स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ३९

विकिस्रोतः तः

।। ब्रह्मोवाच ।। ।।
शृणु पुत्र प्रवक्ष्यामि रहस्यं परमं मतम् ।।
एते ब्रह्मविदः प्रोक्ताश्चातुर्विद्या महा द्विजाः ।। १ ।।
स्वाध्यायाश्च वषट्काराः स्वधाकाराश्च नित्यशः ।।
रामाज्ञापालकाश्चैव हनुमद्भक्तितत्पराः ।। २ ।।
एकदा तु ततो देवा ब्रह्माणं समुपागताः ।।
ब्राह्मणान्द्रष्टुकामास्ते ब्रह्मविष्णुपुरोगमाः ।। ३ ।।
तान्देवानागतान्दृष्ट्वा स्वस्थानाच्चलितास्तु ते ।।
अर्घपाद्यं पुरस्कृत्य मधुपर्कं तथैव च ।। ४ ।।
पूजयित्वा ततो विप्रा देवान्ब्रह्मपुरोगमान्।।
ब्रह्मात्र उपविष्टास्ते वेदानुच्चारयन्ति हि ।। ५ ।।
संहितां च पदं चैव क्रमं घनं तथैव च ।।
उच्चैः स्वरेण कुर्वीत ऋचामृग्वेदसंहिताम् ।। ६ ।।
सामगाश्च प्रकुर्वंति स्तोत्राणि विविधानि च ।।
शास्त्राणि च तथा याज्यापुरोनुवाक्या स्तथा ।। ७ ।।
चतुरक्षरं परं चैव चतुरक्षरमेव च ।।
द्व्यक्षरं च तथा पंचाक्षरं द्वयक्षरमेव च ।।
एतद्यज्ञस्वरूपं च यो जपेज्ज्ञानपूर्वकम् ।।८।।
अंते ब्रह्म पदप्राप्तिः सत्यंसत्यं वदाम्यहम् ।।
एकाग्रमानसाः सर्वे वेदपाठरता द्विजाः ।। ९ ।।
तेषामंगणदेशेषु कण्डूयन्ते कचान्मृगाः ।।
ब्राह्मणा वेदमातां च जपंति विधिपूर्वकम्।।3.2.39.१०।।
हस्ते धृतांश्च तैर्दर्भान्भक्षंते मृगपोतकाः।।
निर्वैरं तं तदा दृष्ट्वा आश्रमं गृहमेधिनाम् ।।११।।
तुतुषुः परमं देवा ऊचुस्ते च परस्परम्।।
त्रेतायुगमिदानीं च सर्वे धर्मपरायणाः।।१२।।
कलिर्दुष्टस्तथा प्रोक्तः किं करिष्यति पापकः।।
चातुर्विद्यान्समाहूय ऊचुस्ते त्रय एव च।।१३।।
वृत्त्यर्थं भवतां चैव त्रैविद्यानां तथैव च ।।
विभागं वः प्रदास्यामो यथावत्प्रतिपाल्यताम्।।१४।।
ये वणिजः पुरा प्रोक्ताः षट्त्रिंशच्च सहस्रकाः ।।
त्रिसहस्रास्तु त्रैविद्या दशपंचसहस्रकाः ।। १५ ।।
चातुर्विद्यास्तथा प्रोक्ता अन्योन्यं वृत्तिमाश्रिताः ।।
सत्रिभागास्तु त्रैविद्याश्चतुर्भागास्तु चात्रिणः ।।१६।।
वणिजां गृहमागत्य पौरोहित्यस्य नित्यशः ।।
भागं विभज्य संप्रापुः काजेशेन विनिर्मिताः ।। १७ ।।
परस्परं न विवाहश्चातुर्विद्यत्रिविद्ययोः ।।
चातुर्विद्या मया प्रोक्तास्त्रिविद्यास्तु तथैव च ।। १८ ।।
त्रैविभागेन त्रैविद्याश्चतुर्भागेन चात्रिणः ।।
एवं ज्ञातिविभागस्तु काजेशेन विनिर्मितः ।। ।। १९ ।।
कृतकृत्यास्तु ते विप्राः प्रणेमुस्तान्सुरोत्तमान् ।।
वृत्तिं दत्त्वा ततो देवाः स्वस्थानं च प्रतस्थिरे ।। 3.2.39.२० ।।
पंचपंचाशद्ग्रामाणां ते द्विजाश्च निवासिनः ।।
चतुर्विद्यास्तु ते प्रोक्तास्तदादि तु त्रिविद्यकाः ।। २१ ।।
चातुर्विद्यस्य गोत्राणि दशपंच तथैव च ।।
भारद्वाजस्तथा वत्सः कौशिकः ८ कुश एव च ।। २२ ।।
शांडिल्यः ५ कश्यपश्चैव गौतमश्छादनस्तथा ८ ।।
जातूकर्ण्यस्तथा कुंतो वशिष्ठो ११ धारणस्तथा ।। २३ ।।
आत्रेयो मांडिलश्चैव १४ लौगाक्षश्च १५ ततः परम् ।।
स्वस्थानानां च नामानि प्रवक्ष्याम्यनुपूर्वशः ।। २४ ।।
सीतापूरं च श्रीक्षेत्रं २ मगोडी च ३ तथा स्मृता ।।
ज्येठलोजस्तथा चैव शेरथा च ततः परम् ।। २५ ।।
छेदे ताली वनोडी च गोव्यंदली तथैव च ।।
कंटाचोषली चैव कोहेचं चंदनस्तथा ।।२६।।
थलग्रामश्च सोहं च हाथंजं कपडवाणकम् ।।
व्रजन्होरी च वनोडी च फीणां वगोलं दृणस्तथा (?)।। ।।२७।।
थलजा चारणं सिद्धा भालजाश्च ततः परम् ।।
महोवी आईया मलीआ गोधरी आमतः परम् ।। २८ ।।
वाठसुहाली तथा चैव माणजा सानदीयास्तथा ।।
आनन्दीया पाटडीअ टीकोलीया ततः परम् ।। २९ ।।
गंभी धणीआ मात्रा च नातमोरास्तथैव च ।।
वलोला रांत्यजाश्चैव रूपोला बोधणीच वै ।। 3.2.39.३० ।।
छत्रोटा अलु एवा च वासतडीआमतः परम् ।।
जाषासणा गोतीया च चरणीया दुधीयास्तथा ।। ३१ ।।
हालोला वैहोला च असाला नालाडास्तथा ।।
देहोलो सौहासीया च संहालीयास्तथैव च ।। ३२ ।।
स्वस्थानं पंचपत्ताशद्ग्रामा एते ह्यनुक्रमात् ।।
दत्ता रामेण विधिवत्कृत्वा विप्रेभ्य एव च ।। ३३ ।।
अतः परं प्रवक्ष्यामि स्वस्थानस्य च गोत्रजान्।।
तथा हि प्रवरांश्चैव यथावद्विधिपूर्वकम् ।। ३४ ।।
ज्ञात्वा तु गोत्रदेवीं च तथा प्रवरमेव च ।।
स्वस्थानं जायते चैव द्विजाः स्वस्थानवासिनः ।। ३५ ।।
।। नारद उवाच ।। ।।
कथं च जायते गोत्रं कथं तु ज्ञायते कुलम् ।।
कथं वा ज्ञायते देवी तद्वदस्व यथार्थतः ।। ३६ ।।
।। ब्रह्मोवाच ।। ।।
सीतापुरं तु प्रथमं प्रवरद्वयमेव च ।।
कुशवत्सौ तथा चात्र मया ते परिकीर्त्तितौ ।। ३७ ।।
 १ श्रीक्षेत्रे द्वितीयं चैव गोत्राणां त्रयमेव च ।।
छांदनसस्तथा वत्सस्तृतीयं कुशमेव च ।। ३८ ।।
तृतीये मुद्गलं चैव कुशभारद्वाजमेव च ३।।
शोहोली च चतुर्थं वै कुशप्रवरमेव च।। ३९।।
ज्येष्ठला पंचमश्चैव वत्सकुशौ प्रकीर्त्तितौ ५।।
श्रेयस्थानं हि षष्ठं वै भारद्वाजः कुशस्तथा।।3.2.39.४०।।
दंताली सप्तमं चैव भारद्वाजः कुशस्तथा १।।
