपुरीश्रिताम् ।।
न तृप्तिमधिगच्छामि श्रुत्वा त्वच्छ्रीमुखेरिताम् ।। १ ।।
मायापुर्यां मुक्तिपुर्यां शिवशर्मा द्विजोत्तमः ।।
मृतोपि मोक्षं नैवाप ब्रूहि तत्कारणं विभो ।। २ ।।
।। अगस्त्य उवाच ।। ।।
साक्षन्मोक्षो न चैतासु पुरीषु प्रियभाषिणि ।।
पुरोद्दिश्यामुमेवार्थमितिहासो मयाश्रुतः ।। ३ ।।
शृणु कांते विचित्रार्थां कथां पापप्रणाशिनीम् ।।
पुण्यशीलसुशीलाभ्यां कथितां शिवशर्मणे ।।४।।
शिवशर्मोवाच ।।
अयि विष्णुगणौ पुण्यौ पुंडरीकदलेक्षणौ ।।
किंचिद्विज्ञप्तुकामोहं प्रवृद्धकरसंपुटः ।। ५ ।।
न नाम युवयोर्वेद्मि वेद्म्याकृत्या च किंचन ।।
पुण्यशीलसुशीलाख्यौ युवां भवितुमर्हथः ।। ६ ।।
।। गणा वूचतुः ।। ।।
भगवद्भक्तियुक्तानां किमज्ञातं भवादृशाम् ।।
एतदेव हि नौ नाम यदुक्तं श्रीमता त्वया ।। ७ ।।
यदन्यदपि ते चित्ते प्रष्टव्यं तदशंकितम् ।।
संपृच्छस्व महाप्राज्ञ प्रीत्या तत्प्रब्रवावहे ।। ८ ।।
इति श्रुत्वा स वचनं भगवद्गणभाषितम् ।।
अतिप्रीतिकरं हृद्यं ततस्तौ प्रत्युवाच ह ।। ९ ।।
।। दिव्य द्विज उवाच ।। ।।
क एष लोको ऽल्पश्रीकः स्वल्पपुण्यजनाकृतिः ।।
क इमे विकृताकारा ब्रूतमेतन्ममाग्रतः ।। 4.1.8.१० ।। ।।
।। गणावूचतुः ।। ।।
अयं पिशाचलोकोत्र वसंति पिशिताशनाः ।।
दत्त्वानुतापभाजो ये नोनो कृत्वा ददत्यपि ।।११।।
शिवं प्रसंगतोभ्यर्च्य सकृत्त्वशुचिचेतसः ।।
अल्पपुण्याल्पलक्ष्मी काः पिशाचास्त इमे सखे ।। १२ ।।
ततो गच्छन्ददर्शाग्रे हृष्टपुष्टजनावृतम् ।।
पिचंडिलैः स्थूलवक्त्रैर्मेघगंभीरनिःस्वनैः ।। १३ ।।
लोकैरप्युषितं लोकं श्यामलांगैश्च लोमशैः ।।
गणौ कथयतां केमी को लोकः पुण्यतः कुतः ।। १४ ।। ।।
।। गणावूचतुः ।। ।।
गुह्यकानामयं लोकस्त्वेते वै गुह्यकाः स्मृताः ।।
न्यायेनोपार्ज्य वित्तानि गूहयंति च ये भुवि ।। १५ ।।
स्वमार्गगाधनाढ्याश्च शूद्रप्रायाः कुटुंबिनः ।।
संविभज्य च भोक्तारः क्रोधासूयाविवर्जिताः ।। १६ ।।
न तिथिं नैव वारं च संक्रात्यादि न पर्व च ।।
नाधर्मं न च धर्मं च विदंत्येते सदा सुखाः ।।१७।।
एकमेव हि जानंति कुलपूज्यो हि यो द्विजः ।।
तस्मै गाः संप्रयच्छंति मन्यंते तद्वचःस्फुटम् ।।१८ ।।
समृद्धिभाजोह्यत्रापि तेन पुण्येन गुह्यकाः ।।
भुंजते स्वर्गसौख्यानि देववच्चाकुतोभयाः ।। १९ ।।
