स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ४५

विकिस्रोतः तः

।। श्रीसूत उवाच ।। ।।
एवं प्रतिष्ठिते लिंगे रामेणाक्लिष्टकारिणा ।।
लिंगं वरं समादाय मारुतिः सहसाऽऽययौ ।। १ ।।
रामं दाशरथिं वीरमभिवाद्य स मारुतिः ।।
वैदेहीलक्ष्मणौ पश्चात्सुग्रीवं प्रणनाम च ।। २ ।।
सीता सैकतलिंगं तत्पूजयंतं रघूद्वहम् ।।
दृष्ट्वाथ मुनिभिः सार्द्धं चुकोप पवनात्मजः ।। ३ ।।
अत्यंतं खेदखिन्नः सन्वृथाकृतपरिश्रमः ।।
उवाच रामं धर्मज्ञं हनूमानंजनात्मजः ।। ४ ।।
।। हनूमानुवाच ।। ।।
दुर्जातोऽहं वृथा राम लोके क्लेशाय केवलम् ।।
खिन्नोऽस्मि बहुशो देव राक्षसैः क्रूरकर्मभिः ।। ५ ।।
मा स्म सीमंतिनी काचिज्जनयेन्मादृशं सुतम् ।।
यतोऽनुभूयते दुःखमनंतं भवसागरे ।। ६ ।।
खिन्नोऽस्मि सेवया पूर्वं युद्धेनापि ततोधिकम्।।
अनन्तं दुःखमधुना यतो मामवमन्यसे ।। ७ ।।
सुग्रीवेण च भार्यार्थं राज्यार्थं राक्षसेन च ।।
रावणावरजेन त्वं सेवितो ऽसि रघूद्वह ।। ८ ।।
मया निर्हेतुकं राम सेवितोऽसि महामते ।।
वानराणामनेकेषु त्वयाज्ञप्तोऽहमद्य वै ।। ९ ।।
शिवलिंगं समानेतुं कैलासात्पर्वतो त्तमात् ।।
कैलासं त्वरितो गत्वा न चापश्यं पिनाकिनम् ।। 3.1.45.१० ।।
तपसा प्रीणयित्वा तं सांबं वृषभवाहनम् ।।
प्राप्तलिंगो रघुपते त्वरितः समु पागतः ।। ११ ।।
अन्यलिंगं त्वमधुना प्रतिष्ठाप्य तु सैकतम् ।।
मुनिभिर्देवगन्धर्वैः साकं पूजयसे विभो ।। १२ ।।
मयानीतमिदं लिंगं कैलासा त्पर्वताद्वृथा ।।
अहो भाराय मे देहो मन्दभाग्यस्यजायते ।। १३ ।।
भूतलस्य महाराज जानकीरमण प्रभो ।।
इदं दुःखमहं सोढुं न शक्नोमि रघूद्वह ।। १४
किं करिष्यामि कुत्राहं गमिष्यामि न मे गतिः ।।
अतः शरीरं त्यक्ष्यामि त्वयाहमवमानितः ।। १५ ।।
।। श्रीसूत उवाच ।।
एवं स बहुशो विप्राः क्रुशित्वा पवनात्मजः ।।
दण्डवत्प्रणतो भूमौ क्रोधशोकाकुलोऽभवत् ।। १६ ।।
तं दृष्ट्वा रघुनाथोऽपि प्रहसन्निदमब्रवीत् ।।
पश्यतां सवदेवानां मुनीनां कपिरक्षसाम् ।।
सांत्वयन्मारुतिं तत्र दुःखं चास्य प्रमार्जयन् ।। १७ ।।
।। श्रीराम उवाच ।।
सर्वं जानाम्यहं कार्यमात्मनोऽपि परस्य च ।। १८ ।।
जातस्य जायमानस्य मृतस्यापि सदा कपे ।।
जायते म्रियते जन्तुरेक एव स्वकर्मणा १९ ।।
प्रयाति नरकं चापि परमात्मा तु निर्गुणः ।।
एवं तत्त्वं विनिश्चित्य शोकं मा कुरु वानर ।। 3.1.45.२० ।।
लिंगत्रयविनिर्मुक्तं ज्योतिरेकं निरंजनम् ।।
निराश्रयं निर्विकारमात्मानं पश्य नित्यशः ।। २१ ।।
किमर्थं कुरुषे शोकं तत्त्वज्ञानस्य बाधकम् ।।
तत्त्वज्ञाने सदा निष्ठां कुरु वानरसत्तम ।। २२ ।।
