स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः १८

विकिस्रोतः तः

।। सूत उवाच ।। ।।
अथाहं संप्रवक्ष्यामि सर्वधर्मोत्तमोत्तमम् ।।
उमामहेश्वरं नाम व्रतं सर्वार्थसिद्धिदम् ।। १ ।।
आनर्त्त संभवः कश्चिन्नाम्ना वेदरथो द्विजः ।।
कलत्रपुत्रसंपन्नो विद्वानुत्तमवंशजः ।। २ ।।
तस्यैवं वर्तमानस्य ब्राह्मणस्य गृहाश्रमे ।।
बभूव शारदानाम कन्या कमललोचना ।।३।।
तां रूपलक्षणोपेतां बालां द्वादशहायनाम् ।।
ययाचे पद्मनाभाख्यो मृतदारश्च स द्विजः ।। ४ ।।
महाधनस्य शांतस्य सदा राजसखस्य च ।।
याञ्चाभंगभयात्तस्य तां कन्यां प्रददौ पिता ।। ५ ।।
मध्यंदिने कृतोद्वाहः स विप्रः श्वशुरालये ।।
संध्यामुपासितुं सायं सरस्तटमुपाययौ ।।६।।
उपास्य संध्यां विधिवत्प्रत्यागच्छत्तमोवृते ।।
मार्गे दष्टो भुजंगेन ममार निजकर्मणा ।।७।।
तस्मिन्मृते कृतोद्वाहे सहसा तस्य बांधवाः ।।
चुक्रुशुः शोकसंतप्तौ श्वशुरावस्य कन्यका ।। ८ ।।
निर्हृत्य तं बंधुजना जग्मुः स्वं स्वं निवेशनम् ।।
शारदा प्राप्तवैधव्या पितुरेवालये स्थिता ।।९।।
भूताच्छादनभोज्येन भर्त्रा विरहिता सती।।
निनाय कतिचिन्मासान्सा बाला पितृमंदिरे।।३.३.१८.१०।।
एकदा नैध्रुवो नाम कश्चिद्वृद्धतरो मुनिः।।
अन्धः शिष्यकरग्राही तन्मंदिरमुपाययौ ।। ११ ।।
तस्मिन्वृद्धे गृहं प्राप्ते क्वापि यातेषु बंधुषु ।।
साक्षादिवात्मनो दैवं सा बाला समुपागमत् ।। ।। १२ ।।
स्वागतं ते महाभाग पीठेस्मिन्नुपविश्यताम् ।।
नमस्ते मुनिनाथाय प्रियं ते करवाणि किम् ।। १३ ।।
इत्युक्त्वा भक्तिमास्थाय कृत्वा पादावनेजनम् ।।
वीजयित्वा परिश्रांतं तं मुनिं पर्यतोषयत् ।। १४ ।।
श्रांतं पीठे समावेश्य कृत्वाभ्यंगं स्वपाणिना ।।
कृतस्नानं च विधिवत्कृतदेवार्चनं मुनिम् ।। १५ ।।
सुखासनोपविष्टं तं धूपमाल्यानुलेपनैः ।।
अर्चयित्वा वरान्नेन भोजयामास सादरम् ।। १६ ।।
भुक्त्वा च सम्यक्छनकैस्तृप्तश्चानंदनिर्भरः ।।
चकारांधमुनिस्तस्यै सुप्रीतः परमाशिषम् ।। १७ ।।
विहृत्य भर्त्रा सहसा च तेन लब्ध्वा सुतं सर्वगुणैर्वरिष्ठम् ।।
कीर्तिं च लोके महतीमवाप्य प्रसादयोग्या भव देवतानाम् ।। १८ ।।
इत्यभिव्याहृतं तेन मुनिना गतचक्षुषा ।।
निशम्य विस्मिता बाला प्रत्युवाच कृतांजलिः ।। १९ ।।
ब्रह्मंस्त्वद्वचनं सत्यं कदाचिन्न मृषा भवेत् ।।
