स्कन्दपुराणम्/खण्डः ३ (ब्रह्मखण्डः)/धर्मारण्य खण्डः/अध्यायः ३८

विकिस्रोतः तः

।। व्यास उवाच ।। ।।
ततः प्रभाते विमले कृतपूर्वाह्निकक्रियाः ।।
शुभवस्त्रपरीधानाः फल हस्ताः पृथक्पृथक् ।। १ ।।
रत्नांगदाढ्यदोर्दंडा अंगुलीयकभूषिताः ।।
कर्णाभरणसंयुक्ताः समाजग्मुः प्रहर्षिताः ।। २ ।।
राजद्वारं तु संप्राप्य संत स्थुर्ब्रह्मवादिनः ।।
तान्दृष्ट्वा राजपुत्रस्तु ईषत्प्रहसितो बली ।। ३ ।।
रामं च हनुमंतं च गत्वा विप्राः समागताः ।।
श्रूयतां मंत्रिणः सर्वे दृश्यंतो द्विज सत्तमान् ।। ४ ।
एतदुक्त्वा तु वचनं तूष्णीं भूत्वा स्थितो नृपः ।।
ततो द्वित्रा द्विजाः सर्वे उपविष्टाः क्रमात्ततः ।। ५ ।।
क्षेमं पप्रच्छुर्नृपतिं हस्तिरथपदातिषु ।।
ततः प्रोवाच नृपतिर्विप्रान्प्रति महामनाः ।। ६ ।।
अरिहंतप्रसादेन सर्वत्र कुशलं मम ।।
सा जिह्वा या जिनं स्तौ ति तौ करौ यौ जिनार्चनौ ।। ७ ।।
सा दृष्टिर्या जिने लीना तन्मनो यज्जिने रतम् ।।
दया सर्वत्र कर्तव्या जीवात्मा पूज्यते सदा ।। ८ ।।
योगशाला हि गंतव्या कर्त्तव्यं गुरुवंदनम् ।।
न चकारं महामंत्रं जपितव्यमहर्निशम् ।। ९ ।।
पंचूषणं हि कर्त्तव्यं दातव्यं श्रमणे सदा ।।
श्रुत्वा वाक्यं ततो विप्रास्तस्य दंतानपीडयन् ।। 3.2.38.१० ।।
विमुच्य दीर्घनिश्वासमूचुस्ते नृपतिं प्रति ।।
रामेण कथितं राजन्धीमता च हनूमता ।। ११।।
दीयतां विप्रवृत्तिं च धर्मिष्ठोऽसि धरातले ।।
ज्ञायते तव द्दत्ता स्यान्मदत्ता नैव नैव च ।।१२।।
रक्षस्व रामवाक्यं त्वं यत्कृत्वा त्वं सुखी भव ।।१३।। ।।
।। राजोवाच ।। ।।
यत्र रामहनूमंतौ यांतु सर्वेऽपि तत्र वै ।।
रामो दास्यति सर्वस्वं किं प्राप्ता इह वै द्विजाः ।। १४ ।।
न दास्यामि न दास्यामि एकां चैव वराटिकाम् ।।
न ग्रामं नैव वृत्तिं च गच्छध्वं यत्र रोचते ।। १५ ।।
तच्छ्रुत्वा दारुणं वाक्यं द्विजाः कोपाकुलास्तदा ।।
सहस्व रामकोपं हि साम्प्रतञ्च हनूमतः ।। १६ ।।
इत्युक्त्वा हनुमद्दत्ता वामकक्षोद्भवा पुटी ।।
प्रक्षिप्ता चास्य निलये व्यावृत्ता द्विजसत्तमाः ।। १७ ।।
गते तदा विप्रसंघे ज्वालामालाकुलं त्वभूत् ।।
अग्निज्वालाकुलं सर्वं संजातं चैव तत्र हि ।। १८ ।।
दह्यंते राजवस्तूनिच्छत्राणि चामराणि च ।।
