स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/ब्रह्मोत्तर खण्डः/अध्यायः १५

विकिस्रोतः तः


।। सूत उवाच ।। ।।
ऋषभस्यानुभावोयं वर्णितः शिवयोगिनः ।।
अथान्यस्यापि वक्ष्यामि प्रभावं शिवयोगिनः ।। १ ।।
भस्मनश्चापि माहात्म्यं वर्णयामि समासतः ।।
कृतकृत्या भविष्यंति यच्छुत्वा पापिनो जनाः ।। २ ।।
अस्त्येको वामदेवाख्यः शिवयोगी महा तपाः ।।
निर्द्वंद्वो निर्गुणः शांतो निःसंगः समदर्शनः ।। ३ ।।
आत्मारामो जितक्रोधो गृहदारविवर्जितः ।।
अतर्कितगतिर्मौनी संतुष्टो निष्प रिग्रहः ।। ४ ।।
भस्मोद्धूलितसर्वांगो जटामंडलमंडितः ।।
वल्कलाजिनसंवीतो भिक्षामात्रपरिग्रहः ।। ५ ।।
स एकदा चरंल्लोके सर्वानुग्रहतत्परः ।।
क्रौंचारण्यं महाघोरं प्रविवेश यदृच्छया ।। ६ ।।
तस्मिन्निर्मनुजेऽरण्ये तिष्ठत्येकोऽतिभीषणः ।।
क्षुत्तृषाकुलितो नित्यं यः कश्चिद्ब्रह्मराक्षसः ।। ७ ।।
तं प्रविष्टं शिवात्मानं स दृष्ट्वा ब्रह्मराक्षसः ।।
अभिदुद्राव वेगेन जग्धंु क्षुत्परिपीडितः ।। ८ ।।
व्यात्ताननं महाकायं भीमदंष्ट्रं भयानकम् ।।
तमायांतमभिप्रेक्ष्य योगीशो न चचाल सः ।। ९ ।।
अथाभिद्रुत्य तरसा स घोरो वनगोचरः ।।
दोर्भ्यां निष्पीड्य जग्राह निष्कंपं शिवयोगिनम्।।3.3.15.१०।।
तदंगस्पर्शनादेव सद्यो विध्वस्तकिल्बिषः ।।
स ब्रह्मराक्षसो घोरो विषण्णः स्मृतिमाययौ ।। ११ ।।
यथा चिंतामणिं स्पृष्ट्वा लोहं कांचनतां व्रजेत् ।।
यथा जंबूनदीं प्राप्य मृत्तिका स्वर्णतां व्रजेत् ।। १२ ।।
यथा मानसमभ्येत्य वायसा यांति हंसताम् ।।
यथामृतं सकृत्पीत्वा नरो देवत्वमाप्नुयात् ।। ।। १३ ।।
तथैव हि महात्मानो दर्शनस्पर्शनादिभिः ।।
सद्यः पुनंत्यघोपेतान्सत्संगो दुर्लभो ह्यतः ।। १४ ।।
यः पूर्वं क्षुत्पिपासार्तो घोरात्मा विपिने चरः ।।
स सद्यस्तृप्तिमायातः पूर्णानंदो बभूव ह ।। १५ ।।
तद्गात्रलग्नसितभस्मकणानुविद्धः सद्यो विधूतघनपापतमःस्वभावः ।।
संप्राप्तपूर्वभव संस्मृतिरुग्रकार्यस्तत्पादपद्मयुगले प्रणतो बभाषे ।। १६ ।।
।। राक्षस उवाच ।। ।।
प्रसीद मे महायोगिन्प्रसीद करुणानिधे ।।
प्रसीद भवतप्तानामानंदामृवारिधे ।। १७ ।।
क्वाहं पापमतिर्घोरः सर्वप्राणिभयंकरः ।।
क्व ते महानुभावस्य दर्शनं करुणात्मनः ।। १८ ।।
उद्धरोद्धर मां घोरे पतितं दुःखसागरे ।।
तव सन्निधिमात्रेण महानंदोऽभिवर्धते ।। १९ ।।
।। वामदेव उवाच ।। ।।
कस्त्वं वनेचरो घोरो राक्षसोऽत्र किमास्थितः ।।
कथमेतां महाघोरां कष्टां गतिमवाप्तवान् ।। 3.3.15.२० ।।
।। राक्षस उवाच ।। ।।
राक्षसोऽहमितः पूर्वं पंचविंशतिमे भवे ।।
गोप्ता यवनराष्ट्रस्य दुर्जयो नाम वीर्यवान् ।। २१ ।।
सोऽहं दुरात्मा पापीयान्स्वैरचारी मदोत्कटः ।।
दंडधारी दुराचारः प्रचंडो निर्घृणः खलः ।। २२ ।।
युवा बहुकलत्रोऽपि कामासक्तोऽजितेंद्रियः ।।