वटस्थानमष्टमं च निबोध सुतसत्तम।।४१।।
तत्र गोत्रं कुशं कुत्सं भारद्वाजं तथैव च ।।
राज्ञः पुरं नवमं च भारद्वाजप्रवरमेव च ९ ।। ४२ ।।
कृष्णवाटं दशमं चैव कुशप्रवरमेव च ।।
दहलोडमेकादशं वत्सप्रवरमेव हि ।। ४३ ।।
चेखलीद्वादशं पौककुशप्रवरमेव च ।। ४४ ।।
चांचोदखे १२ देहोलोडी आत्रयश्च वत्सकुत्सकश्चैव ।।
भारद्वाजीकोणाया च भारद्वाजगोलंदृणाशकुस्तथा ।। ४५ ।।
थलत्यजाद्वये चैव कुशधारणमेव च ।।
नारणसिद्धा च स्वस्थानं कुत्सं गोत्रं प्रकीर्तितम् ।। ४६ ।।
भालजां कुत्सवत्सौ च मोहोवी आकुशस्तथा ।।
ईयाश्लीआ शांडिलश्च गोधरीपात्रमेव च ।। ४७ ।।
आनंदीया द्वे चैव भारद्वाजशांडिलश्चैव पाटडीआ कुशमेव च ।। ४८ ।।
वांसडीआश्चैव जास्वा कौत्समणा वत्सआत्रेयौ गीता आकुशगौतमौ ।। ।। ४९ ।।
चरणीआ भारद्वाजः दुधीआधारणसा हि अहो सोन्नामांडिल्यस्तथा ।। 3.2.39.५० ।।
वेलोला हुराश्चैवा असाला कुशश्चैव धारणा च द्वितीय कम् ।। ५१ ।।
नालोला वत्सधारणीया च देलोला कुत्समेव च ।।
सोहासीया भारद्वाजकुशवत्समेव च ।। ५२ ।।
सुहालीआ वत्सं वै प्रोक्तं गोत्राणि यथाक्रमम् ।।
मया प्रोक्तानि चैवात्र स्वस्थानानि यथाक्रमम्।। ५३ ।।
शीतवाडिया ये प्रोक्ताः कुशो वत्सस्तथैव च ।।
विश्वामित्रो देवरातस्तृतीयो दलमेव च ।। ५४ ।।
भार्गवच्यावनाप्नवानौर्वजमदग्निरेव हि ।।
वचार्द्दशेषाबुटला गोत्रदेव्यः प्रकीर्तिताः ।। ५५ ।।
इति प्रथमं गोत्रम् ।। १ ।।
श्रीक्षेत्रं द्वितीयं प्रोक्तं गोत्रद्वितयमेव च ।।
छांदनसस्तथा वत्सं देवी द्वितयमेव च ।। ५६ ।।
आंगिरसांबरीषश्च यौवनाश्वस्तथैव च ।।
भृगुच्यवनआप्नवानौ र्वजमदग्निमेव च ।। ५७ ।।
देवी भट्टारिका प्रोक्ता द्वितीया शेपला तथा ।।
एतद्वंशोद्भवा ये च शृणु तान्मुनिसत्तम ।। ५८ ।।
सक्रोधनाः सदाचाराः श्रौतस्मार्तक्रियापराः ।।
पंचयज्ञरता नित्यं संबंधसंमाश्रिताः ।।
क्षतज्ञाः क्रतुजाश्चैव ते सर्वे नृपसत्तमाः ।। ५९ ।।
इति द्वितीयगोत्रम् ।। २ ।।
तृतीयं मगोडोआ वै गोत्रद्वितयमेव च ।।
भारद्वाजस्तथा कुत्सं देवी द्वितयमेव च ।। 3.2.39.६० ।।
आंगिरसबार्हस्पत्यभारद्वाजस्तथैव च ।।
विश्वामित्रदेव रातौप्रवरत्रयमेव च ।।६१।।
शेषला बुधला प्रोक्ताधारशांतिस्तथैव च ।।
अस्मिन्ग्रामे च ये जाता ब्राह्मणाः सत्यवादिनः ।। ६२ ।।
द्विजपूजाक्रिया युक्ता नानायज्ञक्रियापराः ।।
अस्मिन्गोत्रे समुत्पन्ना द्विजाः सर्वे मुनीश्वराः ।। ६३ ।।
इति तृतीयगोत्रम् ।। ३ ।।
चतुर्थं शीहोलियाग्रामं गोत्रद्वित यमेव च।।
विश्वामित्रदेवराततृतीयौदलमेव च ।।६४।।
देवी चचाई वै तेषां गोत्रदेवी प्रकीर्तिता।।
अस्मिन्गोत्रे तुये जाता दुर्बला दीनमा नसाः।।६५।।
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम।।
सर्व्वविद्याप्रवीणाश्च ब्राह्मणा ब्रह्मसत्तम।।६६।।
इति चतुर्थं स्थानम्।।४।।
ज्येष्ठलोजा पंचमं च स्वस्थानं प्रतिकीर्तितम्।।
वत्सशीया कुत्सशीया प्रवरद्वितयं स्मृतम्।।६७।।
आवरिवृवाप्रः यौवनाश्वभृगुच्यवनआप्नोर्वजमदग्निस्तथैव हि ।।६८।।
चचाई वत्सगोत्रस्य शांता च कुत्सगोत्रजा ।।
एतैस्त्रिभिः पंचभिश्च द्विजा ब्रह्मस्वरूपिणः ।।६९।।
शांता दांताः सुशीलाश्च धन पुत्रैश्च संयुताः ।।
वेदाध्ययनहीनाश्च कुशलाः सर्वकर्मसु।।3.2.39.७०।।
सुरूपाश्च सदाचाराः सर्वधर्मेषु निष्ठिताः ।।
दानधर्म्मरताः सर्वे अत्रजा जलदा द्विजाः ।।७१।।
इति पंचमं स्थानम्।।५।।
शेरथाग्रामेषु वै जाताः प्रवरद्वयसंयुताः ।।
कुशभारद्वाजाश्चैव देवीद्वयं तथैव च ।।७२।।
विश्वामित्रो देवरातस्तृतीयौ दल एव च ।।
आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च।।७३।।
कमला च महालक्ष्मीर्द्वितीया यक्षिणी तथा।।
अस्मिन्गोत्रे च ये जाताः श्रौतस्मार्त्तरता बुधाः।।७४।।
वेदाध्ययनशीलाश्च तापसाश्चारिमर्द्दनाः।।
रोषिणो लोभिनो दुष्टा यजने याजने रताः।।
ब्रह्मक्रियापराः सर्वे ब्राह्मणास्ते मयोदिताः।।
इति षष्ठं स्थानम्।।६।।
दंतालीया भारद्वाजकुत्सशायास्तथैव च।।
आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च।।७६।।
देवी च यक्षिणी प्रोक्ता द्वितीया कर्मला तथा ।।
अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ।।७७।।
वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः ।।
ब्रह्मभोज्यपराः सर्वे सर्वे धर्मपरायणाः ।। ।। ७८ ।।
इति सप्तमं स्थानम्।।७।।
वडोद्रीयान्वये जाताश्चत्वारः प्रवराः स्मृताः ।।
कुशः कुत्सश्च वत्सश्च भारद्वाजस्तथैव च ।।७९।।
तत्प्रवराण्यहं वक्ष्ये तथा गोत्राण्यनुक्रमात्।।
विश्वामित्रो देवरातस्तृतीयौदल एव च ।। 3.2.39.८० ।।
आंगिरसांबरीषश्च यौवनाश्वस्तृतीयकः ।।
भार्गवश्च्यावनाप्नवानौर्वजमदग्निस्तथैव च।।८१।।
आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च।।
कर्मला क्षेमला चैव धारभट्टारिका तथा।।८२।।
चतुर्थी क्षेमला प्रोक्ता गोत्रमाता अनुक्रमात्।।
