स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ०८

विकिस्रोतः तः

।। ऋषय ऊचुः ।। ।।
भगवन्सूतसर्वज्ञ कृष्णद्वैपायनप्रिय ।।
त्वन्मुखाद्वै कथाः श्रुत्वा श्रोत्रकामृतवर्षिणीः ।। १ ।।
तृप्तिर्न जायतेऽस्माकं त्वद्वचोमृतपायिनाम् ।।
अतः शुश्रूषमाणानां भूयो ब्रूहि कथाः शुभाः ।। २ ।।
वेतालवरदंनाम चक्रतीर्थस्य दक्षिणे ।।
तीर्थमस्ति महापुण्यमित्यवादीद्भवान्पुरा ।। ३।।
वेतालवरदाभिख्या तीर्थस्यास्यागता कथम् ।।
किंप्रभावं च तत्तीर्थमेतन्नो वक्तुमर्हसि ।। ४ ।।
।। श्रीसूत उवाच ।। ।।
साधुपृष्टं हि युष्माभिरतिगुह्यं मुनीश्वराः ।।
शृणुध्वं मनसा सार्द्धं ब्रवीम्यत्यद्भुतां कथाम् ।। ५ ।।
पामरा अपि मोदन्ते यां वै श्रुत्वा कथां शुभाम् ।।
कथा चेयं महापुण्या पुरा कैलासपर्वते ।। ६ ।।
केलिकालेषु पावत्यै शंभुना कथिता द्विजाः ।।
तां ब्रवीमि कथामेनामत्यद्भुततरां हि वः ।। ७ ।।
पुरा हि गालवोनाम महर्षिः सत्यवाक्छुचिः ।।
चिंतयानः परं ब्रह्म तपस्तेपे निजाश्रमे।। ।। ८ ।।
तस्य कन्या महाभागा रूपयौवनशालिनी ।।
नाम्ना कांतिमती बाला व्यचरत्पितुरंतिके ।। ९ ।।
आहरंती च पुष्पाणि बल्यर्थं तस्य वै मुनेः ।।
वेदिसंमार्जनादीनि समिदाहरणानि च ।। 3.1.8.१० ।।
कुर्वती पितरं बाला सम्यक्परिचचार ह ।।
कदाचित्सा तु वल्यर्थं पुष्पाण्याहर्तुमुद्यता ।। ।। ११ ।।
तस्मिन्वने कांतिमती सुदूरमगमत्तदा ।।
तत्र पुष्पाणि रम्याणि समाहृत्य च पेटके ।। १२ ।।
तूर्णं निववृते बाला पितृशुश्रूषणे रता ।।
निवर्तमानां तां कन्यां विद्याधरकुमारकौ ।। १३ ।।
सुदर्शनसुकर्णाख्यौ विमानस्थौ ददर्शतुः ।।
तां दृष्ट्वा गालवसुतां रूपयौवनशालिनीम् ।।१४।।
कामस्य पत्नीं ललितां रतिं मूर्तिमतीमिव ।।
सुदर्शनाभिधो ज्येष्ठो विद्याधरकुमारकः ।। १५ ।।
हर्षसंफुल्लनयनश्चकमे काममोहितः ।।
पूर्णचन्द्राननां तां वै वीक्षमाणो मुहुर्मुहुः ।। १६ ।।
तया रिरंसुकामोऽसौ विमानाग्रादवातरत् ।।
तामुपेत्य मुनेः कन्यामित्युवाच सुदर्शनः ।। १७ ।। ।।
।। सुदर्शन उवाच ।। ।।
कासि भद्रे सुता कस्य रूपयौवनशालिनी ।।
रूपमप्रतिमं ह्येतदाह्लादयति मे मनः ।। १८ ।।
त्वां दृष्ट्वा रतिसंकाशां बाधते मां मनोभवः ।।