स्वयंप्रकाशमात्मानं ध्यायस्व सततं कपे ।।
देहादौ ममतां मुंच तत्त्वज्ञानविरोधिनीम् ।। २३ ।।
धर्मं भजस्व सततं प्राणिहिंसां परित्यज ।।
सेवस्व साधुपुरुषाञ्जहि सर्वेंद्रियाणि च ।। २४ ।।
परित्यजस्व सततमन्येषां दोषकीर्तनम् ।।
शिवविष्ण्वादिदेवानामर्चां कुरु सदा कपे ।। २५ ।।
सत्यं वदस्व सततं परित्यज शुचं कपे ।।
प्रत्यग्ब्रह्मैकताज्ञानं मोहवस्तुसमुद्गतम् ।। २६ ।।
शोभनाशोभना भ्रांतिः कल्पि तास्मिन्यथार्थवत् ।।
अध्यास्ते शोभनत्वेन पदार्थे मोहवैभवात् ।। २७ ।।
रोगो विजायते नृणां भ्रांतानां कपिसत्तम ।।
रागद्वेषबलाद्बद्धा धर्मा धर्मवशंगताः ।। २८ ।।
देवतिर्यङ्मनुष्याद्या निरयं यांति मानवाः ।।
चंदनागरुकर्पूरप्रमुखा अतिशोभनाः ।। २९ ।।
मलं भवंति यत्स्पर्शात्तच्छरीरं कथं सुखम्।।
भक्ष्यभोज्यादयः सर्वे पदार्था अतिशोभनाः ।।3.1.45.३०।।
विष्ठा भवंति यत्संगात्तच्छरीरं कथं सुखम्।।
सुगंधि शीतलं तोयं मूत्रं यत्संगमाद्भवेत् ।।३१।।
तत्कथं शोभनं पिंडं भवेद्ब्रूहि कपेऽधुना ।।
अतीव धवलाः शुद्धाः पटा यत्संगमेनहि ।।३२।।
भवंति मलिनाः स्वेदात्तत्कथं शोभनं भवेत ।।
श्रूयतां परमार्थो मे हनूमन्वायुनंदन ।। ३३ ।।
अस्मिन्संसारगर्ते तु किंचित्सौख्यं न विद्यते ।।
प्रथमं जंतुराप्नोति जन्म बाल्यं ततः परम् ।। ।।३४।।
पश्चाद्यौवनमाप्नोति ततो वार्धक्यमश्नुते ।।
पश्चान्मृत्युमवाप्नोति पुनर्जन्म तदश्नुते ।।३५।।
अज्ञानवैभवादेव दुःखमाप्नोति मानवः ।।
तदज्ञान निवृत्तौ तु प्राप्नोति सुखमुत्तमम् ।।३६।।
अज्ञानस्य निवृत्तिस्तु ज्ञानादेव न कर्मणा ।।
ज्ञानं नाम परं ब्रह्म ज्ञानं वेदांतवाक्यजम् ।।३७।।
तज्ज्ञानं च विरक्तस्य जायते नेतरस्य हि ।।
मुख्याधिकारिणः सत्यमाचार्यस्य प्रसादतः ।।३९।।
यदा सर्वे प्रमुच्यंते कामा येऽस्य हृदि स्थिताः ।।
तदा मर्त्योऽमृतोऽत्रैव परं ब्रह्म समश्नुते ।। ३९ ।।
जाग्रतं च स्वपंतं च भुंजंतं च स्थितं तथा ।।
इमं जनं सदा क्रूरः कृतांतः परिकर्षति ।। 3.1.45.४० ।।
सर्वे क्षयांता निचयाः पतनांताः समुच्छ्रयाः ।।
संयोगा विप्रयोगांता मरणांतं च जीवितम् ।। ४१ ।।
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।।
यथा नराणां जातानां नान्यत्र पतनाद्भयम् ।। ४२ ।।
यथा गृहं दृढस्तंभं जीर्णं काले विनश्यति ।।
एवं विनश्यंति नरा जरामृत्युवशंगताः ।। ४३ ।।
अहोरात्रस्य गमनान्नृणामायुर्विनश्यति ।।
आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।। ४४ ।।
नश्यत्यायुः स्थितस्यापि धावतोऽपि कपीश्वर ।।
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।। ४५ ।।