अस्मिन्गोत्रे तु ये जाताः पंचयज्ञरताः सदा ।। ८३ ।।
लोभिनः क्रोधिनश्चैव प्रजायंते बहुप्रजाः ।।
स्नानदानादि निरताः सदा विनिर्जितेंद्रियाः ।। ८४ ।।
वापीकूपतडागानां कर्तारश्च सहस्रशः ।।
व्रतशीला गुणज्ञाश्च मूर्खा वेदविवर्जिताः ।। ८५ ।।
इत्यष्टमं स्थानम् ।। ८ ।।
गोदणीयाभिधे ग्रामे गोत्रौ द्वौ तत्र संस्थितौ ।।
वत्सगोत्रं प्रथमकं भारद्वाजं द्वितीयकम् ।। ८६ ।।
भृगुच्यवनाप्नवानौर्वपुरोध समेव च ।।
शीहरी प्रथमा ज्ञेया द्वितीया यक्षिणी तथा ।। ८७ ।।
अस्मिन्गोत्रोद्भवा विप्रा धनधान्यसमन्विताः ।।
सामर्षा लौल्यहीनाश्च द्वेषिणः कुटिलास्तथा ।। ८८ ।।
हिंसिनो धनलुब्धाश्च मया प्रोक्तास्तु भूपते ।। ८९ ।।
इति नवमं स्थानम् ।। ९ ।।
कण्टवाडीआ ग्रामे विप्राः कुशगोत्र
 शुक्लशुश्च समुद्भ`वाः ।।
प्रवरं तस्य वक्ष्यामि शृणु त्वं च नृपोत्तम ।। 3.2.39.९० ।।
विश्वमित्रो देवरात उदलश्च त्रयः स्मृताः ।।
चचाई देवी सा प्रोक्ता शृणु त्वं नृप सत्तम ।। ९१ ।।
यजंते क्रतुभिस्तत्र हृष्टचित्तैकमानसाः ।।
सर्वविद्यासु कुशला ब्राह्मणाः सत्यवादिनः ।। ९२ ।।
इति दशमं स्थानम् ।। १० ।।
वेखलोया मया प्रोक्ता कुत्सवंशे समुद्भवाः ।।
प्रवरत्रयसंयुक्ताः शृणुत्वं च नृपोत्तम ।। ९३ ।।
विश्वामित्रो देवराजौदलश्चेति त्रयः स्मृताः ।।
चचाई देवी तेषां वै कुलरक्षाकरी स्मृता ।। ९४ ।।
ब्राह्मणाश्च महात्मानः सत्त्ववंतो गुणान्विताः ।।
तपस्वियोगिनश्चैव वेदवेदांगपारगाः ।। ९५ ।।
साधवश्च सदाचारा विष्णुभक्तिपरायणाः ।।
स्नानसंध्यापरा नित्यं ब्रह्मभोज्यपरायणाः ।। ९६ ।।
अस्मिन्वंशे मया प्रोक्ताः शृणुत्वं च अतः परम् ।। ९७ ।।
इत्येकादशस्थानम्।। ११ ।।
देहलोडीआ ये प्रोक्ताः कुत्सप्रवरसंयुताः ।।
आंगिरस आंबरीषो युवनाश्वस्तृतीयकः ।। ९८ ।।
गोत्रदेवी मया प्रोक्ता श्रीशेषदुर्बलेति च ।।
कुत्सवंशे च ये जाताः सद्वृत्ताः सत्यभाषिणः ।। ९९ ।।
वेदाध्ययनशीलाश्च परच्छिद्रैकदर्शिनः ।।
सामर्षा लौल्यतो हीना द्वेषिणः कुटिलास्तथा ।। 3.2.39.१०० ।।
हिंसिनो धनलुब्धाश्च ये च कुत्ससमुद्भवाः ।। १ ।।
इति द्वादशं स्थानम् ।। १२ ।।
कोहे च ब्राह्मणाः प्रोक्ता गोत्रत्रितयसंयुताः ।।
भारद्वाजस्तथा वत्सस्तृतीयः कुश एव च ।। २ ।।
प्रवराण्यहं तथा वक्ष्ये यथा गोत्रक्रमेण हि ।।
भार्गवच्यवनाप्नवानौर्वजमदग्निस्तथैव च ।। ३ ।।
कुशप्रवरं तृतीयं तु प्रवरत्रयमेव च ।।
विश्वामित्रो देवरातस्तृतीयौदलमेव च ।। ४ ।।
यक्षिणी प्रथमा प्रोक्ता द्वितीया शीहुरी तथा ।।
तृतीया चचाई प्रोक्ता यथानुक्रमगोत्रजा ।। ५ ।।
अस्मिन्गोत्रे भवा विप्राः श्रौतस्मार्त्तरता बुधाः ।।
वेदाध्ययनशीलाश्च तापसाश्चारिमर्द्दनाः ।। ६ ।।
रोषिणो लोभिनो दुष्टा यजने याजने रताः ।।
ब्रह्मकर्मपराः सर्वे मया प्रोक्ता द्विजोत्तमाः ।। ।। ७ ।।
इति त्रयोदशं स्थानम्।।१३।।
चांदणखेडे ये जाता भारद्वाजसमुद्भवाः।।
आंगिरसो बार्हस्पत्यस्तृतीयो भारद्वाजस्तथा ।।८।।
यक्षिणी चास्य वै देवी प्रोक्ता व्यासेन धीमता ।।
भारद्वाजास्तु ये जाता द्विजा ब्रह्मस्वरूपिणः ।। ९ ।।
शांता दांता सुशीलाश्च धनपुत्रसमन्विताः ।।
धर्मारण्ये द्विजाः श्रेष्ठाः क्रतुकर्मणि कोविदाः ।।3.2.39.११०।।
गुरुभक्तिरताः सर्वे भासयंति स्वकं कुलम् ।।११।।
इति चतुर्द्दशस्थानम् ।।१४।।
थलग्रामे च ये जाता भारद्वाजसमुद्भवाः ।।
आंगिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ।। १२ ।।
अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ।।
वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः ।। १३ ।।
ब्रह्मभोज्यपराः सर्वे सर्वे धर्मपरायणाः ।।
गोत्रदेवी मया ख्याता यक्षिणी नाम रक्षिणी ।। १४ ।।
इति पंचदश स्थानम्।।१५।।
मोऊत्रीयाश्च ये जाता द्वौ गोत्रौ तत्र कीर्तितौ ।।
भारद्वाजः कश्यपश्च देवीद्वितयमेव च ।। १५ ।।
चामुण्डा यक्षिणी चैव देवी चात्र प्रकीर्त्तिता ।।
कश्यपाऽवत्सारश्चैव नैधुवश्च तृतीयकः ।। १६ ।।
आंगिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ।।
प्रियवाक्या महादक्षा गुरु भक्ति रताः सदा ।। १७ ।।
सदा प्रतिष्ठावंतश्च सर्वभूतहिते रताः ।।
यजंति ते महायज्ञान्काश्यपा ये द्विजातयः ।। १८ ।।
सर्वेषां याजनकरा याज्ञिकाः परमाः स्मृताः ।। १९ ।।
इति षोडशं स्थानम् ।। १६ ।।
हाथीजणे च ये जाता वत्सा भारद्वाजास्तथा ।।
ज्ञानजा यक्षिणी चैव गोत्रदेव्यौ प्रकी र्तिते ।। 3.2.39.१२० ।।
अस्मिन्गोत्रे च ये जाताः पंचयज्ञरताः सदा ।।
लोभिनः क्रोधिनश्चैव प्रजावंतो बहुश्रुताः ।। २१ ।।
स्नानदानादिनिरता विष्णुभक्तिपरायणाः ।।
व्रतशीला गुणज्ञानमूर्खा वेदविवर्जिताः ।। २२ ।।
इति सप्तदशं स्थानम् ।। १७ ।।
कपड्वाणजा ब्राह्मणास्तु भारद्वाजा कुशास्तथा ।।
देवी च यक्षिणी प्रोक्ता द्वितीया चचाई तथा ।। २३ ।।
आंगिरसबार्हस्पत्यौ भारद्वाजस्तृतीयकः ।।
विश्वामित्रो देवरातस्तृतीयौदल मेव च ।। २४ ।।