सुकण्ठनामधेयस्य विद्याधरपतेरहम् ।। १९ ।।
आत्मजो रूपसंपन्नो नाम्ना चैव सुदर्शनः ।।
प्रतिगृह्णीष्व मां भद्रे रक्ष मां करुणादृशा ।। 3.1.8.२० ।।
भर्तारं मां समासाद्य सर्वान्भोगानवाप्स्यसि ।।
इत्याकर्ण्य वचस्तस्य विद्याधरसुतस्य सा ।। २१ ।।
तदा कांतिमती वाक्यं धर्मयुक्तमभाषत ।।
सुदर्शन महाभाग विद्याधरपतेः सुत ।।२२ ।।
आत्मजां मां विजानीहि गालवस्य महात्मनः ।।
कन्या चाहमनूढास्मि पितृशु श्रूषणे रता ।। २३ ।।
बल्यर्थं हि पितुश्चाहं पुष्पाण्याहर्तुमागता ।।
आहरंत्याश्च पुष्पाणि याम एको न्यवर्तत ।। २४ ।।
मद्विलंबेन स मुनिर्देव तार्चनतत्परः ।।
कोपं विधास्यते नूनं तपस्वी मुनिपुंगवः ।। २५ ।।
तच्छीघ्रमद्य गच्छामि पुष्पाण्यप्याहृतानि मे ।।
कन्याश्च पितुराधीना न स्वतन्त्राः कदाचन ।।२६।।
यदि मामिच्छति भवान्पितरं मम याचय ।।
इति विद्याधरसुतमुक्त्वा कांतिमती तदा ।। २७ ।।
पितुराशंकिता तूर्णमा श्रमं गन्तुमुद्यता ।।
गच्छन्तीं तां समालोक्य विद्याधरकुमारकः ।। २८ ।।
तूर्णं जग्राह केशेषु धावित्वा मदनार्दितः ।।
अभ्येत्य निजकेशेषु गृह्णन्ते तं विलोक्य सा ।। २९ ।।
उच्चैश्चक्रंद सहसा कुररीव मुनेः सुता ।।
अस्माद्विद्याधरसुताज्जनक त्राहि मां विभो ।। 3.1.8.३० ।।
बलाद्गृह्णाति दुष्टात्मा विद्याधरसुतोऽद्य माम् ।।
इत्थमुच्चैः प्रचुक्रोश स्वाश्रमान्नातिदूरतः ।। ३१ ।।
तदाक्रंदितमाकर्ण्य गन्धमादनवासिनः ।।
मुनयस्तु पुरस्कृत्य गालवं मुनिपुंगवम् ।। ३२ ।।
किमेतदिति विज्ञातुं तं देशं तूर्णमाययुः ।।
तं देशं तु समागत्य सर्वे ते ऋषिपुंगवाः ।। ३३ ।।
विद्याधरगृहीतां तां ददृशुर्मु निकन्यकाम् ।।
विद्याधरसुतं चान्यमंतिके समुपस्थितम् ।। ३४ ।।
एतद्दृष्ट्वा महायोगी गालवो मुनिपुंगवः ।।
गतः कोपवशं किंचिद्दुराप्मानं शशाप तम् ।। ३५ ।।
कृतवानीदृशं कार्यं यत्त्वं विद्याधराधम ।।
तद्याहि मानुषीं योनिं स्वस्य दुष्कर्मणः फलम् ।। ३६ ।।
संप्राप्य मानुषं जन्म बहुदुःखसमाकुलम् ।।
अचिरेण तु कालेन तस्मिन्नेव तु जन्मनि ।। ३७ ।।
मनुष्यैरपि निंद्यं तद्वेतालत्वं प्रयास्यसि ।।
मांसानि शोणितं चैव सर्वदा भक्षयिष्यसि ।। ३८ ।।