चरित्वा दूरदेशं च सह मृत्युर्निवर्तते ।।
शरीरे वलयः प्राप्ताः श्वेता जाताः शिरोरुहाः ।। ४६ ।।
जीर्यते जरया देहः श्वासकासादिना तथा ।।
यथा काष्ठं च काष्ठं च समेयातां महोदधौ ।। ४७ ।।
समेत्य च व्यपेयातां कालयोगेन वानर ।।
एवं भार्या च पुत्रश्च वधुक्षेत्रधनानि च ।। ४८ ।।
क्वचित्संभूय गच्छंति पुनरन्यत्र वानर ।।
यथा हि पांथं गच्छंतं पथि कश्चित्पथि स्थितः।। ४९ ।।
अहमप्या गमिष्यामि भवद्भिः साकमित्यथ ।।
कंचित्कालं समेतौ तौ पुनरन्यत्र गच्छतः ।। 3.1.45.५० ।।
एवं भार्यासुतादीनां संगमो नश्वरः कपे ।।
शरीरजन्मना साकं मृत्युः संजायते ध्रुवम् ।। ५१ ।।
अवश्यंभाविमरणे न हि जातु प्रतिक्रिया ।।
एतच्छरीरपाते तु देही कर्मगतिं गतः ।। ५२ ।।
प्राप्य पिंडांतरं वत्स पूर्वपिंडं त्यजत्यसौ ।।
प्राणिनां न सदैकत्र वासो भवति वानर ।। ५३ ।।
स्वस्वकर्मवशात्सर्वे वियुज्यंते पृथक्पृथक् ।।
यथा प्राणिशरीराणि नश्यंति च भवंति च ।। ५४ ।।
आत्मनो जन्ममरणे नैव स्तः कपिसत्तम ।।
अतस्त्वमंजनासूनो विशोकं ज्ञानमद्वयं ।।। ।। ५५ ।।
सद्रूपममलं ब्रह्म चिंतयस्व दिवानिशम् ।।
त्वत्कृतं मत्कृतं कर्म मत्कृतं त्वाकृतं तथा ।। ५६ ।।
मल्लिंगस्थापनं तस्मात्त्वल्लिंग स्थापनं कपे ।।
मुहूर्तातिक्रमाल्लिंगं सैकतं सीतया कृतम् ।। ५७ ।।
मयात्र स्थापितं तस्मात्कोपं दुःखं च मा कुरु ।।
कैलासादागतं लिंगं स्थापयास्मिच्छुभे दिने ।। ५८ ।।
तव नाम्ना त्विदं लिंगं यातु लोकत्रये प्रथाम् ।।
हनूमदीश्वरं दृष्ट्वा द्रष्टव्यो राघवेश्वरः ।। ५९ ।।
ब्रह्मराक्षसयूथानि हतानि भवता कपे ।।
अतः स्वनाम्ना लिंगस्य स्थापनात्त्वं प्रमोक्ष्यसे ।। 3.1.45.६० ।।
स्वयं हरेण दत्तं तु हनूमन्नामकं शिवम् ।।
संपश्यन्रामनाथं च कृतकृत्यो भवेन्नरः ।। ६१ ।।
योजनानां सहस्रेऽपि स्मृत्वा लिंगं हनूमतः ।।
रामनाथेश्वरं चापि स्मृत्वा सायुज्यमाप्नुयात् ।। ६२ ।।
तेनेष्टं सर्वयज्ञैश्च तपश्चाकारि कृत्स्नशः ।।
येन दृष्टौ महादेवौ हनूमद्राघवेश्वरौ ।। ६३ ।।
हनूमता कृतं लिंगं यच्च लिंगं मया कृतम् ।।
जानकीयं च यल्लिंगं यल्लिंगं लक्ष्मणेश्वरम् ।। ६४ ।।
सुग्रीवेण कृतं यच्च सेतुकर्त्रा नलेन च ।।
अंगदेन च नीलेन तथा जांबवता कृतम् ।। ६५ ।।
विभीषणेन यच्चापि रत्नलिंगं प्रतिष्ठितम् ।।
इन्द्राद्यैश्च कृतं लिंगं यच्छेषाद्यैः प्रतिष्ठितम् ।। ६६ ।।
इत्येकादशरूपोऽयं शिवः साक्षाद्विभासते ।।
सदा ह्येतेषु लिंगेषु संनिधत्ते महेश्वरः ।। ६७ ।।
तत्स्वपापौघशुद्ध्यर्थं स्थापयस्व महेश्वरम् ।।
अथ चेत्त्वं महाभाग लिंगमुत्सादयिष्यसि ।। ६८ ।।