अस्मिन्गोत्रे च ये जाताः सत्यवादिजितव्रताः ।।
जितेंद्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः ।। २५ ।।
सदोद्यताः पुराणज्ञा महादानपरायणाः ।।
निर्द्वेषिणो लोभयुता वेदाध्ययनतत्पराः ।। २६ ।।
दीर्घदर्शिनो महातेजा महामायाविमोहिताः ।। २७ ।।
इत्यष्टादशं स्थानम् ।। १८ ।।
जन्होरी वाडवाः प्रोक्ताः कुशप्रवरसंयुताः ।।
विश्वामित्रो देवरातस्तृतीयौदल एव च ।। २८ ।।
तारणी च महामाया गोत्रदेवी प्रकीर्त्तिता ।।
अस्मिन्वंशे ससुत्पन्ना वाडवा दुःसहा नृप ।। २९ ।।
महोत्कटा महाकायाः प्रलंबाश्च महोद्धताः ।।
क्लेशरूपाः कृष्णवर्णाः सर्वशास्त्र विशारदाः ।। 3.2.39.१३० ।।
बहुभुग्धनिनो दक्षा द्वेषपापविवर्जिताः ।।
सुवस्त्रभूषा वैरूपा ब्राह्मणा ब्रह्मवादिनः ।। ३१ ।।
इत्येकोनविशतितमं स्थानम् ।। ।। १९ ।।
वनोडीयाश्च ये जाता गोत्राणां त्रयमेव च ।।
कुशकुत्सौ च प्रवरौ तृतीयो भारद्वाजस्तथा ।। ३२ ।।
विश्वामित्रो देवरातस्तृतीयौदल मेव च ।।
आंगिरस आंबरीषो युवनाश्वस्तृतीयकः ।। ३३ ।।
आंगिरसबार्हस्पत्यभारद्वाजास्तथैव च ।।
शेषला प्रथमा प्रोक्ता तथा शांता द्वितीयका ।। ३४ ।।
तृतीया धारशांतिश्च गोत्रदेव्यो ह्यनुक्रमात् ।।
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ।। ३५ ।।
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ।।
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मवित्तमाः ।। ३६ ।।
इति विंशतितमं स्थानम् ।। २० ।।
कीणावाचनकं स्थानं यदेकाधि कविंशति ।।
भारद्वाजाश्च विप्रेंद्राः कथिता ब्राह्मणाः शुभाः ।। ३७ ।।
आंगिरसवार्हस्पत्यभारद्वाजास्तथैव च ।।
यक्षिणी च तथा देवी गोत्रदेवी प्रकी र्तिता ।। ३८ ।।
अस्मिन्गोत्रे च ये जाता वाडवा धनिनः शुभाः ।।
वस्त्रालंकरणोपेता द्विजभक्तिपरायणाः ।। ३९ ।।
ब्रह्मभोज्यपराः सर्वे सर्वे धर्म्म परायणाः ।। 3.2.39.१४० ।।
इत्येकविंशतितमं स्थानम् ।। २१ ।।
गोविंदणाः च स्वस्थाने ये जाता ब्रह्मसत्तमाः ।।
कुशगोत्रं च वै प्रोक्तं प्रवरत्रयमेव च ।। ।।४१।।
विश्वामित्रो देवरातौदलप्रवरमेव च।।
चचई च महादेवी गोत्रदेवी प्रकीर्तिता ।। ४२ ।।
अस्मिन्गोत्रे च ये जाता ब्राह्मणा ब्रह्मवेदिनः ।।
यजंते क्रतुभिस्तत्र हृष्टचित्तैकमानसाः ।। ४३ ।।
सर्वविद्यासु कुशला ब्रह्मण्या ब्रह्मवित्तमाः ।। ४४ ।।
इति द्वाविंशतितमं स्थानम् ।। २२ ।।
थलत्यजा हि विप्रेंद्रा द्वौ गोत्रौ चाप्यधिष्ठितौ ।।
धारणं संकुशं चैव गोत्रद्वितयमेव च ।। ४५ ।।
अगस्त्यो दार्ढ्यच्युतश्च रथ्यवाहनमेव च ।।
विश्वामित्रो देवरात स्तृतीयौदल एव च ।। ४६ ।।
देवी च छत्रजा प्रोक्ता द्वितीया थलजा तथा ।।
धारणसगोत्रे ये जाता ब्रह्मण्या ब्रह्मवित्तमाः ।। ४७ ।।
त्रिप्रवराश्चैव विख्याता सत्त्ववंतो गुणान्विताः ।
तदन्वये च ये जाता धर्मकर्म्मसमाश्रिताः ।। ४८ ।।
धनिनो ज्ञाननिष्ठाश्च तपोयज्ञक्रियादिषु ।।
त्रयोविंशं प्रोक्तमेत्तत्स्थानं मोढकजातिनाम् ।। ४९ ।।
इति त्रयोविंशतितमं स्थानम् ।। २३ ।।
वारणसिद्धाश्च ये प्रोक्ता ब्राह्मणा ज्ञानवित्तमाः ।।
अस्मिन्गोत्रे च ये विप्राः सत्यवादिजितव्रताः ।। 3.2.39.१५० ।।
जितेंद्रियाः सुरूपाश्च अल्पाहाराः शुभाननाः ।।
सदोद्यताः पुराणज्ञा महादानपरायणाः ।। ।। ५१ ।।
निर्द्वेषिणोऽलोभयुता वेदाध्ययनतत्पराः ।।
दीर्घदर्शिनो महातेजा महामायाविमोहिताः ।। ५२ ।।
चतुर्विंशतितमं प्रोक्तं स्वस्थानं परमं मतम् ।। ५३ ।।
इति चतुर्विंशतितमं स्थानम् ।। २४ ।।
भालजाश्चात्र वै प्रोक्ता ब्राह्मणाः सत्यवादिनः ।। ५४ ।।
वत्सगोत्रं कुशं चैव गोत्रद्वितयमेव च ।।
तेषां प्रवराण्यहं वक्ष्ये पंचत्रितयमेव च ।।
भृगुश्चयवनाप्नवानौर्वजमदग्निस्तथैव च ।। ५५ ।।
आंगिरसौंबरीषश्च यौवनाश्वस्तृतीयकः ।।
शांता च शेषला चात्र देवीद्बितयमेव च ।। ५६ ।।
अस्मिन्वंशे समुत्पन्ना सद्वृत्ताः सत्यभाषिणः ।।
शांताश्च भिन्नवर्णाश्च निर्धनाश्च कुचैलिनः ।। ।। ५७ ।।
सगर्वा लौल्ययुक्ताश्च वेदशास्त्रेषु निश्चलाः ।।
पंचविंशतिमं प्रोक्तं स्वस्थानं मोढज्ञातिनाम् ।। ५८ ।।
इति पंचविंशतितमं स्थानम् ।। ।। २५ ।।
महोवीआश्च ये संति ब्राह्मणा ब्रह्मवित्तमाः ।।
एकमेव च वै गोत्रं कुशसंज्ञं पवित्रकम् ।। ५९ ।।
विश्वामित्रो देवरातस्तृतीयौदल एव च ।।
देवी चवाई चैवात्र रक्षारूपा व्यवस्थिता ।। 3.2.39.१६० ।।
अस्मिन्गोत्रे च ये जाताः सत्यवादि जितेद्रियाः ।।
सत्यव्रताः सुरूपाश्च अल्पाहाराः शुभा ननाः ।। ६१ ।।
दयालवः कृपालवः सर्वभूतहिते रताः ।।
षड्विंशतितमं प्रोक्तं स्वस्थानं त्रह्मवादिनाम् ।। ६२ ।।
रामेण संस्तुताश्चैव सानुजेन तथैव च ।। ६३ ।।
इति षड्विंशतितमं स्थानम् ।। २६ ।।
तियाश्रीयामथोवक्ष्ये स्वस्थानं सप्तविंशकम् ।।
अस्मिन्स्थाने च ये जाता ब्राह्मणा वेदपारगाः ।। ६४ ।।
शांडिल्यगोत्रं चैवात्र कथितं वेदसत्तमैः ।।