ततो विलोकयामास लोकं लोचनशर्मदम् ।।
केऽमी जनास्त्वसौ लोकः किंनामा वदतां गणौ ।। 4.1.8.२० ।।
।। गणावूचतुः ।। ।।
गांधर्वस्त्वेषलोकोऽमी गंधर्वाश्च शुभव्रताः।।
देवानां गायनाद्येते चारणाः स्तुतिपाठकाः ।। २१ ।।
गीतज्ञा अतिगीतेन तोषयंति नराधिपान् ।।
स्तुवंति च धनाढ्यांश्च धनलोभेन मोहिता. ।। २२ ।।
राज्ञां प्रसादलब्धानि सुवासांसि धनान्यपि।।
द्रव्याण्यपि सुगंधीनि कर्पूरादीन्यनेकशः ।। २३ ।।
ब्राह्मणेभ्यः प्रयच्छंति गीतं गायंत्यहर्निशम् ।।
श्रुतावेव मनस्तेषां नाट्यशास्त्रकृतश्रमाः ।। २४ ।।
तेन पुण्येन गांधर्वो लोकस्त्वेषां विशिष्यते ।।
ब्राह्मणास्तोषिता यद्वै गीतविद्यार्जितैर्धनैः ।। २५ ।।
गीतविद्याप्रभावेन देवर्षिर्नारदो महान् ।।
मान्यो वैष्णवलोके वै श्रीशंभोश्चातिवल्लभः ।। २६ ।।
तुंबुरुर्नारदश्चोभौ देवानामतिदुर्लभौ ।।
नादरूपी शिवः साक्षान्नादतत्त्वविदौ हि तौ ।। २७ ।।
यदि गीतं क्वचिद्गीतं श्रीमद्धरिहरांतिके ।।
मोक्षस्तु तत्फलं प्राहुः सान्निध्यमथवा तयोः ।। २८ ।।
गीतज्ञो यदि गीतेन नाप्नोति परमं पदम् ।।
रुद्रस्यानुचरो भूत्वा तेनैव सह मोदते ।। २९ ।।
अस्मिँल्लोके सदा कालं स्मृतिरेषा प्रगीयते ।।
तद्गीतमालया पूज्यौ देवौ हरिहरौ सदा ।। 4.1.8.३० ।।
इति शृण्वन्क्षणात्प्राप पुनरन्यन्मनोहरम् ।।
शिवशर्माथ पप्रच्छ किं संज्ञं नगरं त्विदम् ।। ३१ ।।
गणावूचतुः ।। ।।
असौ वैद्याधरो लोको नाना विद्या विशारदाः ।।
एते विद्यार्थिनामन्नमुपानद्वस्त्रकंबलम् ।। ३२ ।।
औषधान्यपि यच्छंति तत्पीडाशमनानि हि ।।
नानाकलाः शिक्षयंति विद्यागर्वविवर्जिताः ।। ३३ ।।
शिष्यं पुत्रेण पश्यंति वस्त्र तांबूल भोजनैः ।।
अलंकृताश्च सत्कन्या धर्मादुद्वाहयंति च ।। ३४ ।।
अभिलाषधिया नित्यं पूजयंतीष्टदेवताः ।।
एतः पुण्यैर्वसंतीह विद्याधर वरा इमे ।।३५।।
यावदित्थं कथां चक्रुस्तावत्संयमिनीपतिः ।।
धर्मराजोभिसंप्राप्तो देवदुंदुभि निःस्वनैः ।।३६।।
सोम्यमूर्तिर्विमानस्थो धर्मज्ञैः परिवारितः ।।
सेवाकर्मसु चतुरैर्भृत्यैस्त्रिचतुरैः सह ।।३७।।
धर्मराज उवाच ।।
साधुसाधु महाबुद्धे शिवशर्मन्द्विजोत्तम ।।
कुलोचितं ब्राह्मणानां भवता प्रतिपादितम् ।। ३८ ।।
वेदाभ्यासः कृतः पूर्वं गुरवश्चापि तोषिताः ।।
