स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/सेतुखण्डः/अध्यायः ०६

विकिस्रोतः तः

।। ऋषय ऊचुः ।। ।।
द्वैपायनविनेय त्वं सूत पौराणिकोत्तम ।।
देवीपत्तनपर्यंतं चक्रतीर्थमनुत्तमम् ।। १ ।।
इत्यब्रवीः पुरास्माकमतः पृच्छाम किंचन ।।
देवीपुरं हि तत्कुत्र यदन्तं चक्रतीर्थकम् ।। २ ।।
देवीपत्तन मित्याख्या कथं तस्याभवत्तथा ।।
श्रीरामसेतुमूले च स्नातानां पापिनामपिः।। ३ ।।
कीदृशं वा भवेत्पुण्यं चक्रतीर्थे तथैव च ।।
एतच्चान्यान्विशे षांश्च ब्रूहि पौराणिकोत्तम ।। ४ ।।
।। श्रीसूत उवाच ।। ।।
सर्वमेतत्प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः ।।
पठतां शृण्वतां चैतदाख्यानं पापनाश नम् ।। ५ ।।
यत्र पाषाणनवकं स्थापयित्वा रघूद्वहः ।।
बबन्ध प्रथमं सेतुं समुद्रे मैथिलीपतिः ।। ६ ।।
देवीपुरं तु तत्रैव यदन्तं चक्रतीर्थकम् ।।
देवीपत्तनमित्याख्या यथा तस्य समागता ।। ।७ ।।
तद्ब्रवीमि मुनिश्रेष्ठाः शृणुध्वं श्रद्धया सह ।।
पुरा देवासुरे युद्धे देवैर्नाशितपुत्रिणी ।।
दितिः प्रोवाच तनयामात्मनः शोकमोहिता ।। ८ ।।
।। दितिरुवाच ।। ।।
याहि पुत्रि तपः कर्तुं तपोवनमनुत्तमम्।। ९ ।।
पुत्रार्थं तव सुश्रोणि नियता नियतेन्द्रिया ।।
इन्द्रादयो न शिष्येरन्येन पुत्रेण वै सुराः ।। 3.1.6.१० ।।
उदिता तनया चैवं जनन्या तां प्रणम्य सा ।।
स्वीकृत्य माहिषं रूपं वनं पञ्चाग्निमध्यगा ।। ११ ।।
तपोऽतप्यत सा घोरं तेन लोकाश्चकंपिरे ।।
तस्यां तपः प्रकुर्वंत्यां त्रिलोक्यासीद्भयातुरा ।। १२ ।।
इन्द्रादयः सुर गणा मोहमापुर्द्विजोत्तमाः ।।
सुपार्श्वस्तपसा तस्या मुनिः क्षुब्धोऽवदत्तु ताम् ।। १३ ।।
।। सुपार्श्व उवाच ।। ।।
परितुष्टोऽस्मि सुश्रोणि पुत्रस्तव भविष्यति ।।
मुखेन महिषाकारो वपुषा नररूपवान् ।। १४ ।।
महिषो नामपुत्रस्ते भविष्यत्यतिवीर्यवान् ।।
पीडयिष्यति यः स्वर्गं देवेन्द्रं च ससैनिकम् ।। १५ ।।
सुपार्श्वस्त्वेवमुक्त्वा तां विनिवार्य तपस्तथा ।।
आगच्छदात्मनो लोकमनुनीय तपस्विनीम् ।। १६ ।।
अथ जज्ञे स महिषो यथोक्तं ब्रह्मणा पुरा ।।
व्यवर्द्धत महावीर्यः पर्वणीव महोदधिः ।। १७ ।।
ततः पुत्रो विप्रचित्तेर्विद्युन्माल्यसुराग्रणीः ।।
अन्येऽप्यसुरवर्यास्ते संति ये भूतले द्विजाः ।। १८ ।।
ते सर्वे महिषस्यास्य श्रुत्वा दत्तवरं मुदा ।।
समागम्य मुनिश्रेष्ठाः प्रावदन्महिषासुरम् ।। १९ ।।
स्वर्गाधिपत्यमस्माकं पूर्व मसीन्महामते ।।
देवैर्विष्णुं समाश्रित्य राज्यं नो हृतमोजसा ।। 3.1.6.२० ।।
तद्राज्यमानय वलादस्माकं महिषासुर ।।
वीर्यं प्रकटयस्वाद्य प्रभावमपि चात्मनः ।।२१।।
अतुल्यबलवीर्यस्त्वं ब्रह्मदत्तवरोद्धतः।।
पुलोमजापतिं युद्धे जहि देवगणैः सह।।२२।।
दनुजैरेवमुक्तोऽसौ योद्धुकामोऽमरैः सह।।
महा वीर्योऽथ महिषः प्रययावमरावतीम् ।।२३।।
देवानामसुराणां च संवत्सरशतं रणम् ।।
पुरा बभूव विप्रेंद्रास्तुमुलं रोमहर्षणम्।। २४ ।।