पंचप्रवरमथो प्रोक्तं ज्ञानजा चात्र देवता ।। ६५ ।।
काश्यपावत्सारश्चैव शांडि लोसित एव च ।।
पंचमो देवलश्चैव प्रवराणि तथा क्रमात् ।।
ज्ञानजा च तथा देवी कथिता स्थानदेवता ।। ६६ ।।
अस्मिन्वंशे च ये जातास्ते द्विजाः सूर्यवर्चसः ।।
चंद्रवच्छीतलाः सर्वे धर्मारण्ये व्यवस्थिताः ।। ६७ ।।
सदाचारा महाराज वेदशास्त्रपरायणाः ।।
याज्ञिकाश्च शुभाचाराः सत्यशौचपरायणाः ।। ६८ ।।
धर्मज्ञा दानशीलाश्च निर्मला हि मदोत्सुकाः ।।
तपःस्वाध्यायनिरता न्यायधर्मपरायणाः ।।
सप्तविंशतिमं स्थानं कथितं ब्रह्मवित्तमैः ।। ६९ ।।
इति सप्तविंशं स्थानम् ।। २७ ।।
गोधरीयाश्च ये जाता ब्राह्मणा ज्ञानसत्तमाः ।।
गोत्रत्रयमथो वक्ष्ये यथा चैवाप्यनुक्रमात्।। 3.2.39.१७० ।।
प्रथमं धारणसं चैव जातूकर्णं द्वितीयकम् ।।
तृतीयं कौशिकं चैव यथा चैवाप्यनुक्रमात् ।।७१।।
धारणसगोत्रे ये जाताः प्रवरैस्त्रिभिः संयुताः ।।
अगस्तिश्च दार्ढच्युत इध्मवाहनसंज्ञकः ।। ७२ ।।
वसिष्ठश्च तथात्रेयो जातूकर्णस्तृतीयकः ।।
विश्वामित्रो माधुच्छंदस अघमषणस्तृतीयकः ।। ७३ ।।
महाबला च मालेया द्वितीया चैव यक्षिणी ।।
तृतीया च महायोगी गोत्रदेव्यः प्रकीर्तिताः ।। ७४ ।।
अस्मिन्वंशे च ये जाता ब्राह्मणाः सत्यवादिनः ।।
अलौल्याश्च महायज्ञा वेदाज्ञाप्रतिपालकाः ।। ७५ ।।
इत्यष्टाविंशं स्थानम् ।। २८ ।।
वाटस्त्रहाले ये जाता गोत्रत्रितयमेव च ।।
धारणं प्रथमं ज्ञेयं वत्ससंज्ञं द्वितीयकम् ।। ७६ ।।
तृतीयं कुत्ससंज्ञं च गोत्रदेव्यस्तथैव च ।।
प्रथमं धारणसगोत्रं प्रवरत्रयमेव च ।। ७७ ।।
अगस्तिदार्ढच्युतश्चैव इध्मवाहन एव च ।।
द्वितीयं वत्ससंज्ञं हि प्रवराणि च पंच वै ।। ७८ ।।
भृगु च्यवनाप्नवानौर्वजमदग्निस्तथैव च ।।
तृतीयं कुत्ससंज्ञं हि प्रवरत्रयमेव च ।। ७९ ।।
आंगिरसांबरीषौ च यौवनाश्वस्तृतीयकः ।।
देवी चच्छत्रजा चैव द्वितीया शेषला तथा ।। 3.2.39.१८० ।।
ज्ञानजा चैव देवी च गोत्रदेव्यो ह्यनुक्रमात् ।।
अस्मिन्गोत्रे च ये विप्राः सत्यवादिजितेंद्रियाः ।। ८१ ।।
सुरूपाश्चाल्पाहाराश्च महादानपरायणाः ।।
निर्द्वेषिणो लोभयुता वेदाध्ययनतत्पराः ।। ८२ ।।
दीर्घदर्शिनो महातेजा महोत्काः सत्यवादिनः ।। ।। ८३।।
इत्येकोनत्रिंशं स्थानम् ।। २९ ।।
माणजा च महास्थानं गोत्रद्वितयमेव च ।।
शांडिल्यश्च कुशश्चैव गोत्रद्वयमितीरितम् ।। ८४ ।।
काश्यपोऽवत्सारश्च शांडिल्योऽसित एव च ।।
पंचमो देवलश्चैव एकगोत्रं प्रकीर्तितम् ।।८५।।
ज्ञानजा च तथा देवी कथिता चात्र सैव च ।।
द्वितीयं च कुशं गोत्रं प्रवरत्रयमेव च ।। ८६ ।।
विश्वामित्रो देवराजस्तृतीयोदलमेव च ॥
ज्ञानदा चात्र वै देवी द्वितीया संप्रकीर्तिता ॥ ८७॥
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ॥ ८८ ॥
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः ॥ ८९ ॥
इति त्रिंशं स्थानम् ॥३०॥
साणदां च परं स्थानं पवित्रं परमं मतम् ॥
कुशप्रवरजा विप्रास्तत्रस्थाः पावनाः स्मृताः ॥ 3.2.39.१९० ॥
विश्वामित्रो देवरातस्तृतीयोदल एव च ॥
ज्ञानदा च महादेवी गोत्रदेवी प्रकीर्तिता ॥ ९१ ॥
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ॥
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम॥९२॥
सर्वविद्याकुशिलिनो ब्राह्मणा ब्रह्मवित्तमाः ॥९३॥
इत्येकत्रिंशं स्थानम् ॥ ३१ ॥
आनन्दीया च संस्थानं गोत्रद्वितयमेव च ।।
भारद्वाजं नाम चैकं शांडिल्यं च द्वितीयकम् ।।९४ ।।
आंगिरसो बार्हस्पत्यो भारद्वाजस्तृतीयकः ।।
चचाई चात्र या देवी गोत्रदेवी प्रकीर्तिता ।। ९५ ।।
काश्यपावत्सारश्च शांडिल्योऽसित एव च ।।
पंचमो देवलश्चैव प्रवराणि यथाक्रमम् ।। ९६ ।।
ज्ञानजा च तथा देवी कथिता गोत्रदेवता ।।
अस्मिन्गोत्रे च ये जाता निर्लोभाः शुद्धमानसाः ।।९७।।
यदृच्छालाभसंतुष्टा ब्राह्मणा ब्रह्मवित्तमाः ।।९८।।
इति द्वात्रिंशं स्थानम् ।।३२।।
पाटडीया परं स्थानं पवित्रं परिकीर्तितम्।
कुशगोत्रं भवेदत्र प्रवरत्रयसंयुतम् ।।९९।।
विश्वामित्रो देवरातस्तृतीयौदलमेव हि ।।
अस्मिन्गोत्रे च ये जाता वेदशास्त्र परायणाः ।।3.2.39.२० ०।।
मदोद्धुराश्च ते विप्रा न्यायमार्गप्रवर्तकाः ।।१।।
इति त्रयस्त्रिंशं स्थानम् ।। ३३ ।।
टीकोलिया परं स्थानं कुशगोत्रं तथैव च ।।
विश्वामित्रो देवरातस्तृतीयौदलमेव च ।।२।।
चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ।।
अस्मिन्गोत्रे भवा विप्राः श्रुतिस्मृतिपरायणाः ।।३।।
रोगिणो लोभिनो दुष्टा यजने याजने रताः ।।
ब्रह्मक्रियापराः सर्वे मोढाः प्रोक्ता मयात्र वै ।।४।।
इति चतुस्त्रिंशं स्थानम् ।।३४।।
गमीधाणीयं परमं स्थानं प्रोक्तं वै पचत्रिंशकम्।।
योत्र धारणसं चैव देवी चात्र महाबला।।५।।
अगस्तिदार्ढच्युतइध्मवाहनसंज्ञकाः।।
अस्मिन्वंशे च ये जाता ब्राह्मणा ब्रह्मतत्पराः ।। ६ ।।
अलौल्याश्च महाप्राज्ञा वेदाज्ञाप्रतिपालकाः ।। ७ ।।