धर्मशास्त्रपुराणे षु दृष्टो धर्मस्त्वयाऽऽदृतः ।। ३९ ।।
क्षालितं मुक्तिपुर्यद्भिराशुगंतृशरीरकम् ।।
कोविदोऽस्ति भवानेव जीविते जीवितेतरे ।। 4.1.8.४० ।।
कलेवरं पूतिगंधि सदैवाशुचिभाजनम् ।।
सुतीर्थपुण्य पण्येन सम्यग्विनिमितं त्वया ।। ४१ ।।
अतएवाहि पांडित्यमाद्रिंयते विचक्षणाः ।।
अहःक्षेपं न क्षिपंति क्षणमेकं हि ते बुधाः ।। ४२ ।।
निमेषान्पंचपान्मर्त्ये प्राणंति प्राणिनो ध्रुवम् ।।
तत्रापि न प्रवर्तेयुरघकर्मणि गर्हिते ।। ४३ ।।
स्थिरापायः सदा कायो न धनं निधनेऽवति ।।
तन्मूढः प्रौढकार्ये किं न यतेत भवानिव ।।४४।।
सत्वरं गत्वरं चायुर्लोकः शोकसमाकुलः ।।
तस्माद्धर्मे मतिः कार्या भवतेव सुधार्मिकैः।।४५।।
सत्कर्मणो विपाकोऽयं तव वंद्यौ ममाप्यहो ।।
यदेतौ भगवद्भक्तौ सखित्वं भवतो गतौ ।। ४६ ।।
ममाज्ञा दीयतां तस्मात्साहाय्यं करवाणि किम् ।।
यत्कर्तव्यं मादृशैस्ते तत्कृतं भवतैवहि ।। ४७ ।।
अद्य धन्यतरोस्मीह यद्दृष्टौ भगवद्गणौ ।।
सेवा सदैव मे ज्ञाप्या श्रीमच्चरणसन्निधौ ।। ४८ ।।
ततः प्रस्थापितस्ताभ्यां प्राविशत्स्वपुरीं यमः ।।
अप्राक्षीच्च ततो विप्रस्तौ गणौ प्रस्थिते यमे ।।४९ ।।
।। शिवशर्मोवाच ।। ।।
साक्षादयं धर्मराजो ननु सौम्यतराकृतिः ।।
धर्म्याण्येव वचांस्यस्य मनः प्रीतिकराणि च ।। 4.1.8.५० ।।
पुरी संयमनी सेयमतीव शुभलक्षणा ।।
आकर्ण्य यस्य नामापि पापिनोऽतीव बिभ्यति ।। ५१ ।।
यमरूपं वर्णयंति मर्त्यलोकेऽन्यथा जनाः ।।
अन्यथाऽयं मया दृष्टो ब्रूतं तत्कारणं गणौ ।। ५२ ।।
केन पश्यंत्यमुं लोकं निवसंति तथात्र के ।।
इदमेवास्य किं रूपं किं चान्यच्च निवेद्यताम् ।।५३।।
।। गणावूचतुः ।। ।।
शृणु सौम्य सुसौम्योऽसौ दृश्यतेत्र भवादृशैः।।
धर्ममूर्तिः प्रकृत्यैव निःशंकैः पुण्यराशिभिः ।।५४।।
अयमेव हि पिंगाक्षः क्रोधरक्तांतलोचनः ।।
दंष्ट्राकरालवदनो विद्युल्ललनभीषणः ।। ५५ ।।
ऊर्ध्वकेशोऽतिकृष्णांगः प्रलयांबुदनिःस्वनः ।।
कालदंडोद्यतकरो भुकुटी कुटिलाननः ।। ५६ ।।
आनयैनं पातयैनं बधानामुंच दुर्दम ।।
घातयैनं सुदुर्वृत्तं मूर्ध्नि तीव्रमयोघनैः ।। ५७ ।।
आताडयैनं दुर्वृत्तं धृत्वा पादौ शिलातले ।।
उत्पाटयास्य नेत्रे त्वं निधाय चरणं गले ।। ५८ ।।
एतस्य गल्लावुत्फुल्लौ क्षुरेणाशुवि पाटय ।।