कोशागाराणि सर्वाणि आयुधागारमेव च ।।१९।।
महिष्यो राजपुत्राश्च गजा अश्वा ह्यनेकशः ।।
विमानानि च दह्यंते दह्यंते वाहनानि च ।।3.2.38.२०।।
शिबिकाश्च विचित्रा वै रथाश्चैव सहस्रशः ।।
सर्वत्र दह्यमानं च दृष्ट्वा राजापि विव्यथे ।। २१ ।।
न कोपि त्राता तस्यास्ति मानवा भयविक्लवाः ।।
न मंत्रयंत्रैर्वह्निः स साध्यते न च मूलिकैः ।। २२ ।।
कौटिल्यकोटिनाशी च यत्र रामः प्रकुप्यते ।।
तत्र सर्वे प्रणश्यंति किं तत्कुमारपालकः ।। २३ ।।
सर्वं तज्जवलितं दृष्ट्वा नग्नक्षपणकास्तदा ।।
धृत्वा करेण पात्राणि नीत्वा दंडाञ्छुभानपि ।। २४ ।।
रक्तकंबलिका गृह्य वेपमाना मुहुर्मुहुः ।।
अनुपानहिकाश्चैव नष्टाः सर्वे दिशो दश ।। २६ ।।
कोलाहलं प्रकुर्वाणाः पलायध्वमिति ब्रुवन् ।।
दाहिता विप्रमुख्यैश्च वयं सर्वे न संशयः ।। २६ ।।
केचिच्च भग्नपात्रास्ते भग्नदं ण्डास्तथापरे ।।
प्रनष्टाश्च विवस्त्रास्ते वीतरागमिति ब्रुवन् ।। २७ ।।
अर्हतमेव केचिच्च पलायनपरायणाः ।।
ततो वायुः समभवद्वह्निमांदोलयन्निव ।। ।। २८ ।।
प्रेषितो वै हनुमता विप्राणां प्रियकाम्यया ।।
धावन्स नृपतिः पश्चादितश्चेतश्च वै तदा ।। २९ ।।
पदातिरेकः प्ररुदन्क्व विप्रा इति जल्पकः ।।
लोकाच्छ्रुत्वा ततो राजा गतस्तत्र यतो द्विजाः ।। 3.2.38.३० ।।
गत्वा तु सहसा राजन्गृहीत्वा चरणौ तदा ।।
विप्राणां नृपतिर्भूमौ मूर्च्छितो न्यपत त्तदा ।। ३१ ।।
उवाच वचनं राजा विप्रान्विनयतत्परः ।।
जपन्दाशरथिं रामं रामरामेति वै पुनः ।। ३२ ।।
तस्य दासस्य दासोहं रामस्य च द्विज स्य च ।।
अज्ञानतिमिरांधेन जातोस्म्यंधो हि संप्रति ।। ३३ ।।
अंजनं च मया लब्धं रामनाममहौषधम् ।।
रामं मुक्त्वा हि ये मर्त्या ह्यन्यं देव मुपासते ।।
दह्यंते तेऽग्निना स्वामिन्यथाहं मूढचेतनः ।। ३४ ।।
हरिर्भागीरथी विप्रा विप्रा भागीरथी हरिः ।।
भागीरथी हरिर्विप्राः सारमेकं जगत्त्रये।। ।। ३५ ।।
स्वर्गस्य चैत्र सोपानं विप्रा भागीरथी हरिः ।।
रामनाममहारज्ज्वा वैकुंठे येन नीयते ।। ३६ ।।
इत्येवं प्रणमन्राजा प्रांजलिर्वाक्यमब्रवीत्।।
वह्निः प्रशाम्यतां विप्राः शासनं वो ददाम्यहम् ।। ३७ ।।
दासोऽस्मि सांप्रतं विप्रा न मे वागन्यथा भवेत् ।।