इति पंचत्रिंशं स्थानम् ।।३५।।
मात्रा च परमं स्थानं पवित्रं सर्वदेहिनाम् ।।
कुशगोत्रं पवित्रं तु परमं चात्र धिष्ठितम् ।। ८ ।।
विश्वामित्रो देवरातो दलश्चैव तृतीयकः ।।
ज्ञानदा च महादेवी सर्वलोकैकरक्षिणी ।। ९ ।।
अस्मिन्वंशे समुद्भूता ब्राह्मणा देवतत्पराः ।।
सस्वाधायवषट्कारा वेदशास्त्रप्रवर्तकाः ।। 3.2.39.२१० ।।
इति षट्त्रिशं स्थानम् ।। ३६ ।।
नातमोरा परं स्थानं पवित्रं परमं शुभम् ।।
कुशगोत्रं च तत्रास्ति प्रवरत्रयसंयुतम् ।। ११ ।।
विश्वामित्रो देवरातस्तृतीयौदलमेव च ।।
ज्ञानजा चात्र वै देवी गोत्रदेवी प्रकीर्तिता ।। १२ ।।
अस्मिन्वंशे भवा ये च ब्राह्मणा ब्रह्मवित्तमाः ।।
धर्मज्ञाः सत्यवक्तारो व्रतदानपरायणाः ।। १३ ।।
इति सप्तत्रिंशं स्थानम् ।। ३७ ।।
बलोला च महास्थानं पवित्रं परमाद्भुतम् ।।
कुशगोत्रं समाख्यातं प्रवरत्रयमेव च ।। १४ ।।
पूर्वोक्तं प्रवरं चैव देवी चैवात्र मानदा ।।
वंशेस्मिन्परमाः प्रोक्ताः काजेशेन विनिर्मिताः।।। १५ ।।
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ।।
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः ।। १६ ।।
इत्यष्टत्रिंशं स्थानम् ।। ३८ ।।
राज्यजा च महास्थानं लौगाक्षाप्रवरं तथा ।।
काश्यपावत्सारवाशिष्ठं प्रवरत्रयमेव च ।। १७ ।।
भद्रा च योगिनी चैव गोत्रदेवी प्रकीर्तिता ।।
अस्मिन्वंशे समुद्भूता ब्राह्मणा वेदतत्पराः ।। १८ ।।
नित्यस्नाननित्यहोमनित्यदानपरायणाः ।।
नित्यधर्मरताश्चैव नित्यनैमित्ततत्पराः ।। १९ ।।
इत्येकोनचत्वारिंशं स्थानम ।। ३९ ।।
रूपोला परमं स्थानं पवित्रमतिपुण्यदम् ।।
अस्मिन्गोत्रत्रये चैव देवीत्रितयमेव च ।।3.2.39.२२०।।
प्रथमं कुत्सवत्साख्यौ भारद्वाजस्तृतीयकः ।।
आंगिरसोंबरीषश्च यौवनाश्वस्तृतीयकः ।। २१ ।।
भृगुच्यवनाप्नवानौर्वजगदग्निस्तथैव च ।।
आंगिरसवार्हस्पत्यभारद्वाजस्तथैव च ।।२२।।
क्षेमला चैव वै देवी धारभट्टारिका तथा ।।
तृतीया क्षेमला प्रोक्ता गोत्रमाता ह्यनुक्रमात् ।।२३।।
अस्मिन्गोत्रे च ये जाता पंचयज्ञरताः सदा ।।
लोभिनः क्रोधिनश्चैव प्रजायन्ते बहुप्रजाः ।। २४ ।।
स्नानदानादिनिरताः सदा च विजितेंद्रियाः ।।
वापीकूपतडागानां कर्त्तारश्च सहस्रशः ।। २५ ।।
इति चत्वारिंशं स्थानम् ।। ४० ।।
बोधणी परमं स्थानं पवित्रं पापनाशनम् ।।
कुशं च कौशिकं चैव गोत्रद्वितयमेव च ।। २६ ।।
विश्वामित्रश्च प्रथमो देवरातोदलेति च ।।
विश्वामित्राघमर्षणकौशिकेति तथैव च ।। २७ ।।
यक्षिणी प्रथमा चैव द्वितीया तारणी तथा ।।
अस्मिन्गोत्रे तु ये जाता दुर्बला दीनमानसाः ।। २८ ।।
असत्यभाषिणो विप्रा लोभिनो नृपसत्तम ।।
सर्वविद्याकुशलिनो ब्राह्मणा ब्रह्मसत्तमाः । २९ ।।
इत्येकचत्वारिशं स्थानम् ।। ४१ ।।
छत्रोटा च परं स्थानं सर्वलोकैकपूजितम् ।।
कुशगोत्रं समाख्यातं प्रवरत्रयमेव हि ।। 3.2.39.२३० ।।
विश्वामित्रो देवरातस्तृतीयो दलमेव वै ।।
चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ।। ३१ ।।
अस्मिन्वंशे भवाश्चैव वेदशास्त्रपरायणाः ।।
महोदयाश्च ते विप्रा न्यायमार्गप्रवर्तकाः । ३२ ।।
इति द्विचत्वारिंशं स्थानम् ।। ४२ ।।
खल एवात्र संस्थानं त्रयश्चत्वारिंशमेव हि ।।
वत्सगोत्रोद्भवा विप्राः कृषिकर्मप्रवर्तकाः ।। ३३ ।।
गोत्रजा ज्ञानजा देवी प्रवराः पंच एव हि ।।
भार्गावच्या वनाप्नवानौर्वजामदग्न्येति चैव हि ।। ३४ ।।
अस्मिन्गोत्रे भवा विप्राः श्रौताग्नि सुनिषेवकाः ।।
वेदाध्ययनशीलाश्च तापसाश्चारिमर्दनाः ।। ३५ ।।
रोषिणो लोभिनो हृष्टा यजने याजने रताः ।।
सर्वभूतदयाविष्टास्तथा परोपकारिणः ।।३६ ।।
इति त्रयश्चत्वारिंश स्थानम् ।। ४३ ।।
वासंतड्यां च विप्राणां कुशगोत्रमुदाहृतम् ।।
विश्वामित्रो देवारातस्तृतीयौदलमेव हि ।।३७।।
चचाई चात्र वै देवी गोत्रदेवी प्रकीर्तिता ।।
अस्मिन्वंशे च ये जाताः पूर्वोक्ता ब्रह्मतत्पराः ।। ३८ ।।
परोपकारिणश्चैव परचित्तानुवर्तिनः ।।
परस्वविमुखाश्चैव परमार्गप्रवर्त्तकाः ।। ३९ ।।
इति चतुश्चत्वारिंशं स्थानम् ।। ।। ४४ ।।
अतः परं च संस्थानं जाखासणमुदाहृतम् ।।
गोत्रं वै वात्स्यसंज्ञं तु गोत्रजा शीहुरी तथा ।।
प्रवराणि च पंचैव मया तव प्रकाशितम् ।। 3.2.39.२४० ।।
भार्गवच्यावनाप्नवानौर्वपुरोधसः स्मृतः ।।
अस्मिन्वंशे च ये जाता वाडवाः सुखवासिनः ।।
विप्राः स्थूलाश्च ज्ञातारः सर्वकर्म रताश्च वै ।। ४१ ।।
सर्वे धर्मैकविश्वासाः सर्वलोकैकपूजिताः ।।
वेदशास्त्रार्थनिपुणा यजने याजने रताः ।। ४२ ।।
सदाचाराः सुरूपाश्च तुंदिला दीर्घ दर्शिनः ।।
शीहुरी चात्र वै देवी कुलदेवी प्रकीर्तिता ।। ४३ ।।
इति पंचचत्वारिंशं स्थानम् ।। ४५ ।।
षट्चत्वारिंशकं स्थानं मोटानां तु प्रकाशितम्।।
गोतीआनामसंज्ञा तु कुशगोत्रमिहास्ति च ।।४४।।
विश्वामित्रं प्रथमं चैव द्वितीयं देवरातकम्।।
तृतीयमौदलं चैव प्रवरत्रितयं त्विदम्।।४५।।
यक्षिणी चात्र वै देवी राक्षसानां प्रभंजनी।।
