स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ४६

विकिस्रोतः तः

।। श्रीराम उवाच।।
पंपारण्ये वयं दीनास्त्वया वानरपुंगव।।
आश्वासिताः कारयित्वा सख्यमादित्यसूनुना।।१।।
त्वां दृष्ट्वा पितरं बन्धून्कौसल्यां जननीमपि ।।
न स्मरामो वयं सर्वान्मे त्वयोपकृतं बहु।। २ ।।
मदर्थं सागरस्तीर्णो भवता बहु योजनः ।।
तलप्रहाराभिहतो मैनाकोऽपि नगोत्तमः ।। ३ ।।
नागमाता च सुरसा मदर्थं भवता जिता ।।
छायाग्रहां महाक्रूराम वधीद्राक्षसीं भवान् ।। ४ ।।
सायं सुवेलमासाद्य लंकामाहत्य पाणिना ।।
अयासी रावणगृहं मदर्थं त्वं महाकपे ।। ५ ।।
सीतामन्विष्य लंकायां रात्रौ गतभयो भवान्।।
अदृष्ट्वा जानकीं पश्चादशोकवनिकां ययौ ।। ६ ।।
नमस्कृत्य च वैदेहीमभिज्ञानं प्रदाय च ।।
चूडामणिं समादाय मदर्थं जानकीकरात् ।। ७ ।।
अशोकवनिकावृक्षानभांक्षीस्त्वं महाकपे ।।
ततस्त्वशीतिसाहस्रान्किंकरान्नाम राक्षसान् ।। ८ ।।
रावणप्रतिमान्युद्धे पत्यश्वेभरथाकुलान् ।।
अवधीस्त्वं मदर्थे वै महाबलपराक्रमान् ।। ९ ।।
ततः प्रहस्ततनयं जंबुमालिनमागतम् ।।
अवधीन्मंत्रितनयान्सप्त सप्तार्चिवर्चसः ।। 3.1.46.१० ।।
पंच सेनापतीन्पश्चादनयस्त्वं यमालयम् ।।
कुमारमक्षमवधीस्ततस्त्वं रणमूर्धनि ।। ११ ।।
तत इन्द्रजिता नीतो राक्षसेंद्र सभां शुभाम् ।।
तत्र लंकेश्वरं वाचा तृणीकृत्यावमन्य च ।। १२ ।।
अभांक्षीस्त्वं पुरीं लंकां मदर्थं वायुनंदन ।।
पुनः प्रतिनिवृत्तस्त्वमृष्यमूकं महागिरिम् ।। १३ ।।
एवमादि महादुःखं मदर्थं प्राप्तवानसि ।।
त्वमत्र भूतले शेषे मम शोकमुदीरयन् ।। १४ ।।
अहं प्राणान्परित्यक्ष्ये मृतोऽसि यदि वायुज ।।
सीतया मम किं कार्यं लक्ष्मणेनानुजेन वा ।। १५ ।।
भरतेनापि किं कार्यं शत्रुघ्नेन श्रियापि वा ।।
राज्येनापि न मे कार्यं परेतस्त्वं कपे यदि ।। १६ ।।
उत्तिष्ठ हनुमन्वत्स किं शेषेऽद्य महीतले ।।
शय्यां कुरु महाबाहो निद्रार्थं मम वानर ।। १७ ।।
कन्दमूलफलानि त्वमाहारार्थं ममाहर ।।
स्नातुमद्य गमिष्यामि शीघ्रं कलशमानय ।। १८ ।।
अजिनानि च वासांसि दर्भांश्च समुपाहर ।।
ब्रह्मास्त्रेणावबद्धोऽहं मोचितश्च त्वया हरे ।। १९ ।।
लक्ष्मणेन सह भ्रात्रा ह्यौषधानयनेन वै ।।
लक्ष्मणप्राणदाता त्वं पौलस्त्यमदनाशनः ।। 3.1.46.२० ।।
सहायेन त्वया युद्धे राक्षसा न्रावणादिकान् ।।
निहत्यातिबलान्वीरानवापं मैथिलीमहम् ।। २१ ।।
हनूमन्नंजनासूनो सीताशोकविनाशन ।।
कथमेवं परित्यज्य लक्ष्मणं मां च जानकीम् ।। २२ ।।
अप्रापयित्वायोध्यां त्वं किमर्थं गतवानसि ।।
क्व गतोसि महावीर महाराक्षसकण्टक ।। २३ ।।
इति पश्यन्मुखं तस्य निर्वाक्यं रघुनंदनः ।।
प्ररुदन्नश्रुजालेन सेचयामास वायुजम् ।। २४ ।।
वायुपुत्रस्ततो मूर्च्छामपहाय शनैर्द्विजाः ।।
पौलस्त्यभयसंत्रस्तलोकरक्षार्थमागतम्।।२५।।
आश्रित्य मानुषं भावं नारायणमजं विभुम्।।
जानकीलक्ष्मणयुतं कपिभिः परिवारितम्।।२६।।
कालांभोधरसंकाशं रणधूलिसमुक्षितम् ।।
जटामण्डलशोभाढ्यं पुण्डरीकायतेक्षणम् ।। २७ ।।
खिन्नं च बहुशो युद्धे ददर्श रघुनंदनम् ।।
स्तूयमानममित्रघ्नं देवर्षिपितृकिन्नरैः ।। २८ ।।