पाशेन कंठं बद्धास्य समुल्लंबय भूरुहे ।। ५९ ।।
विदारयास्य मूर्धानं करपत्रेण दारुवत् ।।
पार्ष्णिघातैर्घ्नतास्यास्यं समुच्चूर्णय दारुणैः ।। 4.1.8.६० ।।
परदारप्रसृमरं करं छिंध्यस्य पापिनः ।।
परदारगृहं यातुः पादौ चास्य विखंडय ।। ६१ ।।
सूचीभी रोमकूपेषु तनुं व्यधिहि सर्वतः ।।
दातुः परकलत्रांगे नखपंक्ती दुरात्मनः ।। ६२ ।।
परदारमुखाघ्रातुर्मुखे निष्ठीवयास्य हि ।।
वक्तुः परापवादस्य कीलं तीक्ष्णं मुखे क्षिप ।। ६३ ।।
भर्जयैनं चणकवत्तप्तवालुक कर्परैः ।।
भ्राष्ट्रे विकटवक्त्रत्वं परसंतापकारिणम् ।। ६४ ।।
दोषारोपं सदाकर्तुरदोषे क्रूरलोचन ।।
निमज्जयास्य वदनं पूयशोणितकर्दमे ।। ६५ ।।
अदत्तपरवस्तूनां गृह्णतः करपल्लवम् ।।
आप्लुत्याप्लुत्य तैलेन तप्तांगारे पचोत्कट ।। ६६ ।।
अपवादं गुरोर्वक्तुर्निंदाकर्तुः सुपर्वणाम् ।।
तप्तलोहशलाकाश्च मुखे भीषण निक्षिप ।।६७।।
परमर्म स्पृशश्चास्य परच्छिद्रप्रकाशितुः।।
सुतप्तायोमयाञ्च्छंकून्सर्वसंधिषु रोपय ।। ६८ ।।
अन्ये न दीयमाने स्वे निषेद्धुःपापकारिणः ।।
आच्छेत्तुः परवृत्तीनां जिह्वां छिंध्यस्य दुर्मुख ।।६९।।
देवस्वभोक्तुः क्रोडास्य ब्राह्मणस्वस्यभोजिनः ।।
विदार्योदरमस्याशु विट्कीटैः परिपूरय ।। 4.1.8.७० ।।
न देवार्थे न विप्रार्थे नातिथ्यर्थे पचेत्क्वचित् ।।
तममुं स्वार्थपक्तारं कुंभीपाके पचांधक ।। ७१ ।।
उग्रास्य शिशुहंतारममुं विश्रंभघातिनम् ।।
कृतघ्नं नय वेगेन महारौरव रौरवम् ।। ७२ ।।
ब्रह्मघ्नं चांधतामिस्रे सुरापं पूयशोणिते ।।
कालसूत्रे हेमचौरमवीचौ गुरुतल्पगम् ।।७३।।
तत्संसर्गिणमावर्षमसिपत्रवने तथा ।।
एतान्महापातकिनस्तप्ततैलकटाहके ।। ७४ ।।
आप्लुत्याप्लुत्य दुर्दंष्ट्रकाकोलैर्लोहतुंडकैः ।।
संतोद्यमानान्पापिष्ठान्नित्यं कल्पं निवासय ।। ७५ ।।
स्त्रीघ्नं गोघ्नं च मित्रघ्नं कूटशाल्मलिपादपे।।
उल्लंबय चिरंकालमूर्ध्वपादमधोमुखम् ।।७६।।
त्वचमस्य च संदंशैस्त्रोटय त्वं महाभुज।।
आश्लेषितुर्मित्रपत्न्या भुजावुत्पाटया शुच ।।७७।।
ज्वालाकीले महाघोरे नरकेऽमुं नि पातय ।।
यो वह्निना दाहयति परक्षेत्रं परालयम् ।। ७८ ।।
कालकूटे च गरदं कूटसाक्ष्याभिवादिनम्।।
मानकूटं तुलाकूटं कंठमोटे निपातय ।। ७९ ।।
लालापिबेच दुष्प्रेक्ष्य तीर्थासुष्ठीविनं(?) नय ।।