वेताला राक्षसप्राया बलाद्गृह्णन्ति योषितः ।।
तस्मात्त्वं मानुषो भूत्वा वेतालत्वमवाप्स्यसि ।। ३९?।।
तव दुष्कर्मणो योऽसावनुमंता कनिष्ठकः ।।
सुकर्ण इति विख्यातो भविता सोपि मानुषः ।। 3.1.8.४० ।।
किंतु साक्षान्न कृतवान्यतोऽसावीदृशीं क्रियाम्।।
तन्मानुषत्व मेवास्य वेतालत्वं तु नो भवेत् ।। ४१ ।।
विज्ञप्तिकौतुकाभिख्यं यदा विद्याधराधिपम् ।।
द्रक्ष्यतेऽसौ कनिष्ठस्ते तदा शापाद्विमोक्ष्यते ।। ४२ ।।
ईदृशस्यतु यः कर्ता महापापस्य कर्मणः ।।
स त्वं संप्राप्य मानुष्यं तस्मिन्नेव तु जन्मनि ।। ४३ ।।
वेतालजन्म संप्राप्य चिरं लोके चरिष्यसि ।।
इत्युक्त्वा गालवः कन्यां गृहीत्वा मुनिभिः सह ।। ४४ ।।
विद्याधरसुतौ शप्त्वा स्वाश्रमं प्रति निर्ययौ ।।
ततस्तस्मिन्महाभागे निर्याते मुनिपुंगवे ।। ।। ४५ ।।
सुदर्शनसुकर्णाख्यौ विद्याधरपतेः सुतौ।।
मुनिशापेन दुःखार्तौ चिंतयामासतुर्भृशम् ।। ४६ ।।
कर्तव्यं तौ विनिश्चित्य सुदर्शनसुकर्णकौ ।।
गोविंदस्वामिनामानं यमुनातटवासिनम् ।। ४७ ।।
ब्राह्मणं शीलसंपन्नं पितृत्वे परिकल्प्य तौ ।।
परित्यज्य स्वकं रूपमजायेतां तदा त्मजौ ।। ४८ ।।
विजयाशोकदत्ताख्यौ तस्य पुत्रौबभूवतुः ।।
सुतो विजयदत्ताख्यो ज्येष्ठो जज्ञे सुदर्शनः ।। ४९ ।।
अशोकदत्तनामा तु सुकर्णश्च कनिष्ठकः ।।
विजयाशोकदत्तौ तु क्रमाद्यौवनमापतुः ।। 3.1.8.५० ।।
एतस्मिन्नेव कालेतु यमुनायास्तटे शुभे ।।
अनावृष्ट्या तु दुर्भिक्षमभूद्द्वादशवार्षि कम् ।। ५१ ।।
गोविंदस्वामिनामा तु ब्राह्मणो वेदपारगः ।।
दुर्भिक्षोपहतां दृष्ट्वा तदानीं स निजां पुरीम् ।। ५२ ।।
प्रययौ काशनिगरं सपुत्रः सह भार्यया ।।
स प्रयागं समासाद्य द्वं दृष्ट्वा महावटम्।। ५३ ।।
कपालमालाभरणं सोऽपश्यद्यतिनं पुरः ।।
गोविंदस्वामिनामा तु नमश्चक्रे स तं मुनिम् ।। ५४ ।।
सपुत्रस्य सभार्यस्य सोऽवादीदाशिषो मुनिः ।।
इदं च वचनं प्राह गोविंदस्वामिनं प्रति ।। ५५ ।।
ज्येष्ठेनानेन पुत्रेण सांप्रतं ब्राह्मणोत्तम ।।
क्षिप्रं विजयदत्तेन वियोगस्ते भविष्यति ।। ५६ ।।
इति तस्य वचः श्रुत्वा गोविंदस्वामिनामकः ।।
सूर्ये चास्तं गते तत्र सांध्यं कर्म समाप्य च ।। ५७ ।।
सभार्यः ससुतो विप्रः सुदूराध्वसमाकुलः ।।