इमां पापीयसीं चेष्टां पुनरेकां गतोऽस्म्यहम् ।। २३ ।।
प्रत्यहं नूतनामन्या नारीं भोक्तुमनाः सदा ।।
आहृताः सर्वदेशेभ्यो नार्यो भृत्यैर्मदाज्ञया ।। २४ ।।
भुक्त्वाभुक्त्वा परित्यक्तामेकामेकां दिनेदिने ।।
अन्तर्गृहेषु संस्थाप्य पुनरन्याः स्त्रियो धृताः ।। २५ ।।
एवं स्वराष्ट्रात्परराष्ट्रतश्च देशाकरग्रामपुरव्रजेभ्यः ।।
आहृत्य नार्यो रमिता दिनेदिने भुक्वा पुनः कापि न भुज्यते मया ।। २६ ।।
अथान्यैश्च न भुज्यंते मया भुक्तास्तथा स्त्रियः ।।
अन्तर्गृहेषु निहिताः शोचंते च दिवानिशम् ।। २७ ।।
ब्रह्मविट्क्षत्रशूद्राणां यदा नार्यो मया हृताः ।।
मम राज्ये स्थिता विप्राः सह दारैः प्रदुद्रुवुः।। २८ ।।
सभर्तृकाश्च कन्याश्च विधवाश्च रजस्वलाः ।।
आहृत्य नार्यो रमिता मया कामहतात्मना ।।२९।।
त्रिशतं द्विजनारीणां राजस्त्रीणां चतुःशतम् ।।
षट्शतं वैश्यनारीणां सहस्रं शूद्रयोषिताम् ।। 3.3.15.३० ।।
शतं चांडालनद्गीर्णा पुलिंदीनां सहस्रकम् ।।
शैलूषीणां पंचशतं रजकीनां चतुःशतम्।।३१।।
असंख्या वारमुख्याश्च मया भुक्ता दुरात्मना।।
तथापि मयि कामस्य न तृप्तिः समजायत ।। ३२ ।।
एवं दुर्विषयासक्तं मत्तं पानरतं सदा ।।
यौवनेपि महारोगा विविशुर्यक्ष्मकादयः ।। ३३ ।।
रोगार्दितोऽनपत्यश्च शत्रुभिश्चापि पीडितः ।।
त्यक्तोमात्यैश्च भृत्यैश्च मृतोऽहं स्वेन कर्मणा ।। ३४ ।।
आयुर्विनश्यत्ययशो विवर्धते भाग्यं क्षयं यात्यतिदुर्गतिं व्रजेत् ।।
स्वर्गाच्च्यवंते पितरः पुरातना धर्मव्यपेतस्य नरस्य निश्चितम् ।। ३५ ।।
अथाहं किंकरैर्याम्यैर्नीतो वैवस्वतालयम् ।।
ततोऽहं नरके घोरे तत्कुण्डे विनिपातितः ।। ३६ ।।
तत्राहं नरके घोरे वर्षाणामयुतत्रयम् ।।
रेतः पिबन्पीड्यमानो न्यवसं यमकिंकरैः ।। ३७ ।।
ततः पापावशेषेण पिशाचो निर्जने वने ।।
सहस्रशिश्नः संजातो नित्यं क्षुत्तृषयाकुलः ।। ३८ ।।
पैशाचीं गतिमाश्रित्य नीतं दिव्यं शरच्छतम् ।।
द्वितीयेहं भवे जातो व्याघ्रः प्राणिभयंकरः ।। ३९ ।।
तृतीयेऽजगरो घोरश्चतुर्थेऽहं भवे वृकः ।।
पंचमे विड्वराहश्च षष्ठेऽहं कृकलासकः ।। 3.3.15.४० ।।
सप्तमेऽहं सारमेयः सृगालश्चाष्टमे भवे ।।
नवमे गवयो भीमो मृगोऽहं दशमे भवे ।। ४१ ।।
एकादशे मर्कटश्च गृध्रोऽहं द्वादशे भवे ।।
त्रयोदशेऽहं नकुलो वायसश्च चतु र्दशे ।। ४२ ।।
अच्छभल्लः पंचदशे षोडशे वनकुक्कुटः।।
गर्दभोऽहं सप्तदशे मार्जारोष्टादशे भवे ।।४३।।
एकोनविंशे मण्डूकः कूर्मो विंशतिमे भवे ।।
एकविंशे भवे मत्स्यो द्वाविंशे मूषकोऽभवम् ।। ४४ ।।
उलूकोहं त्रयोविंशे चतुर्विशे वनद्विपः ।।
पंचविंशे भवे चास्मिञ्जातोहं ब्रह्मराक्षसः ।। ४५ ।।
क्षुत्परीतो निराहारो वसाम्यत्र महावने ।।
इदानीमागतं दृष्ट्वा भवंतं जग्धुमुत्सुकः ।।
त्वद्देहस्पर्शमात्रेण जाता पूर्वभवस्मृतिः ।। ४६ ।।
गतजन्म सहस्राणि स्मराम्यद्य त्वदंतिके ।।