मयात्र स्थापितं वत्स सीतया सैकतं कृतम् ।।
स्थापयिष्यामि च ततो लिंगमेतत्त्वया कृतम् ।। ६९ ।।
पातालं सुतलं प्राप्य वितलं च रसातलम् ।।
तलातलं च तदिदं भेदयित्वा तु तिष्ठति ।। 3.1.45.७० ।।
प्रतिष्ठितं मया लिंगं भेत्तुं कस्य बलं भवेत् ।।
उत्तिष्ठ लिंगमुद्वास्य मयैतत्स्थापितं कपे ।। ।। ७१ ।।
त्वया समाहृतं लिंगं स्थापयस्वाशु मा शुचः ।।
इत्युक्तस्तं प्रणम्याथाज्ञातसत्त्वोऽथ वानरः ।। ७२ ।।
उद्वासयामि वेगेन सैकतं लिंगमुत्त मम्।।
संस्थापयामि कैलासादानीतं लिंगमादरात् ।। ७३ ।।
उद्वासने सैकतस्य कियान्भारो भवेन्मम ।।
चेतसैवं विचार्यायं हनूमान्मारुता त्मजः ।। ७४ ।।
पश्यतां सर्वदेवानां मुनीनां कपिरक्षसाम् ।।
पश्यतो रामचन्द्रस्य लक्ष्मणस्यापि पश्यतः ।। ७५ ।।
पश्यंत्या अपि वैदेह्या लिंगं तत्सैकतं बलात् ।।
पाणिना सर्वयत्नेन जग्राह तरसा बली ।। ७६ ।।
यत्नेन महता चायं चालयन्नपि मारुतिः ।।
नालं चालयितुं ह्यासीत्सैकतं लिंगमोजसा ।। ७७ ।।
ततः किलकिलाशब्दं कुर्वन्वानरपुंगवः ।।
पुच्छमुद्यम्य पाणिभ्यां निरास्थत्तन्निजौजसा ।। ७८ ।।
इत्यनेकप्रकारेण चाल यन्नपि वानरः ।।
नैव चालयितुं शक्तो बभूव पवनात्मजः ।। ७९ ।।
तद्वेष्टयित्वा पुच्छेन पाणिभ्यां धरणीं स्पृशन् ।।
उत्पपाताथ तरसा व्योम्नि वायुसुतः कपिः ।। 3.1.45.८० ।।
कंपयन्स धरां सर्वां सप्तद्वीपां सपर्वतम् ।।
लिंगस्य क्रोशमात्रे तु मूर्च्छितो रुधिरं वमन् ।। ८१ ।।
पपात हनुमान्विप्राः कंपितांगो धरातले ।।
पततो वायुपुत्रस्य वक्त्राच्च नयनद्वयात् ।। ८२ ।।
नासापुटाच्छ्रोत्ररंध्रादपानाच्च द्विजोत्तमाः ।।
रुधिरौघः प्रसुस्राव रक्तकुण्ड मभूच्च तत्।। ८३ ।।
ततो हाहाकृतं सर्वं सदेवासुरमानुषम् ।।
धावंतौ कपिभिः सार्द्धमुभौ तौ रामलक्ष्मणौ ।। ८४ ।।
जानकीसहितौ विप्रा ह्यास्तां शोकाकुलौ तदा ।।
सीतया सहितौ वीरौ वानरैश्च महाबलौ ।। ८५ ।।
रुरुचाते तदा विप्रा गन्धमादनपर्वते ।।
यथा तारागणयुतौ रजन्यां शशि भास्करौ ।। ८६ ।।
ददर्शतुर्हनूमंतं चूर्णीकृतकलेवरम्।।
मूर्च्छितं पतितं भूमौ वमन्तं रुधिरं मुखात्।। ८७ ।।
विलोक्य कपयः सर्वे हाहाकृत्वाऽपतन्भुवि ।।
कराभ्यां सदयं सीता हनूमंतं मरुत्सुतम्।। ८८ ।।
ताततातेति पस्पर्श पतितं धरणीतले ।।
रामोऽपि दृष्ट्वा पतितं हनूमंतं कपीश्वरम् ।। । ८९ ।।
आरोप्यांकं स्वपाणिभ्यामाममर्श कलेवरम् ।।
विमुंचन्नेत्रजं वारि वायुजं चाव्रवीद्द्विजाः ।। 3.1.45.९० ।।
इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामचन्द्रतत्त्वज्ञानोपदेशवर्णनंनाम पंचचत्वारिंशोऽध्यायः ।। ४५ ।।