उवास तस्यां शर्वर्य्यां शून्ये वै देवतालये ।। ५८ ।।
तदा त्वशोकदत्तश्च ब्राह्मणी च समाकुलौ ।।
वस्त्रेणास्तीर्य पृथिवीं रात्रौ निद्रां समापतुः ।। ५९।।
ततो विजयदत्तस्तु दूरमार्गविलंघनात् ।।
बभूवात्यंतमलसो भृशं शीतज्वरार्दितः ।। 3.1.8.६० ।।
गोविंदस्वामिना पित्रा शीतवबाधानिवृत्तये ।।
गाढमालिंग्यमानोऽपि शीतबाधां न सोऽत्यजत् ।। ६१ ।।
बाधतेऽत्यर्थमधुना तात मां शीतलो ज्वरः ।।
एतद्बाधानिवृत्त्यर्थं वह्निमानय मा चिरम् ।। ६२ ।।
इति पुत्रवचः श्रुत्वा सर्वत्राग्निं गवेषयन् ।।
अलब्धवह्निः प्रोवाच पुन रभ्येत्य पुत्रकम् ।। ६३ ।।
न वह्निं पुत्र विंदामि मार्गमाणोऽपि सर्वशः ।।
रात्रिमध्ये तु संप्राप्ते द्वारेषु पिहितेषु च ।। ६४ ।।
निद्रापरवशाः पौरा नैव दास्यंति पावकम् ।।
इत्थं विजयदत्तोऽसावुक्तः पित्रा ज्वरातुरः ।। ६५ ।।
ययाचे वह्निमेवासौ पितरं दीनया गिरा ।।
शीतज्वरसमुद्भूतशीतबाधाप्रपीडितम् ।। ६६ ।।
हिमशीकरवान्वायुर्द्विगुणं बाधतेऽद्य माम् ।।
वह्निर्न लब्ध इति वै मिथ्यैवोक्तं पितस्त्वया ।। ६७ ।।
दूरादेष पुरोभागे ज्वालामालासमाकुलः ।।
शिखाभिर्लेलिहानोभ्रं दृश्यते पश्य पावकः ।। ६८ ।।
तं वह्निमानय क्षिप्रं तात शीतनिवृत्तये ।।
इत्युक्तवन्तं तं पुत्रं स पिता प्रत्यभाषत ।। ६९ ।।
नानृतं वच्मि पुत्राद्य सत्यमेव ब्रवीम्यहम् ।।
वह्निमान्योऽयमुद्देशो दूरादेव विलोक्यते ।। 3.1.8.७० ।।
पितृकाननदेशं तं पुत्र जानीहि सांप्रतम् ।।
यद्येषोभ्रंलिहज्वालः पुरस्ताज्ज्वलतेऽनलः ।। ७१ ।।
पुत्र वित्रासजनकं तं जानीहि चितानलम् ।।
अमंगलो न सेव्योऽयं चिताग्निः स्पर्शदूषितः ।। ७२ ।।
तस्य चायुःक्षयं याति सेवते यश्चितानलम् ।।
तस्मात्तवायुर्हानिर्मा भूयादिति मया सुत ।। ७३ ।।
अमंगलस्तथा स्पृश्यो नानीतोऽयं चितानलः ।।
इत्युक्तवंतं पितरं स दीनः प्रत्यभाषत ।। ७४ ।।
अयं शवानलो वा स्यादध्वरानल एव वा ।।
सर्वथानीयतामेष नोचेन्मे मरणं भवेत् ।। ७५ ।।
पुत्रस्नेहाभिभूतोऽथ समाहर्तुं चितानलम् ।।
गोविंदस्वामिनामा तु श्मशानं शीघ्रमभ्यगात् ।। ७६ ।।
गोविंदस्वामिनि गते समाहर्तुं चितानलम्।।
तूर्णं विजयदत्तोऽपि तदा गच्छंतमन्वयात् ।। ७७ ।।