निर्वेदश्च परो जातः प्रसन्नं हृदयं च मे ।। ४७ ।।
ईदृशोऽयं प्रभावस्ते कथं लब्धो महामते ।।
तपसा वापि तीव्रेण किमु तीर्थनिषेवणात् ।। ४८ ।।
योगेन देवशक्त्या वा मंत्रैर्वानंतशक्तिभिः ।।
तत्त्वतो ब्रूहि भगवंस्त्वामहं शरणं गतः ।। ४९ ।।
।। वामदेव उवाच ।। ।।
एष मद्गात्रलग्नस्य प्रभावो भस्मनो महान् ।।
यत्संपर्कात्तमोवृत्तेस्तवेयं मतिरुत्तमा ।। 3.3.15.५० ।।
को वेद भस्मसामर्थ्यं महादेवा दृते परः ।।
दुर्विभाव्यं यथा शंभोर्माहात्म्यं भस्मनस्तथा ।। ५१ ।।
पुरा भवादृशः कश्चिद्ब्राह्मणो धर्मवर्जितः ।।
द्राविडेषु स्थितो मूढः कर्मणा शूद्रतां गतः ।। ५२ ।।
चौर्यवृत्तिर्नैष्कृतिको वृषलीरतिलालसः।।
कदाचिज्जारतां प्राप्तः शूद्रेण निहतो निशि ।। ५३ ।।
तच्छवस्य बहिर्ग्रामा त्क्षिप्तस्य प्रेतकर्मणः ।।
चचार सारमेयोंऽगे भस्मपादो यदृच्छया ।। ५४ ।।
अथ तं नरके घोरे पतितं शिवकिंकराः।।
निन्युर्विमानमारोप्य प्रसह्य यमकिंकरान् ।। ५५ ।।
शिवदूतान्समभ्येत्य यमोपि परिपृष्टवान् ।।
महापातककर्त्तारं कथमेनं निनीषथ ।। ५६ ।।
अथोचुः शिवदूतास्ते पश्यास्य शवविग्रहम् ।।
वक्षोललाटदोर्मूलान्यंकितानि सुभस्मना ।। ५७ ।।
अत एनं समानेतुमागताः शिवशासनात् ।।
नास्मान्निषेद्धुं शक्तोसि मास्त्वत्र तव संशयः ।। ५८ ।।
इत्याभाष्य यमं शंभोर्दूतास्तं ब्राह्मणं ततः ।।
पश्यतां सर्वलोकानां निन्युर्लोकमनामयम् ।। ५९ ।।
तस्मादशेषपापानां सद्यः संशोधनं परम् ।।
शंभोर्विभूषणं भस्म सततं ध्रियते मया ।। 3.3.15.६० ।।
इत्थं निशम्य माहात्म्यं भस्मनो ब्रह्मराक्षसः ।।
विस्तरेण पुनः श्रोतु मौत्कंठ्यादित्यभाषत ।। ६१ ।।
साधुसाधु महायोगिन्धन्योस्मि तव दर्शनात् ।।
मां विमोचय धर्मात्मन्घोरादस्मात्कुजन्मनः ।। ६२ ।।
किंचिदस्तीह मे भाति मया पुण्यं पुराकृतम् ।।
अतोहं त्वत्प्रसादेन मुक्तोस्म्यद्य द्विजोत्तम ।। ६३ ।।
एकस्मै शिवभक्ताय तस्मिन्पार्थिवजन्मनि ।।
भूमिर्वृत्तिकरी दत्ता सस्यारामान्विता मया ।। ९९ ।।
यमेनापि तदैवोक्तं पंचविंशतिमे भवे ।।
कस्यचिद्योगिनः संगान्मोक्ष्यसे संसृतेरिति ।। ६५ ।।
तदद्य फलितं पुण्यं यत्किंचित्प्राग्भवार्जितम् ।।
अतो निर्मनुजारण्ये संप्राप्तस्तव संगमः ।। ६६ ।।
अतो मां घोरपाप्मानं संसरंतं कुजन्मनि ।।
समुद्धर कृपासिन्धो दत्त्वा भस्म समंत्रकम् ।। ६७ ।।
कथं धार्यमिदं भस्म को मंत्रः को विधिः शुभः ।।
कः कालः कश्च वा देशः सर्वं कथय मे गुरो ।। ६८ ।।
भवादृशा महात्मानः सदा लोकहिते रताः ।।
नात्मनो हितमिच्छंति कल्पवृक्षसधर्मिणः ।। ६९ ।।
।। सूत उवाच ।। ।।
इत्युक्तस्तेन योगीशो घोरेण वनचारिणा ।।
भूयोपि भस्ममाहात्म्यं वर्णयामास तत्त्ववित् ।। 3.3.15.७० ।। ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मोत्तरखण्डे भस्ममाहात्म्यकथनं नाम पंचदशोऽध्यायः ।। १५ ।।