तदेतन्मंदभाग्यायाः कथमेतत्फलिष्यति ।। ३.३.१८.२० ।।
शिलाग्र्यामिव सद्वृष्टिः शुनक्यामिव सत्क्रिया ।।
विफला मंदभाग्यायामाशीर्ब्रह्मविदामपि ।। २१ ।।
सैषाहं विधवा ब्रह्मन्दुष्कर्मफलभागिनी ।।
त्वदाशीर्वचनस्यास्य कथं यास्यामि पात्रताम् ।। २२ ।।
।। मुनिरुवाच ।। ।।
त्वामनालक्ष्य यत्प्रोक्तमंधेनापि मयाऽधुना ।।
तदेतत्साधयिष्यामि कुरु मच्छासनं शुभे ।। २३ ।।
उमामहेश्वरं नाम व्रतं यदि चरिष्यसि ।।
तेन व्रतानुभावेन सद्यः श्रेयोऽनुभोक्ष्यसे ।। २४ ।।
।। शारदोवाच ।। ।।
त्वयोपदिष्टं यत्नेन चरिष्याम्यपि दुश्चरम् ।।
तद्व्रतं ब्रूहि मे ब्रह्मन्विधानं वद विस्तरात् ।। २५ ।।
।। मुनिरुवाच ।। ।।
चैत्रे वा मार्गशीर्षे वा शुक्लपक्षे शुभे दिने ।।
व्रतारंभं प्रकुर्वीत यथावद्गुर्वनुज्ञया ।। २६ ।।
अष्टम्यां च चतुर्दश्यामुभयोरपि पर्वणोः ।।
संकल्पं विधिवत्कृत्वा प्रातःस्नानं समाचरेत् ।। २७ ।।
सन्तर्प्य पितृदेवादीन्गत्वा स्वभवनं प्रति ।।
मंडपं रचयेद्दिव्यं वितानाद्यैरलंकृतम् ।। २८ ।।
फलपल्लवपुष्पाद्यैस्तोरणैश्च समन्वितम् ।।
पंचवर्णैश्च तन्मध्ये रजोभिः पद्ममुद्धरेत् ।। २९ ।।
चतुर्दशदलैर्बाह्ये द्वाविंशद्भिस्तदंतरे ।।
तदंतरं षोडशभिरष्टभिश्च तदंतरे ।। ३.३.१८.३० ।।
एवं पद्मं समुद्धत्य पंचवर्णैर्मनोरमम् ।।
चतुरस्रं ततः कुर्यादंतर्वर्तुलमुत्तमम् ।। ३१ ।।
व्रीहितंडुलराशिं च तन्मध्ये च सकूर्चकम् ।।
कूर्चोपरि सुसंस्थाप्य कलशं वारिपूरितम् ।। ३२ ।।
कलशोपरि विन्यस्य वस्त्रं वर्णसमन्वितम् ।।
तस्योपरिष्टात्सौवर्ण्यौ प्रतिमे शिवयोः शुभे ।।
निधाय पूजयेद्भक्त्या यथाविभवविस्तरम् ।। ३३ ।।
पंचामृतैस्तु संस्नाप्य तथा शुद्धोदकेन च ।।
रुद्रैकादशकं जप्त्वा पंचाक्षरशताष्टकम् ।। ३४ ।।
अभिमंत्र्य पुनः स्थाप्य पीठं मध्ये तथार्चयेत् ।।
स्वयं शुद्धासनासीनो धौतशुक्लांबरः सुधीः ।। ३५ ।।
पीठमामंत्र्य मंत्रेण प्राणायामान्समाचरेत् ।।
संकल्पं प्रवदेत्तत्र शिवाग्रे विहितांजलिः ।। ३६ ।।
यानि पापानि घोराणि जन्मांतरशतेषु मे ।।
तेषां सर्वविनाशाय शिवपूजां समारभे ।। ३७ ।।
सौभाग्यविजयारोग्यधर्मैश्वर्याभिवृद्धये ।।
स्वर्गापवर्गसिद्ध्यर्थं करिष्ये शिवपूजनम् ।। ३८ ।।
इति संकल्पमुच्चार्य यथावत्सुसमाहितः ।।
अंगन्यासं ततः कृत्वा ध्यायेदीशं च पार्वतीम् ।। ३९ ।।