दृष्ट्वा दाशरथिं रामं कृपाबहुलचेतसम् ।।
रघुनाथकरस्पर्शपूर्णगात्रः स वानरः ।। २९ ।।
पतित्वा दण्डवद्भूमौ कृतांजलिपुटो द्विजाः ।।
अस्तौषीज्जानकीनाथं स्तोत्रैः श्रुतिमनोहरैः ।। 3.1.46.३० ।।
।। हनूमानुवाच ।। ।।
नमो रामाय हरये विष्णवे प्रभविष्णवे ।।
आदिदेवाय देवाय पुराणाय गदाभृते ।। ३१ ।।
विष्टरे पुष्पकं नित्यं निविष्टाय महात्मने ।।
प्रहृष्टवानरानीकजुष्टपादांबुजाय ते ।। ३२ ।।
निष्पिष्ट राक्षसेंद्राय जगदिष्टविधायिने ।।
नमः सहस्रशिरसे सहस्रचरणाय च ।। ३३ ।।
सहस्राक्षाय शुद्धाय राघवाय च विष्णवे ।।
भक्तार्तिहारिणे तुभ्यं सीतायाः पतये नमः ।। ३४ ।।
हरये नारसिंहाय दैत्यराजविदारिणे ।।
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृतवसुन्धर ।। ३५ ।।
त्रिविक्रमाय भवते बलियज्ञ विभेदिने ।।
नमो वामनरूपाय नमो मंदरधारिणे ।। ३६ ।।
नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे ।।
नमः परशुरामाय क्षत्रियांतकराय ते ।।३७।।
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ।।
महादेव महाभीम महाकोदण्डभेदिने ।। ३८ ।।
क्षत्रियांतकरक्रूरभार्गवत्रासकारिणे ।।
नमोऽस्त्वहिल्या संतापहारिणे चापहारिणे ।। ३९ ।।
नागायुतवलोपेतताटकादेहहारिणे ।।
शिलाकठिनविस्तारवालिवक्षोविभेदिने ।। 3.1.46.४० ।।
नमो माया मृगोन्माथकारिणेऽज्ञानहारिणे ।।
दशस्यंदनदुःखाब्धिशोषणागस्त्यरूपिणे ।। ४१ ।।
अनेकोर्मिसमाधूतसमुद्रमदहारिणे ।।
मैथिलीमानसां भोजभानवे लोकसाक्षिणे ।। ४२ ।।
राजेंद्राय नमस्तुभ्यं जानकीपतये हरे ।।
तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ।। ४३ ।।
रामाय रामचन्द्राय वरेण्याय सुखात्मने ।।
विश्वामित्रप्रियायेदं नमः खरविदारिणे ।। ४४ ।।
प्रसीद देवदेवेश भक्तानामभयप्रद ।।
रक्ष मां करु णासिंधो रामचन्द्र नमोऽस्तु ते ।। ४५ ।।
रक्ष मां वेदवचसामप्यगोचर राघव ।।
पाहि मां कृपया राम शरणं त्वामुपैम्यहम् ।। ४६ ।।
रघुवीर महामोहमपाकुरु ममाधुना ।।
स्नाने चाचमने भुक्तो जाग्रत्स्वप्नसुषुप्तिषु ।। ४७ ।।
सर्वावस्थासु सर्वत्र पाहि मां रघुनंदन ।।
महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ।। ४८ ।।
त्वमेव त्वन्महत्त्वं वै जानासि रघुनंदन ।।
इति स्तुत्वा वायुपुत्रो रामचंद्रं घृणानिधिम् ।। ४९ ।।
सीतामप्यभितुष्टाव भक्तियुक्तेन चेतसा ।।
जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम् ।। 3.1.46.५० ।।
दारिद्र्यरणसंहर्त्रीं भक्तानामिष्टदायिनीम् ।।
विदेहराजतनयां राघवानंदकारिणीम् ।। ५१ ।।
भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् ।।
पौलस्त्यैश्वर्यसंहर्त्रीं भक्ताभीष्टां सरस्वतीम् ।। ५२ ।।
पतिव्रताधुरीणां त्वां नमामि जनकात्मजाम् ।।
अनुग्रहपरामृद्धिमनघां हरिवल्लभाम् ।। ५३ ।।
आत्मविद्यां त्रयीरूपामुमारूपां नमाम्य हम् ।।
प्रसादाभिमुखीं लक्ष्मीं क्षीराब्धितनयां शुभाम् ।। ५४ ।।
नमामि चन्द्रभगिनीं सीतां सर्वांगसुंदरीम् ।।
नमामि धर्मनिलयां करुणां वेदमातरम् ।। ५५ ।।
पद्मालयां पद्महस्तां विष्णुवक्षस्थलालयाम् ।।