आमपाके च गर्भघ्नं शूलपाकेऽन्यतापिनम् ।। 4.1.8.८० ।।
रसविक्रयिणं विप्रमिक्षुयंत्रे प्रपीडय ।।
प्रजापीडाकरं भूपमंधकूपे निपातय ।। ८१ ।।
गोतिलांश्च तुरंगांश्च विक्रेतारं द्विजाधमम् ।।
मातुलान्याः सुरायाश्च विक्रेतारं हलायुध ।। ८२ ।।
मुसलोलूखले वैश्यं कंडयैनं पुनःपुनः ।।
शूद्रं द्विजावमंतारं द्विजाग्रे मंचसेविनम् ।। ८३ ।।
अधोमुखे च नरके दीर्घग्रीवप्रपीड्य ।।८४।।
शूद्रं ब्राह्मणजेतारं वैश्यं बाह्मणमानिनम् ।।
क्षत्रियं याजकं चापि विप्रं वेदविवर्जितम् ।। ८५ ।।
लाक्षालवणमांसानां सतैलविषसर्पिषाम् ।।
आयुधेक्षुविकाराणां विक्रेतारं द्विजाधमम् ।। ८६ ।।
पाशपाणेकशापाणे बद्ध्वैतांश्चरणेदृढम् ।।
घातयंतौ कशाघातैर्नयतं तप्तकर्दमे ।। ८७ ।।
इमां स्त्रियं श्लेषयाशु पुंश्चलीं कुलकल्मषाम् ।।
तेनोपपतिना सार्धं तप्तायसमयेन च ।। ८८ ।।
स्वयं गृहीत्वा नियमं यस्त्यजेदजितेंद्रियः ।।
तं प्रापय दुराधर्षं बहुभ्रमरदंशके ।। ८९ ।।
इत्यादिजल्पन्दुर्वृत्तैः श्रूयते दूरतो यमः ।।
स्वकर्मशंकितैः पापै र्दृश्यतेति भयंकरः ।। 4.1.8.९० ।।
ये प्रजाः पालयंतीह पुत्रानेव निजौरसान् ।।
दंडयंति च धर्मेण भूपास्तेऽस्य सभासदः ।। ९१ ।।
वर्णाश्रमाश्च यद्राष्ट्रे ऽनुतिष्ठंति निजां क्रियाम् ।।
कालेनापन्ननिधना भूपास्तेऽस्य सभासदः ।। ९२ ।।
नैव दीनो न दुर्वृत्तो नापद्ग्रस्तो न शोकभाक् ।।
येषां राष्ट्रे प्रदृश्यंते भूपास्तेऽस्य सभासदः ।। ९३ ।।
ब्राह्मणाः क्षत्रिया वैश्याः स्वधर्म निरताः सदा ।।
अन्येपि ये संयमिनः संयमिन्यां वसंति ते ।। ९४ ।।
उशीनरः सुधन्वा च वृषपर्वा जयद्रथः ।।
रजिः सहस्रजित्कुक्षिर्दृढधन्वा रिपुंजयः ।। ९५ ।।
युवनाश्वो दंतवक्त्रो नाभागो रिपुमंगलः ।।
करंधमो धर्मसेनः परमर्दः परांतकः ।। ९६ ।।
एते चान्ये च बहवो राजानो नीतिवर्तिनः ।।
धर्माधर्मविचारज्ञाः सुधर्मायां समासते ।। ९७ ।।
अन्यच्च ते प्रवक्ष्यावो येन पश्यंति भास्करिम् ।।
दंडपाशोद्यतकरान्दूतानुग्राननान्क्वचित् ।।९।।।।
गोविंदमाधवमुकुंद हरेमुरारे शंभो शिवेश शशिशेखर शूलपाणे ।।
दामोदराच्युत जनार्दन वासुदेव त्याज्या भटाय इति संततमामनंति।।९९।।
गंगाधरांधकरिपो हरनीलकंठ वैकुंठ कैटभरिपो कमठाब्जपाणे।।