देववृन्दं ततो भी त्या पुरस्कृत्य पुरन्दरम्।।
कांदिशीकमभूद्विप्रा ब्रह्माणं च ययौ तदा ।। २५ ।।
ब्रह्मा तानमरासर्वान्समादाय ययौ पुनः।।
नारायणशिवौ यत्र वर्तेते विश्वपालकौ ।।२६।।
तत्र गत्वा नमस्कृत्य स्तुत्वा स्तोत्रैरनेकशः ।।
ब्रह्मा निवेदयामास महिषासुरचेष्टितम् ।। २७ ।।
सुराणामसुरैः पीडां देवयोः शंभुकृष्णयोः ।।
इंद्राग्नियमसूर्येंदुकुबेरवरुणादिकान् ।। २८ ।।
निराकृत्याधिकारेषु तेषां तिष्ठत्ययं स्वयम् ।।
अन्येषां देववृंदानामधिकारेपि तिष्ठति ।। २९ ।।
निरस्तं देववृंदं तत्स्वर्लोकादवनीतले ।।
मनुष्यवद्विचरते महिषासुरबाधितम् ।। 3.1.6.३० ।।
एतज्ज्ञापयितुं देवौ युवयोरहमागतः।।
सार्द्धं देव गणैरत्र रक्षतं तान्समागतान् ।। ३१ ।।
ब्रह्मणो वचनं श्रुत्वा रमेश्वरमहेश्वरौ ।।
कोपात्करालवदनौ दुष्प्रेक्ष्यौ तौ बभूवतुः ।। ३२ ।।
अत्यन्तकोपज्वलितान्मुखाद्विष्णोरथ द्विजाः ।।
निश्चक्राम महत्तेजः शंभोः स्रष्टुस्तथैव च ।। ३३ ।।
अपरेषां सुराणां च देहादिंद्रशरीरतः ।।
तेजः समुदभूत्क्रूरं तदेकं समजायत ।। ३४ ।।
तेषां तु तेजसां राशिर्ज्वलत्पर्वतसंनिभः ।।
ददृशे देववृंदैस्तैर्ज्वालाव्याप्तदिगंतरः ।। ३५ ।।
तेजसां समुदायोऽसौ नारी काचि दभूत्तदा ।।
शिवतेजो मुखमभूद्विष्णुतेजो भुजौ द्विजाः ।। ३६ ।।
ब्रह्मतेजस्तु चरणौ मध्यमैंद्रेण तेजसा ।।
यमस्य तेजसा केशाः कुचौ चंद्रस्य तेजसा ।। ३७ ।।
जंघोरू कल्पितौ विप्रा वरुणस्य तु तेजसा ।।
नितंबः पृथिवीतेजः पादांगुल्योऽर्कतेजसा ।। ३८ ।।
करांगुल्यो वसूनां च तेजसा कल्पितास्तथा ।।
कुबेरतेजसा विप्रा नासिकापरिकल्पिता ।। ३९ ।।
नवप्रजापतीनां च तेजसा दंतपंक्तयः ।।
चक्षुर्द्वयं समजनि हव्यवाहनतेजसा ।। ।। 3.1.6.४० ।।
उभे संध्ये भ्रुवौ जाते श्रवणे वायुतेजसा ।।
इतरेषां च देवानां तेजोभिरतिदारुणैः ।। ४१ ।।
कृतान्यावयवा नारी दुर्गा परमभास्वरा ।।
बभूव दुर्धर्षतरा सर्वैरपि सुरासुरैः ।। ४२ ।।
सर्ववृंदारकानीकतेजःसंघसमुद्भवा ।।
तां दृष्ट्वा प्रीतिमापुस्ते देवा महिषबाधिताः ।। ४३ ।।
ततो रुद्रा दयो देवा विनिष्कृष्यायुधान्निजात् ।।
आयुधानि ददुस्तस्यै शूलादीनि द्विजोत्तमाः ।। ४४ ।।
भूषणानि ददुस्तस्यै वस्त्रमाल्यानि चंदनम् ।।
सापि देवी तदा वस्त्रैर्भूषणैश्चंदनादिभिः ।। ४५ ।।
कुसुमैरायुधैर्हारैर्भूषिता परिचारकैः ।।
साट्टहासं प्रमुंचंती भैरवी भैरवस्वना ।। ४६ ।।
ननाद कंपयतीव रोदसी देवसेविता ।।
देव्या भैरवनादेन चचाल सकलं जगत् ।। ४७ ।।
सिंहवाहनमारूढां देवीं ताममरास्तदा ।।
मुनयः सिद्धगंधर्वास्तुष्टुवुर्जयश ब्दतः ।। ४९ ।।
अतिभीषणनादेन देव्याः क्षुब्धं जगत्त्रयम् ।।
दृष्ट्वा देवारयो दैत्याः समुत्तस्थुरुदायुधाः ।। ४९ ।।
महिषोऽपि महाक्रोधात्समुद्यत महायुधः ।।
तं शब्दमवलक्ष्याथ ययावसुरसंवृतः ।। 3.1.6.५० ।।
व्यलोकयत्ततो देवीं तेजोव्याप्तजगत्त्रयीम् ।।
सायुधानंतबाह्वाढयां नादकंपितभूतलाम् ।। ५१ ।।