कुंदेंदुधवलाकारं नागाभरणभूषितम् ।।
वरदाभयहस्तं च बिभ्राणं परशुं मृगम् ।। ३.३.१८.४० ।।
सूर्यकोटिप्रतीकाशं जगदानंदकारणम् ।।
जाह्नवीजलसंपर्काद्दीर्घपिंगजटाधरम् ।। ४१ ।।
उरगेंद्रफणोद्भूतमहामुकुटमंडितम् ।।
शीतांशुखंडविलसत्कोटीरांगदभूषणम् ।। ४२ ।।
उन्मीलद्भालनयनं तथा सूर्येंदुलोचनम् ।।
नीलकंठं चतुर्बाहुं गजेंद्राजिनवाससम् ।। ४३ ।।
रत्नसिंहासनारूढं नागाभरणभूषितम् ।।
देवीं च दिव्यवसनां बालसूर्यायुतद्युतिम् ।। ४४ ।।
बालवेषां च तन्वंगीं बालशीतांशुशेखराम् ।।
पाशांकुशवराभीतिं बिभ्रतीं च चतुर्भुजाम् ।। ४५ ।।
प्रसादसुमुखीमंबां लीलारसविहारिणीम् ।।
लसत्कुरबकाशोकपुन्नागनवचंपकैः ।। ४६ ।।
कृतावतंसामुत्फुल्लमल्लिकोत्कलितालकाम् ।।
कांचीकलापपर्यस्तजघनाभोगशालिनीम् ।। ४७ ।।
उदारकिंकिणीश्रेणीनूपुराढ्यपदद्वयाम् ।।
गंडमंडलसंसक्तरत्नकुंडलशोभिताम् ।। ४८ ।।
बिंबाधरानुरक्तांशुलसद्दशन कुड्मलाम् ।।
महार्हरत्नग्रेवेयतारहारविराजिताम् ।।४९।।
नवमाणिक्यरुचिरकंकणांगदमुद्रिकाम् ।।
रक्तांशुकपरीधानां रत्नमाल्यानुलेपनाम् ।। ३.३.१८.५० ।। ।
उद्यत्पीनकुचद्वंद्वनिंदितांभोजकुड्मलाम् ।।
लीलालोलासितापांगीं भक्तानुग्रहदायिनीम् ।। ५१ ।।
एवं ध्यात्वा तु हृत्पद्मे जगतः पितरौ शिवौ ।।
जप्त्वा तदात्मकं मंत्रं तदंते बहिरर्चयेत् ।। ५२ ।।
आवाह्य प्रतिमायुग्मे कल्पयेदासनादिकम् ।।
अर्घ्यं च दद्याच्छिवयोर्मंत्रेणानेन मंत्रवित् ।। ५३ ।।
नमस्ते पार्वतीनाथ त्रैलोक्यवरदर्षभ ।।
त्र्यंबकेश महादेव गृहाणार्घ्यं नमोऽस्तु ते ।। ५४ ।।
नमस्ते देवदेवेशि प्रपन्नभयहारिणि ।।
अंबिके वरदे देवि गृहाणार्घ्यं शिवप्रिये ।। ५५ ।।
इति त्रिवारमुच्चार्य दद्यादर्घ्यं समाहितः ।।
गन्धपुष्पाक्षतान्सम्यग्धूपदीपान्प्रकल्पयेत् ।। ५६ ।।
नैवेद्यं पायसान्नेन घृताक्तं परिकल्पयेत् ।।
जुहुयान्मूलमंत्रेण हविरष्टोत्तरं शतम् ।। ५७ ।।
तत उद्वास्य नैवेद्यं धूपनीराजनादिकम् ।।
कृत्वा निवेद्य तांबूलं नमस्कुर्यात्समाहितः ।। ५८ ।।
अथाभ्यर्च्योपचारेण भोजयेद्विप्रदंपती ।। ५९ ।।
एवं सायंतनीं पूजां कृत्वा विप्रानुमोदितः ।।
भुंजीत वाग्यतो रात्रौ हविष्यं क्षीरभावितम् ।। ३.३.१८.६० ।।
एवं संवत्सरं कुर्याद्व्रतं पक्षद्वये बुधः ।।
ततः संवत्सरे पूर्णे व्रतोद्यापनमाचरेत् ।। ६१ ।।
शतरुद्राभिजप्तेन स्नापयेत्प्रतिमे जलैः ।।