संप्राप्य तापनिकटं विकीर्णास्थि चितानलम् ।।
आलिंगन्निव सोद्वेगं शनैर्निर्वृतिमाप्तवान् ।। ७९ ।।
अथावादीत्स पितरं तदिदं परिवर्तुलम् ।।
अतिदीप्तं विभात्यग्नौ किं रक्तांबुजसन्निभम् ।।७९ ।।
इति तस्य वचः श्रुत्वा पुत्रस्य ब्राह्मणोत्तमः ।।
निपुणं तं निरूप्यैतद्वचनं पुनरब्रवीत् ।। 3.1.8.८० ।।
।। गोविंदस्वाम्युवाच ।। ।।
एतत्कपालमनलज्वालावलयवर्तुलम् ।।
वसाकीकसमांसाढ्यमेतद्रक्तांबुजोपमम् ।। ८१ ।।
द्विजस्य सूनुः श्रुत्वेति काष्ठाग्रेण जघान तत् ।।
येन तत्स्फुटनोद्गीर्णवसासिक्तमुखोऽभवत् ।। ८२ ।।
कपालघट्टनाद्रक्तं यत्संसक्तं मुखे तदा ।।
जिह्वया लेलिहानोऽसौ मुहुस्तद्रक्तमा स्वदत् ।। ८३ ।।
आस्वाद्यैवं समादाय तत्कपालं समाकुलः ।।
पीत्वा वसां महाकायो बभूवातिभयंकरः ।। ८४ ।।
सद्यो वेता लतां प्राप तीक्ष्णदंष्ट्रस्तदा निशि ।।
तस्याट्टहासघोषेण दिशश्च प्रदिशस्तदा ।। ८५ ।।
द्यौरतरिक्षं भूमिश्च स्फुटिता इव सर्वशः ।।
तस्मिन्वेगात्समाकृष्य पितरं हन्तुमुद्यते ।। ८६ ।।
मा कृथाः साहसमिति प्रादुरासीद्वचो दिवि ।।
स दिव्यां गिरमाकर्ण्य वेतालोऽतिभयंकरः ।। ८७ ।।
पितरं तं परित्यज्य महावेगसमन्वितः ।।
तूर्णमाकाशमाविश्य प्रययावस्खलद्गतिः ।।८८।।
स गत्वा दूरमध्वानं वेतालैः सह संगतः ।।
तमागतं समालोक्य वेतोलास्सर्व एव ते ।। ८९ ।।
कपालस्फोटनादेष वेतालत्वं यदाप्तवान् ।।
कपालस्फोटनामानमाह्वयांचक्रिरे ततः ।।3.1.8.९०।।
ततः कपालस्फोटो ऽसौ वेतालैः सर्वतो वृतः।।
नरास्थिभूषणाख्यस्य सद्यो वेतालभूपतेः ।।९१।।
अन्तिकं सहसा प्राप महाबलसमन्वितः।।
नरास्थिभूषणश्चैनं सेनाप तिमकल्पयत् ।। ९२ ।।
तं कदाचित्तु गन्धर्वश्चित्रसेनाभिधो बली ।।
नरास्थिभूषणं संख्ये न्यवधीत्सोऽपि संस्थितः ।। ९३।।
नरास्थिभूषणे तस्मि न्गन्धर्वेण हते युधि ।।
तदा कपालस्फोटोऽसौ तत्पदं समवाप्तवान् ।। ९४ ।।
विद्याधरेन्द्रस्य सुतः सुदर्शनो मनुष्यतां वै प्रथमं स गत्वा ।।
वेतालतां प्राप्य महर्षिशापात्क्रमाच्च वेतालपतिर्बभूव ।। ९५ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये वेतालवरदतीर्थप्रशंसायां सुदर्शनवेतालत्वप्राप्तिवर्णनं नामाष्टमोऽध्यायः ।। ८ ।।