क्षोभिताशेषशेषादिमहानागपरंपराम् ।।
विलोक्य देवीमसुराः समनह्यन्नुदायुधाः ।। ५२ ।।
ततो देव्या तया सार्द्धमसुराणामभूद्रणः ।।
अस्त्रैः शस्त्रैः शरैश्चक्रैर्गदाभिर्मुसलैरपि ।। ५३ ।।
गजाश्वरथपादातैरसंख्येयैर्महावलः ।।
महिषो युयुधे तत्र देव्या साकमरिंदमः ।। ५४ ।।
लक्षको टिसहस्राणि प्रधानासुरयूथपाः ।।
एकैकस्य तु सेनायास्तेषां संख्या न विद्यते ।। ५५ ।।
ते सर्वे युगपद्देवीं शस्त्रैरावव्रुरोजसा ।।
सापि देवी ततो भीमा दैत्यमुक्तास्त्रसंचयम् ।। ५६ ।।
बिभेद लीलया बाणैः स्वकार्मुकविनिःसृतैः ।।
ससर्ज दैत्यकायेषु बाणपूगान्यनेकशः ।। ५७ ।।
देव्याश्रयबला द्देवा निर्भया दैत्ययूथपैः ।।
युयुधुः संयुगे शस्त्रैरस्त्रैरप्यायुधांतरैः ।। ५८ ।।
ततो देवा बलोत्सिक्ता देवीशक्त्युपबृंहिताः ।।
निःशेषमसुरान्सर्वानायु धैर्निरमूलयन् ।। ५९ ।।
स्वसैन्ये तु क्षयं याते संक्षुब्धो महिषासुरः ।।
चापमादाय वेगेन विकृष्य च महास्वनम् ।। 3.1.6.६० ।।
संधाय मुमुचे बाणान्देव सैन्येषु भूसुराः ।।
इंद्रे तु दशसाहस्रं यमे पंचसहस्रकम् ।। ६१ ।।
वरुणे चाष्टसाहस्रं कुबेरे षट्सहस्रकम् ।।
सूर्ये चंद्रे च वह्नौ च वायौ वसुषु चाश्विनोः ।। ६२ ।।
अन्येष्वपि च देवेषु महिषो दानवेश्वरः ।।
प्रत्येकमयुतं बाणान्मुमुचे बलिनां वरः ।। ६३ ।।
पलायंते ततो देवा महिषासुरमर्द्दिताः ।।
देवीं शरणमाजग्मुस्त्राहित्राहीतिवादिनः ।। ६४ ।।
ततो देवी गणान्स्वस्य भूतवेतालकादिकान् ।।
यूयं नाशयत क्षिप्रमासुरं बलमित्यशात् ।।। ।। ६५ ।।
अहं तु महिषं युद्धे योधयामि वलोद्धतम् ।।
ततो देव्या गणैः सर्वमासुरं क्षतमाशु वै ।। ६६ ।।।
ततः सैन्यं क्षयं नीते गणै र्देवीप्रचोदितैः ।।
योद्धुकामः स महिषो गणैः साकं व्यतिष्ठत ।। ६७ ।।
अत्रांतरे महानादः सुचक्षुश्च महाहनुः ।।
महाचंडो महाभक्षो महोदरम होत्कटौ ।। ६८ ।।
पञ्चास्यः पादचूडश्च बहुनेत्रः प्रबाहुकः ।।
एकाक्षस्त्वेकपादश्च बहुपादोऽप्यपादकः ।। ६९ ।।
एते चान्ये च बहवो महिषासुर मंत्रिणः ।।
योद्धुकामा रणे देव्याः पुरतस्त्ववतस्थिरे ।। 3.1.6.७० ।।
सिंहं वाहनमारुह्य ततो देवी मनोजवम् ।।
प्रलयांबुदनिर्घोषं चापमादाय भैरवम् ।। ।। ७१ ।।
विस्फोट्य मुमुचे बाणान्वज्रवेगसमान्युधि ।।
दशलक्षगजैश्चापि शतलक्षैश्च वाजिभिः ।। ७२ ।।
शतलक्षै रथैश्चापि लक्षायुतपदातिभिः ।।
युक्तो महाहनुर्दैत्यो देव्या युधि निपातितः ।।७३।।
सैन्ये च तस्य निहता देव्या बाणैर्द्विजोत्तमाः ।।
लक्षकोटिसहस्राणि प्रधानासुरनायकाः ।।७४।।
महिषस्य हि विद्यन्ते महाबलपराक्रमाः ।।
एकैकस्य प्रधानस्य चतुरङ्गबलं तथा ।। ७५ ।।
महाहनोर्यथा विप्रास्तथैवास्ति महद्बलम् ।।
तत्सर्वं निहतं देव्या शरैः कांचनपुंखितैः ।। ७६ ।।
याममात्रेण विप्रेंद्रास्तदद्भुतमिवाभवत् ।। ७७ ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायां देवीपुराभिधानकथने देवीमहिषासुरयुद्धवर्णनं नाम षष्ठोऽध्यायः ।। ६ ।।