यत्पापं ब्रह्महत्यायाः पर दाराभिगामिनाम्।। ३८।।
यत्पापं मद्यपानां च सुवर्णस्तेयिनां तथा ।।
यत्पापं गुरुघातानां तत्पापं वा भवेन्मम ।। ३९ ।।
यंयं चिंतयते कामं तं तं दास्याम्यहं पुनः ।।
विप्रभक्तिः सदा कार्या रामभक्तिस्तथैव च ।। 3.2.38.४० ।।
अन्यथा करणीयं मे न कदाचि द्द्विजोत्तमाः ।। ४१ ।।
।। व्यास उवाच ।। ।।
तस्मिन्नवसरे विप्रा जाता भूप दयालवः ।।
अन्या या पुटिका चासीत्सा दत्ता शापशांतये ।। ४२ ।।
जीवितं चैव तत्सैन्यं जातं क्षिप्तेषु रोमसु ।।
दिशः प्रसन्नाः संजाताः शांता दिग्जनितस्वनाः ।। ४३ ।।
प्रजा स्वस्था ऽभवत्तत्र हर्षनिर्भरमानसा ।।
अवतस्थे यथापूर्वं पुत्रपौत्रादिकं तथा ।। ४४ ।।
विप्राज्ञाकारिणो लोकाः संजाताश्च यथा पुरा ।।
विष्णुधर्मं परित्यज्य नान्यं जानंति ते वृषम् ।। ४५ ।।
नवीनं शासनं कृत्वा पूर्ववद्विधिपूर्वकम् ।।
निष्कासितास्तु पाषंडाः कृतशास्त्रप्रयोजकाः ।। ४६ ।।
वेदबाह्याः प्रनष्टास्ते उत्तमाधममध्यमाः ।।
षट्त्रिंशच्च सहस्राणि येऽभूवन्गोभुजाः पुरा ।। ४७ ।।
तेषां मध्यात्तु संजाता अढवीजा वणिग्जनाः ।।
शुश्रूषार्थं ब्राह्मणानां राज्ञा सर्वे निरूपिताः ।। ४८ ।।
सदाचाराः सुनिपुणा देवब्राह्मणपूजकाः ।।
त्यक्त्वा पाखण्डमार्गं तु विष्णुभक्तिपरास्तु ते ।। ४९ ।।
जाह्नवीतीरमासाद्य त्रैविद्येभ्यो ददौ नृपः ।।
शासनं तु यदा दत्तं तेषां वै भक्तिपूर्वकम् ।। 3.2.38.५० ।।
स्थानधर्मात्प्रचलिता वाडवास्ते समागताः ।।
नृपो विज्ञापितो विप्रैस्तैरेवं क्लेशकारिभिः ।। ५१ ।।
ये त्यक्तवाचो विप्रेंद्रास्तान्निःसारय भूपते ।।
परस्परं विवादास्तु संजाता दत्तवृत्तये ।। ५२ ।।
न्याय प्रदशनार्थं च कारितास्तु सभासदः ।।
हस्ताक्षरेषु दृष्टेषु पृथक्पृथक्प्रपादितम् ।। ५३ ।।
एतच्छ्रुत्वा ततो राजा तुलादानं चकार ह ।।
दीयमाने तदा दाने चातुर्विद्या बभाषिरे ।। ५४ ।।
अस्माभिर्हारिता जातिः कथं कुर्मः प्रतिग्रहम् ।।
निवारितास्तु ते सर्वे स्थानान्मोहेरका द्विजाः ।।५५।।
दशपंच सहस्राणि वेदवेदांगपारगाः ।।
ततस्तेन तदा राजन्राज्ञा रामानुवर्तिना ।। ५६ ।।
आहूता वाडवांस्तास्तु ज्ञातिभेदं चकार सः ।।
त्रयीविद्या वाडवा ये सेतुबंधं प्रति प्रभुम् ।। ५७ ।।