अस्मिन्वंशे च ये जाता ब्राह्मणा ब्रह्मतत्पराः।।४६।।
धर्मे मतिप्रवृत्ताश्च धर्मशास्त्रेषु निष्ठिताः ।। ४७ ।।
 इति षटचत्वारिंशस्थानम् ।। ४६ ।।
सप्तचत्वारिंशकं च संस्थानं परिकीर्तितम् ।।
वरलीयाख्यसंस्थानं पवित्रं परमं मतम् ।। ४८ ।।
भारद्वाजं तथा गोत्रं प्रवराणि तथैव च ।।
यक्षिणी चात्र वै देवी कुलदेवी प्रकीर्तिता ।। ४९ ।।
आंगिरसं बार्हस्पत्यं भारद्वाजं तृतीयकम् ।।
अस्मिन्वंशे च ये जाताः ब्राह्मणा पूतमूर्तयः।। 3.2.39.२५० ।।
येषां वाक्योदकेनैव शुध्यंति पापिनो नराः ।। ५१ ।।
इति सप्तचत्वारिंशकं स्थानम् ।। ४७ ।।
दुधीयाख्यं परं स्थानं गोत्रद्वितयमेव च ।।
धारणसं तथा गोत्रमांगिरकसमेव च ।। ५२ ।।
अगस्तिदार्ढच्युतइध्मवाहनसंज्ञकम् ।।
छत्राइ च महादेवी द्वितीयं प्रवरं शृणु ।। ५३ ।।
आंगिरसांबरीषौ च यौवनाश्वस्तृतीयकः ।।
ज्ञानदा शेषला चैव ज्ञानदा सर्वदेहिनाम् ।। ५४ ।।
अस्मिन्वंशे समुत्पन्ना वाडवा दुःसहा नृप ।।
मदोत्कटा महाकायाः प्रलंभाश्च मदोद्धताः ।। ५५ ।।
 क्लेशरूपाः कृष्णवर्णाः सर्वशस्त्रविशारदाः ।।
बहुभुग्धनिनो दक्षा द्वेषपापविवर्जिताः ।। ५६ ।।
इत्यष्टाचत्वारिशकं स्थानम् ।। ४८ ।।
हासोलासं प्रवक्ष्यामि स्वस्थानं चात्र संश्रुतम् ।।
शांडिल्यगोत्रं चैवात्र प्रवरैः पंचभिर्युतम् ।। ५७ ।।
भार्गवच्यावनाप्नवानौर्वं वै जामदग्न्यकम् ।।
यक्षिणी चात्र वै देवी पवित्रा पापनाशिनी ।। ५८ ।।
अस्मिन्वंशे च ये जाता ब्राह्मणाः स्थूलदेहिनः ।।
लंबोदरा लंबकर्णा लंबहस्ता महाद्विजाः ।। ५९ ।।
अरोगिणः सदा देवाः सत्यव्रतपरायणाः ।। ।। 3.2.39.२६० ।।
इत्येकोनपञ्चाशत्तमं स्थानम् ।। ४९ ।।
वैहालाख्यं च संस्थानं पचाशत्तममेव हि ।।
कुशगोत्रं तथा चैव देवी चात्र महाबला ।। ६१ ।।
अस्मिन्गोत्रे भवा विप्रा दुष्टाः कुटिलगामिनः ।।
धनिनो धर्मनिष्ठाश्च वेदवेदांगपारगाः ।। ६२ ।।
 दानभोगरताः सर्वे श्रौते च कृत बुद्धयः ।। ६३ ।।
इति पञ्चाशत्तमं स्थानम् ।। ५० ।।
असाला परमं स्थानं प्रवरद्वयमेव हि ।।
कुशं च धारणं चैव प्रवराणि क्रमेण तु ।।६४।।
विश्वामित्रो देवरातो देवलस्तु तृतीयकः ।।
ज्ञानजा च तथा देवी गोत्रदेवी प्रकीर्तिता ।। ६५ ।।
इत्येकपंचाशत्तमं स्थानम् ।। ५१ ।।
नालोला परमं स्थानं द्विपंचाशत्तमं किल ।।
वत्सगोत्रं तथा ख्यातं द्वितीयं धारणसं तथा ।। ६६ ।।
प्रवराश्चैव पूर्वोक्ता देव्युक्ता पूर्वमेव हि ।।
अस्मिन्वंशे च ये जाताः पवित्राः परमा मताः ।। ६७
बहुनोक्तेन किं विप्राः सर्व एवात्र सत्तमाः ।।
सर्वे शुद्धा महात्मानः सर्वे कुलपरंपराः।।६८।।
इति द्वापञ्चाश त्तमं स्थानम्।।५२।।
देहोलं परमं स्थानं ब्राह्मणानां परंतप ।।
कुशवंशोद्भवा विप्रास्तत्र जाता नृसत्तम ।।
पूर्वोक्तप्रवराण्येव देवी पूर्वोदिता मया।।६९।।
तस्मिन्गोत्रे द्विजा जाताः पूर्वोक्तगुणशालिनः ।।3.2.39.२७०।।
इति त्रिपंचाशत्तमं स्थानम् ।। ५३ ।।
सोहासीयापुरं स्थानं गोत्रत्रितयमेव हि ।।
भारद्वाजस्तथा ख्यातं गोत्रं वत्सं तथैव च ।।७१।।
यक्षिणी ज्ञानजा चैव सिहोली च यथाक्रमम्।।
एतद्वंशपरीक्षा च पूर्वोक्ता नृपसत्तम ।।७२।।
इति चतुःपंचाशत्तमं स्थानम् ।।५४।।
पंचपंचाशकं स्थानं प्रवक्ष्यामि तवाधुना ।।
नाम्ना संहालियास्थानं दत्तं रामेण वै पुरा ।।७३।।
तत्र वै कुत्सगोत्रस्था ब्राह्मणां ब्रह्मवर्चसः।।
स्वधर्मनिरता नित्याः स्वकर्म्मनिरताश्च ते ।।७४ ।।
आंगिरसांबरीषेच यौवनाश्वमतः परम् ।।
शांता चैवात्र वै देवी शांतिकर्म्मणि शा तिदा ।। ७५ ।।
इति पंचपंचाशत्तमं स्थानम् ।। ५५ ।।
एवं मया ते गोत्राणि स्थानान्यपि तथैव च ।।
प्रवराणि तथैवात्र ब्राह्मणानां परंतप ।।७६।।
अतः परं प्रवक्ष्यामि त्रैविद्यानां परंतप ।।
स्वस्थानं च मया प्रोक्तं यथानुक्रमेण तु ।। ७७ ।।
शीलायाः प्रथमं स्थानं मंडोरा च द्वितीयकम् ।।
एवडी च तृतीय हि गुंदराणा चतुर्थकम् ।।७८।।
पंचमं कल्याणीया देगामा षष्ठकं तथा ।।
नायकपुरा सप्तमं च डलीआ चाष्टमं तथा ।। ७९ ।।
कडोव्या नवमं चैव कोहाटोया दशमं तथा।।
हरडीयैकादशं चैव भदुकीया द्वादशं तथा ।।3.2.39.२८०।।
संप्राणावा तथा चात्र कंदरावा प्रकीर्तितम् ।।
वासरोवा त्रयोदशं शरंडावा चतुर्दशम् ।। ८१ ।।
लोलासणा पंचदशं वारोला षोडशं तथा ।।
नागलपुरा मया चात्र उक्तं सप्तदशं तथा ।। ८२ ।।
।। ब्रह्मोवाच ।। ।।
चातुर्विद्यास्तु ये विप्रा नागताः पुनरागताः ।।
वसतिं तत्र रम्ये च चक्रिरे ते द्विजोत्तमाः ।। ८३ ।।
चतुर्विंशतिसंख्याका रामशासनलिप्सया ।।
हनुमंतं प्रति गता व्यावृत्ताः पुनरागताः ।।८४।।
तेषां दोषात्समस्तास्ते स्थानभ्रंशत्वमागताः।।
कियत्काले गते तेषां विरोधः समपद्यत ।। ८५ ।।
भिन्नाचारा भिन्नभाषा वेशसंशयमागताः ।।
पंचदशसहस्राणि मध्ये ये के च वाडवाः।।८६।।
कृषिकर्मरता आसन्केचिद्यज्ञपरायणाः।।
केचिन्मल्लाश्च संजा ताः केचिद्वै वेदपाठकाः ।।८७।।