नमामि चन्द्रनिलयां सीतां चन्द्रनिभाननाम् ।। ५६ ।।
आह्लादरूपिणीं सिद्धिं शिवां शिवकरीं सतीम् ।।
नमामि विश्वजननीं रामचन्द्रेष्टवल्लभाम् ।।
सीतां सर्वानवद्यांगीं भजामि सततं हृदा ।। ५७ ।।
।। श्रीसूत उवाच ।। ।।
स्तुत्वैवं हनुमान्सीतारामचन्द्रौ सभक्तिकम् ।। ५८ ।।
आनंदाश्रुपरिक्लिन्नस्तूष्णीमास्ते द्विजोत्तमाः ।।
य इदं वायुपुत्रेण कथितं पापनाशनम् ।। ५९ ।।
स्तोत्रं श्रीरामचंद्रस्य सीतायाः पठतेऽन्वहम् ।।
स नरो महदैश्वर्यमश्नुते वांछितं स दा ।। 3.1.46.६० ।।
अनेकक्षेत्रधान्यानि गाश्च दोग्ध्रीः पयस्विनीः ।।
आयुर्विद्याश्च पुत्रांश्च भार्यामपि मनोरमाम् ।। ६१ ।।
एतत्स्तोत्रं सकृ द्विप्राः पठन्नाप्नोत्यसंशयः ।।
एतत्स्तोत्रस्य पाठेन नरकं नैव यास्यति ।। ६२ ।।
ब्रह्महत्यादिपापानि नश्यंति सुमहांत्यपि ।।
सर्वपापविनिर्मुक्तो देहांते मुक्तिमाप्नुयात् ।। ६३ ।।
इति स्तुतो जगन्नाथो वायुपुत्रेण राघवः ।।
सीतया सहितो विप्रा हनूमंतमथाब्रवीत् ।। ६४ ।।
।। श्रीराम उवाच ।। ।।
अज्ञानाद्वा नरश्रेष्ठ त्वयेदं साहसं कृतम् ।।
ब्रह्मणा विष्णुना वापि शक्रादित्रिदशैरपि ।। ६५ ।।
नेदं लिंगं समुद्धर्तुं शक्यते स्थापितं मया ।।
महादेवापराधेन पतितोऽस्यद्य मूर्च्छितः ।। ६६ ।।
इतः परं मा क्रियतां द्रोहः सांबस्य शूलिनः ।।
अद्यारभ्य त्विदं कुंडं तव नाम्ना जगत्त्रये ।। ६७ ।।
ख्यातिं प्रयातु यत्र त्वं पतितो वानरोत्तम ।।
महापातकसंघानां नाशः स्यादत्र मज्जनात् ।। ६८ ।।
महादेवजटाजाता गौतमी सरितां वरा ।।
अश्वमेधसहस्रस्य फलदा स्नायिनां नृणाम् ।। ६९ ।।
ततः शतगुणा गंगा यमुना च सरस्वती ।।
एतन्नदीत्रयं यत्र स्थले प्रवहते कपे ।। 3.1.46.७० ।।
मिलित्वा तत्र तु स्नानं सहस्रगुणितं स्मृतम् ।।
नदीष्वेतासु यत्स्नानात्फलं पुंसां भवेत्कपे ।। ७१ ।।
तत्फलं तव कुंडेऽस्मिन्स्नानात्प्राप्नोत्यसंशयम् ।।
दुर्लभं प्राप्य मानुष्यं हनूमत्कुंडतीरतः ।। ७२ ।।
श्राद्धं न कुरुते यस्तु भक्तियुक्तेन चेतसा ।।
निराशास्तस्य पितरः प्रयांति कुपिताः कपे ।। ७३ ।।
कुप्यंति मुनयोऽप्यस्मै देवाः सेंद्राः सचारणाः ।।
न दत्तं न हुतं येन हनूमत्कुंडतीरतः ।। ७४ ।।
वृथाजीवित एवासाविहामुत्र च दुःखभाक् ।।
हनूमत्कुंडसविधे येन दत्तं तिलोदकम् ।।
मोदंते पितरस्तस्य घृतकुल्याः पिबंति च ।। ७५ ।।
।। श्रीसूत उवाच ।। ।।
श्रुत्वैतद्वचनं विप्रा रामेणोक्तं स वायुजः ।। ७६ ।।
उत्तरे रामनाथस्य लिंगं स्वेनाहृतं मुदा ।।
आज्ञया रामचन्द्रस्य स्थापयामास वायुजः ।। ७७ ।।
प्रत्यक्षमेव सर्वेषां कपिलांगूलवेष्टितम् ।।
हरोपि तत्पुच्छजा तं बिभर्ति च वलित्रयम् ।।
तदुत्तरायां ककुभि गौरीं संस्थापयन्मुदा ।। ७८ ।।
।। श्रीसूत उवाच ।।
एवं वः कथितं विप्रा यदर्थं राघवेण तु ।।।
लिंगं प्रतिष्ठितं सेतौ भुक्तिमुक्तिप्रदं नृणाम् ।। ७९ ।।
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ।।
स विधूयेह पापानि शिवलोके महीयते ।। 3.1.46.८० ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिंगप्रतिष्ठाकारणवर्णनंनाम षट्चत्वारिंशोऽध्यायः ।। ४६ ।।