गतास्ते वृत्तिभाजः स्युर्नान्ये वृत्त्यभिभागिनः ।।
तत्र नैव गता ये वै चातुर्विद्यत्वमागताः ।। ५८ ।।
वणिग्भिर्न च संबंधो न विवाहश्च तैः सह ।।
ग्रामवृत्तौ न संबंधो ज्ञातिभेदे कृते सति ।।५९।।
द्विजभक्तिपराः शूद्राः ये पाखंडैर्न लोपिताः।।
जैन धर्मात्परावृत्तास्ते गोभूजास्तथोत्तमाः ।। 3.2.38.६० ।।
ये च पाखंडनिरता रामशासनलोपकाः ।।
सर्वे विप्रास्तथा शूद्रा प्रतिबंधेन योजिताः ।। ६१ ।।
सत्यप्रतिज्ञां कुर्वाणास्तत्रस्थाः सुखिनोऽभवन् ।।
चातुर्विद्या बहिर्ग्रामे राज्ञा तेन निवासिताः ।।६२।।
यथा रामो न कुप्येत तथा कार्यं मया ध्रुवम।।
पराङ्मुखा ये रामस्य सन्मुखानुगताः किल ।। ६३ ।।
चातुर्विद्यास्ते विज्ञेया वृत्तिबाह्याः कृतास्तदा ।।
कृतकृत्यस्तदा जातो राजा कुमारपालकः ।। ६४ ।।
विप्राणां पुरतः प्राह प्रश्रयेण वचस्तदा ।।
ग्रामवृत्तिर्न मे लुप्ता एतद्वै देवनिर्मितम् ।। ६५ ।।
स्वयं कृतापराधानां दोषो कस्य न दीयते ।।
यथा वने काष्ठवर्षाद्वह्निः स्याद्दैवयोगतः ।। ६६ ।।
भवद्भिस्तु पणः प्रोक्तो ह्यभिज्ञानस्य हेतवे ।।
रामस्य शासनं कृत्वा वायुपुत्रस्य हेतवे ।। ६७ ।।
व्यावृत्ता वाडवा यूयं स दोषः कस्य दीयते ।।
अवसाने हरिं स्मृत्वा महापापयुतोऽपि वा ।। ६८ ।।
विष्णुलोकं व्रजत्याशु संशयस्तु कथं भवेत् ।।
महत्पुण्योदये नॄणां बुद्धिः श्रेयसि जायते ।। ६९ ।।
पापस्योदयकाले च विपरीता हि सा भवेत् ।।
सकृत्पालयते यस्तु धर्मेणैतज्जगत्त्रयम् ।। ।। 3.2.38.७० ।।
योंतरात्मा च भूतानां संशयस्तत्र नो हितः ।।
इंद्रादयोऽमराः सर्वे सनकाद्यास्तपोधनाः ।। ७१ ।।
मुक्त्यर्थमर्चयंतीह संशयस्तत्र नो हितः ।।
सहस्रनाम तत्तुल्यं रामनामेति गीयते ।। ७२ ।।
तस्मिन्ननिश्चयं कृत्वा कथं सिद्धिर्भवेदिह ।।
मम जन्मकृतात्पुण्यादभिज्ञानं ददौ हरिः ।। ७३ ।।
पाखंडाद्यत्कृतं पापं मृष्टं तद्वः प्रणामतः ।।
प्रसीदंतु भवंतश्च त्यक्त्वा क्रोधं ममाधुना ।। ७४ ।।
।। ब्राह्मणा ऊचुः ।। ।।
राजन्धर्मो विलुप्तस्ते प्रापितानां तथा पुनः ।।
अवश्यं भाविनो भावा भवंति महतामपि ।। ७५ ।।
नग्नत्वं नीलकण्ठस्य महाहिशयनं हरेः ।।
एतद्दैवकृतं सर्वं प्रभुर्यः सुखदुःखयोः ।। ७६ ।।