आयुर्वेदरताः केचित्केचिद्रजकयाजकाः ।।
संध्यास्नानपराः केचिन्नीलीकर्तृप्रयाजकाः ।। ८८ ।।
तंतुकृद्याचनरतास्तंतुवायादियाचकाः ।।
कलौ प्राप्ते द्विजाः भ्रष्टा भविष्यंति न संशयः ।। ८९ ।।
शूद्रेषु जातिभेदः स्यात्कलौ प्राप्ते नराधिप ।।
भ्रष्टाचाराः परं ज्ञात्वा ज्ञातिबंधेन पीडिताः ।। 3.2.39.२९० ।।
भोजनाच्छादने राजन्परित्यक्ता निजैर्जनैः ।।
 न कोऽपि कन्यां विवहेत्संसर्गेण कदाचन ।।
ततस्ते वणिजो राजं स्तैलकाराः कलौ किल ।। ९१ ।।
केचिच्च कलकाराश्च केचित्तंदुलकारिणः ।।
राजपुत्राश्रिताः केचिन्नानावर्णसमाश्रिताः ।।
कलौ प्राप्ते तु वणिजो भ्रष्टाः केपि महीतले ।। ९२ ।।
तेषां तु पृथगाचाराः सम्बन्धाश्च पृथक्कृता ।।
सीतापुरे च वसतिः केषांचित्समजायत ।। ९३ ।।
साभ्रमत्यास्तटे केचिद्यत्र कुत्र व्यवस्थिताः ।।
सीतापुरात्तु ये पूर्वं भयभीता समागताः ।। ९४ ।।
साभ्रमत्युत्तरे कूले श्रीक्षेत्रे ये व्यवस्थिताः ।।
यदा तेषां पदं स्थानं दत्तं वै सुखवासकम् ।।९५।।
पुनस्तेऽपि गताः सद्यस्तस्मिन्सीतापुरे स्वयम्।।
पंचपञ्चाशद्ग्रामाश्च दत्तास्तु प्रुनरागमे ।। ९६ ।।
रामेण मोढविप्राणां निवासांस्तेषु चक्रिरे ।।
वृत्तिबाह्यास्तु ये विप्रा धर्मारण्यांतरस्थिताः ।। ९७ ।।
नास्माकं वणिजां वृत्तौ ग्रामवृत्तौ न किंचन ।।
प्रयोजनं हि विप्रेंद्रा वासोऽस्माकं तु रोचते ।। ९८ ।।
इत्युक्ते समनुज्ञातास्त्रैविद्यैस्तैर्द्विजोत्तमैः ।।
तेषु ग्रामेषु ते विप्राश्चातुर्विद्या द्विजोत्तमाः ।। ९९ ।।
स्वकर्मनिरताः शांताः कृषिकर्मपरायणाः ।।
धर्मारण्यान्नातिदूरे धेनूः संचारयंति ते ।।3.2.39.३००।।
बहवस्तत्र गोपाला वभूवुर्द्विजबालकाः ।।
चातुर्विद्यास्तु शिशवस्तेषां धेनूरचारयन् ।।
तेषां भोजनकामाय अन्नपानादिसत्कृतम् ।। १ ।।
अनयन्वै युवतयो विधवा अपि बालकाः ।। २ ।।
कालेन कियता राजंस्तेषां प्रीतिरभून्मिथः ।।
गोपाला बुभुजुः प्रेम्णा कुमार्यो द्विजबालिकाः ।। ३ ।।
जाताः सगर्भास्ताः सर्वा दृष्टास्तैर्द्विजसत्तमैः ।।
परित्यक्ताश्च सदनाद्धिक्कृताः पापकर्मणा ।। ४ ।।
तेभ्यो जाता कुमारा ये कातीभा गोलकास्तथा ।।
धेनुजास्ते धरालोके ख्यातिं जग्मुर्द्विजोत्तमाः ।। ५ ।।
वृत्ति बाह्यास्तु ते विप्रा भिक्षां कुर्वंति नित्यशः ।।
अन्यच्च श्रूयतां राजंस्त्रैविद्यानां द्विजन्मनाम् ।। ६ ।।
कुष्ठी कोऽपि तथा पंगुर्मूर्खो वा बधिरोऽपि वा ।।
काणो वाप्यथ कुब्जो वा बद्धवागथवा पुनः ।। ७ ।।
अप्राप्तकन्यका ह्येते चातुर्विद्यान्समाश्रिताः ।।
वित्तेन महता राजन्सुतांस्तेषां कुमारिकाः ।। ८ ।।
उद्वाहितास्तदा राजंस्तस्माज्जातार्भकास्तु ये ।।
त्रिदलजास्ते विख्याताः क्षितिलोकेऽभवंस्ततः ।। ९ ।।
वृत्तिं चक्रुर्ब्राह्मणास्तेऽ न्योन्यं मिश्रसमुद्भवाः ।।
अन्यच्च श्रूयतां राजंस्त्रैविद्यानां द्विजन्मनाम् ।। 3.2.39.३१० ।।
रामदत्तेन ग्रामेण करग्रहणहेतवे ।।
एकीभूय द्विजैः सर्वैर्ग्रामं प्रदाय तं बलिम् ।। ११ ।।
अर्द्धं निवेदयामासुरर्द्धं चैवोपरक्षितम् ।।
एतल्लब्धं हि मन्वानास्ते द्विजा लौल्यभागिनः ।। १२ ।।
महास्थानगता ये च ते हि विस्मयमाययुः ।।
तन्मध्ये कोऽपि विप्रस्तानुवाच कुपितो वचः ।। १३ ।।
।। विप्र उवाच ।। ।।
अनृतं चैव भाषंते लौल्येन महता वृताः ।।
पुत्रपौत्रविनाशाय ब्रह्मस्वेष्वतिलोलुपाः ।। १४ ।।
न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते ।।
विषमेकाकिनं हंति ब्रह्मस्वं पुत्रपौत्रकम् ।। १५ ।।
ब्रह्मस्वेन च दग्धेषु पुत्रदारगृहादिषु ।।
न च तेऽपि तिष्ठंति ब्रह्मस्वेन विनाशिताः ।। १६ ।।
न नाकं लभते सोऽथ सदा ब्रह्मस्वहारकः ।।
यदा वराटिकां चैव ब्राह्मणस्य हरंति ये ।। १७ ।।
ततो जन्मत्रयाण्येव हर्त्ता निरयमाव्रजेत् ।।
पूर्वजा नोपभुंजंति तत्प्रदत्तं जलं क्वचित् ।। १८ ।।
क्षयाहे नोपभुंजंति तस्य पिंडोदकक्रियाः ।।
संततिं नैव लभते लभ्यमाना न जीवति ।। १९ ।।
यदि जीवति दैवाच्चेद्भ्रष्टाचारा भवेदिति ।। 3.2.39.३२० ।।
एकादशविप्रा ऊचुः ।।
नासत्यं भाषितं विप्राः कथं दूषयसे हि नः ।।
अपराधं विना कस्य कटूक्तिर्युज्यते किल ।। २१ ।।
तच्छ्रुत्वा तैर्द्विजैः पार्थ ग्रामग्राहयिता वणिक् ।।
परिपृष्टः स तत्सर्वं कथयामास कारणम् ।। २२ ।।
वणिजैरेव मे दत्तो बलिश्च द्विजसत्तमाः ।।
तत्सर्वं शुद्धभावेन कथितं तु द्विजन्मसु ।। २३ ।।
ततोऽर्द्धदलं ज्ञात्वा ते कुपिता द्विजपुत्रकाः ।।
वृत्तेर्बहिष्कृतास्ते वै एकादश द्विजास्ततः ।। २४ ।।
एकादशसमा ज्ञातिर्विख्याता भुवनत्रये ।।
न तेषां सहसंबन्धो न विवाहश्च जायते ।। २५ ।।
एकादशसमा ये च बहिर्ग्रामे वसंति ते ।।
एवं भेदाः समभवन्नाना मोढद्विजन्मनाम् ।।
युगानुसारात्कालेन ज्ञातीनां च वृषस्य वा ।। ३२६ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ज्ञातिभेदवर्णनंनामैकोनचत्वारिंशोऽध्यायः ।। ।। ३९ ।। ।। छ ।।