आगमोक्तेन मन्त्रेण संपूज्य गिरिजाशिवौ ।। ६२ ।।
सवस्त्रं ससुवर्ण च कलशं प्रति मान्वितम्।।
दत्त्वाचार्याय महते सदाचाररताय च ।।
ब्राह्मणान्भोजयेद्भक्त्या यथाशक्त्याभिपूज्य च ।। ६३ ।।
दद्याच्च दक्षिणां तेभ्यो गोहिरण्यांबरादिकम् ।।
भुंजीत तदनुज्ञातः सहेष्टजनबंधुभिः ।। ६४ ।।
एवं यः कुरुते भक्त्या व्रतं त्रैलोक्यविश्रुतम् ।।
त्रिःसप्तकुलमुद्धृत्य भुक्त्वा भोगान्यथेप्सि तान् ।। ६५ ।।
इन्द्रादिलोकपालानां स्थानेषु रमते धुवम् ।।
ब्रह्मलोके च रमते विष्णुलोके च शाश्वते ।। ६६ ।।
शिवलोकमथ प्राप्य तत्र कल्पशतं पुनः ।।
भुक्त्वा भोगान्सुविपुलाञ्छिवमेव प्रपद्यते ।। ६७ ।।
महाव्रतमिदं प्रोक्तं त्वमपि श्रद्धया चर ।।
अत्यंतदुर्लभं वापि लप्स्यसे च मनोरथम् ।। ।। ६८ ।।
इत्यादिष्टा मुनींद्रेण सा बाला मुदिता भृशम् ।।
प्रत्यग्रहीत्सुविश्रब्धा तद्वाक्यं सुमनोहरम् ।। ६९ ।।
अथ तस्याः समायाताः पितृमातृ सहोदराः ।।
तं मुनिं सुखमासीनं ददृशुः कृतभोजनम् ।। ३.३.१८.७० ।।
सहसागत्य ते सर्वे नमश्चक्रुर्महात्मने ।।
प्रसीद नः प्रसीदेति गृणतः पर्यपूज यन् ।। ७१ ।।
श्रुत्वा च ते तया साध्व्या पूजितं परमं मुनिम् ।।
अनुग्रहवतं तस्यै श्रुत्वा हर्षं परं ययुः ।। ७२ ।।
ते कृतांजलयः सर्वे तमूचुर्मुनि पुंगवम् ।। ७३ ।।
अद्य धन्या वयं सर्वे तवागमनमात्रतः ।।
पावितं नः कुलं सर्वं गृहं च सफलीकृतम् ।। ७४ ।।
इयं च शारदा नाम कन्या वैधव्यमागता ।।
केनापि कर्मयोगेन दुर्विलंघ्येन भूयसा ।। ७५ ।।
सैषाद्य तव पादाब्जं प्रपन्ना शरणं सती ।।
इमां समुद्धरासह्यात्सुघोराद्दुःख सागरात् ।। ७६ ।।
त्वयापि तावदत्रैव स्थातव्यं नो गृहांतिके ।।
अस्मद्गृहमठेऽप्यस्मिन्स्नानपूजाजपोचिते ।। ७७ ।।
एषा बालापि भगवन्कुर्वंती त्वत्पदार्चनम् ।।
व्रतं त्वत्सन्निधावेव चरिष्यति महामुने ।। ७८ ।।
यावत्समाप्तिमायाति व्रतमस्यास्त्वदंतिके ।।
उषित्वा तावदत्रैव कृतार्थान्कुरु नो गुरो ।। ७९ ।।
एवमभ्यर्थितः सर्वैस्तस्या भ्रातृजनादिभिः ।।
तथेति स मुनिश्रेष्ठस्तत्रोवास मठे शुभे ।। ३.३.१८.८० ।।
सापि तेनोपदिष्टेन मार्गेण गिरिजाशिवौ ।।
अर्चयंती व्रतं सम्यक्चचार विमला सती ।। ८१ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे उमामहेश्वरव्रताचरणं नामाष्टादशोऽध्यायः ।। १८ ।।