सत्यप्रतिज्ञास्त्रैविद्या भजंतु रामशासनम् ।।
अस्माकं तु परं देहि स्थानं यत्र वसामहे ।। ७७ ।।
तेषां तु वचनं श्रुत्वा सुखमिच्छुर्द्विजन्मनाम् ।।
तेषां स्थानं तु दत्तं वै सुखवासं तु नामतः ।। ७८ ।।
हिरण्यं पुष्पवासांसि गावः कामदुघा नृप ।।
स्वर्णालंकरणं सर्वं नानावस्तुचयं तथा ।। ७९ ।।
श्रद्धया परया दत्त्वा मुदं लेभे नराधिपः ।।
त्रयीविद्यास्तु ते ज्ञेयाः स्थापिता ये त्रिमूर्तिभिः ।। ।। 3.2.38.८० ।।
चतुर्थेनैव भूपेन स्थापिताः सुखवासने ।।
 ते बभूबुर्द्विजश्रेष्ठाश्चातुर्विद्याः कलौ युगे ।। ८१ ।।
चातुर्विद्याश्च ते सर्वे धर्मारण्ये प्रतिष्ठिताः ।।
वेदोक्ता आशिषो दत्त्वा तस्मै राज्ञे महात्मने ।। ८२ ।।
रथैरश्वैरुह्यमानाः कृतकृत्या द्विजातयः ।।
महत्प्रमोदयुक्तास्ते प्रापुर्मोहेरकं महत् ।। ८३ ।।
पौषशुक्लत्रयोदश्यां लब्धं शासनकं द्विजैः ।।
बलिप्रदानं तु कृतमुद्दिश्य कुलदेवताम् ।। ८४ ।।
वर्षेवर्षे प्रकर्त्तव्यं बलिदानं यथाविधि ।।
कार्यं च मंगलस्नानं पुरुषेण महात्मना ।। ८५ ।।
गीतं नृत्यं तथा वाद्यं कुर्वीत तद्दिने धुवम् ।।
तन्मासे तद्दिने नैव वृत्तिनाशो भवेद्यथा ।। ८६।।
दैवादतीतकाले चेत्वृद्धिरापद्यते यदा ।।
तदा प्रथमतः कृत्वा पश्चाद्वृद्धिर्विधीयते ।। ८७ ।।
ये च भिन्नप्रपाप्रायास्त्रैविद्या मोढवंशजाः ।।
तथा चातुर्वेदिनश्च कुर्वंति गोत्रपूजनम् ।। ८८ ।।
वर्षमध्ये प्रकुर्वीत तथा सुप्ते जनार्द्दने ।।
पौषे च लुप्तं कृत्वा च श्रौतं स्मार्त्तं करोति यः ।। ८९ ।।
तत्र क्रोधसमाविष्टा निघ्नंति कुलदेवताः ।।
विवाहोत्सवकाले च मौंजीबंधादिकर्मणि ।। 3.2.38.९० ।।
मुहूर्तं गणनाथस्य ततः प्रभृति शोभनम् ।। ९१ ।।
निर्वासितास्तु ये विप्रा आमराज्ञा स्वशासनात् ।।
पंचदशसहस्राणि ययुस्ते सुखवासकन् ।। ९२ ।।
पंचपञ्चाशतो ग्रामान्ददौ रामः पुरा स्वयम् ।।
तत्रस्था वणिजश्चैव तेषां वृत्तिमकल्पयन् ।। ९३ ।।
अडालजा माण्डलीया गोभूजाश्च पवित्रकाः ।।
ब्राह्मणानां वृत्तिदास्ते ब्रह्मसेवासु तत्पराः ।। ९४ ।।
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे पूर्वभागे धर्मारण्यमाहात्म्ये ब्राह्मणानां शासनवृत्तिप्राप्तिवर्णनं नामाष्टत्रिंशोऽध्यायः ।। ३८ ।। ।। छ ।।