भूतेशखंडपरशोमृडचंडिकेश त्याज्या भटाय इति संततमामनंति।। 4.1.8.१००।।
विष्णोनृसिंहमधुसूदनचक्रपाणे गौरीपते गिरिश शंकर चंद्रचूड ।।
नारायणासुरनिबर्हणशार्ङ्गपाणे त्याज्या भटाय इति संततमामनंति ।। १ ।।
मृत्युंजयोग्रविषमेक्षणकामशत्रो श्रीकांतपीतवसनांबुद नीलशौरे ।।
ईशानकृत्तिवसनत्रिदशैकनाथ त्याज्या भटाय इति संततमामनंति ।। २ ।।
लक्ष्मीपते मधुरिपो पुरुषोत्तमाद्यश्रीकंठदिग्वसन शांतपिनाकपाणे ।।
आनंदकंद धरणीधर पद्मनाभ त्याज्या भटाय इति संततमामनति ।। ३ ।।
सर्वेश्वर त्रिपुरसूदन देवदेव ब्रह्मण्यदेवगरुडध्वज शंखपाणे ।।
त्र्यक्षोरगाभरणबालमृगांकमौले त्यज्या भटाय इति संततमामनंति ।। ४ ।।
श्रीरामराघवरमेश्वररावणारे भूतेशमन्मथरिपो प्रमथाधिनाथ ।।
चाणूरमर्दनहृषीकपतेमुरारे[१] त्याज्या भटाय इति संततमामनति ।। ५ ।।
शूलिन्गिरीश रजनीश कलावतं सकंसप्रणाशन सनातनकेशिनाश ।।
भर्गत्रिनेत्रभवभूतपते पुरारे त्याज्या भटाय इति संततमामनंति ।। ६ ।।
गोपीपते यदुपते वसुदेवसूनो कर्पूरगौरवृषभध्वजभालनेत्र ।।
गोवर्धनोद्धरणधर्मधुरीणगोप त्याज्या भटाय इति संततमामनंति ।। ७ ।।
स्थाणो त्रिलोचन पिनाकधरस्मरारे कृष्णानिरुद्धकमलाकरकल्मषारे ।।
विश्वेश्वर त्रिपथगार्द्रजटाकलाप त्याज्या भटाय इति संततमामनंति ।। ८ ।।
अष्टोत्तराधिकशतेनसुचारुनाम्नां संदर्भितां ललितरत्नकदंबकेन ।।
 सन्नायकां दृढगुणां द्धिजकंठगां यः कुर्यादिमां स्रजमहो स यमं न पश्येत् ।। ९ ।।
इत्थं द्विजेंद्र निजभृत्यगणान्सदैव संशिक्षयेदवनिगान्स हि धर्मराजः ।।
अन्येपि ये हरिहरांकधरा धरायां ते दूरतः पुनरहो परिवर्जनीयाः ।। 4.1.8.११० ।।
अगस्तिरुवाच ।।
यो धर्मराजरचितां ललितप्रबंधां नामावलिं सकलकल्मषबीजहंत्रीम् ।।
धीरोत्र कौस्तुभभृतः शशिभूषणस्य नित्यं जपेत्स्तनरसं स पिबेन्न मातुः ।। ११ ।।
इति शृण्वन्कथां रम्यां शिवशर्माप्रियेऽनघाम ।।
प्रहृष्टवक्त्रः पुरतो ददर्शाप्सरसापुरीम् ।। ११२ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां चतुर्थे काशीखंडे पूर्वार्द्धे यमलोकवर्णनंनामाऽष्टमोऽध्यायः ।। ८ ।।


  1. मुरारे मुरति संवेष्टयति मूर्च्छयतीति वा मुरा अविद्या। मुर संवेष्टने। मूर्च्छामोह समुच्छ्राययोरिति धातुः। तस्या अरे शत्रो। असुरारे इति पाठः